Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rājyanirvāsakathanam ||
tataḥ krōdhasamāviṣṭaṁ saṁrabdhaṁ tamupāgatam |
ahaṁ prasādayāñcakrē bhrātaraṁ priyakāmyayā || 1 ||
diṣṭyā:’si kuśalī prāptō diṣṭyāpi nihatō ripuḥ |
anāthasya hi mē nāthastvamēkō:’nāthanandanaḥ || 2 ||
idaṁ bahuśalākaṁ tē pūrṇacandramivōditam |
chatraṁ savālavyajanaṁ pratīcchasva mayōdyatam || 3 ||
ārtaścātha biladvāri sthitaḥ saṁvatsaraṁ nr̥pa |
dr̥ṣṭvāhaṁ śōṇitaṁ dvāri bilāccāpi samutthitam || 4 ||
śōkasaṁvignahr̥dayō bhr̥śaṁ vyākulitēndriyaḥ |
apidhāya biladvāraṁ giriśr̥ṅgēṇa tattathā || 5 ||
tasmāddēśādapākramya kiṣkindhāṁ prāviśaṁ punaḥ |
viṣādāttviha māṁ dr̥ṣṭvā paurairmantribhirēva ca || 6 ||
abhiṣiktō na kāmēna tanmē tvaṁ kṣantumarhasi |
tvamēva rājā mānārhaḥ sadā cāhaṁ yathāpuram || 7 ||
rājabhāvaniyōgō:’yaṁ mayā tvadvirahātkr̥taḥ |
sāmātyapauranagaraṁ sthitaṁ nihatakaṇṭakam || 8 ||
nyāsabhūtamidaṁ rājyaṁ tava niryātayāmyaham |
mā ca rōṣaṁ kr̥thāḥ saumya mayi śatrunibarhaṇa || 9 ||
yācē tvāṁ śirasā rājan mayā baddhō:’yamañjaliḥ |
balādasmi samāgamya mantribhiḥ puravāsibhiḥ || 10 ||
rājabhāvē niyuktō:’haṁ śūnyadēśajigīṣayā |
snigdhamēvaṁ bruvāṇaṁ māṁ sa tu nirbhartsya vānaraḥ || 11 ||
dhik tvāmiti ca māmuktvā bahu tattaduvāca ha |
prakr̥tīśca samānīya mantriṇaścaiva sammatān || 12 ||
māmāha suhr̥dāṁ madhyē vākyaṁ paramagarhitam |
viditaṁ vō yathā rātrau māyāvī sa mahāsuraḥ || 13 ||
māṁ samāhvayata krūrō yuddhakāṅkṣī sudurmatiḥ |
tasya tadgarjitaṁ śrutvā niḥsr̥tō:’haṁ nr̥pālayāt || 14 ||
anuyātaśca māṁ tūrṇamayaṁ bhrātā sudāruṇaḥ |
sa tu dr̥ṣṭaiva māṁ rātrau sadvitīyaṁ mahābalaḥ || 15 ||
prādravadbhayasantrastō vīkṣyāvāṁ tamanudrutau |
anudrutaśca vēgēna pravivēśa mahābilam || 16 ||
taṁ praviṣṭaṁ viditvā tu sughōraṁ sumahadbilam |
ayamuktō:’tha mē bhrātā mayā tu krūradarśanaḥ || 17 ||
ahatvā nāsti mē śaktiḥ pratigantumitaḥ purīm |
biladvāri pratīkṣa tvaṁ yāvadēnaṁ nihanmyaham || 18 ||
sthitō:’yamiti matvā tu praviṣṭō:’haṁ durāsadam |
taṁ ca mē mārgamāṇasya gataḥ saṁvatsarastadā || 19 ||
sa tu dr̥ṣṭō mayā śatruranirvēdādbhayāvahaḥ |
nihataśca mayā tatra sō:’surō bandhubhiḥ saha || 20 ||
tasyāsyāttu pravr̥ttēna rudhiraughēṇa tadbilam |
pūrṇamāsīddurākrāmaṁ stanatastasya bhūtalē || 21 ||
sūdayitvā tu taṁ śatruṁ vikrāntaṁ taṁ mahāsuram |
niṣkrāmannaiva paśyāmi bilasyāpihitaṁ mukham || 22 ||
vikrōśamānasya tu mē sugrīvēti punaḥ punaḥ |
yadā prativacō nāsti tatō:’haṁ bhr̥śaduḥkhitaḥ || 23 ||
pādaprahāraistu mayā bahubhistadvidāritam |
tatō:’haṁ tēna niṣkramya pathā puramupāgataḥ || 24 ||
atrānēnāsmi saṁruddhō rājyaṁ prārthayatā:’:’tmanaḥ |
sugrīvēṇa nr̥śaṁsēna vismr̥tya bhrātr̥sauhr̥dam || 25 ||
ēvamuktvā tu māṁ tatra vastrēṇaikēna vānaraḥ |
tadā nirvāsayāmāsa vālī vigatasādhvasaḥ || 26 ||
tēnāhamapaviddhaśca hr̥tadāraśca rāghava |
tadbhayācca mahī kr̥tsnā krāntēyaṁ savanārṇavā || 27 ||
r̥śyamūkaṁ girivaraṁ bhāryāharaṇaduḥkhitaḥ |
praviṣṭō:’smi durādharṣaṁ vālinaḥ kāraṇāntarē || 28 ||
ētattē sarvamākhyātaṁ vairānukathanaṁ mahat |
anāgasā mayā prāptaṁ vyasanaṁ paśya rāghava || 29 ||
vālinastu bhayārtasya sarvalōkābhayaṅkara |
kartumarhasi mē vīra prasādaṁ tasya nigrahāt || 30 ||
ēvamuktastu tējasvī dharmajñō dharmasaṁhitam |
vacanaṁ vaktumārēbhē sugrīvaṁ prahasanniva || 31 ||
amōghāḥ sūryasaṅkāśā mamaitē niśitāḥ śarāḥ |
tasmin vālini durvr̥ttē nipatiṣyanti vēgitāḥ || 32 ||
yāvattaṁ nābhipaśyāmi tava bhāryāpahāriṇam |
tāvatsa jīvēt pāpātmā vālī cāritradūṣakaḥ || 33 ||
ātmānumānāt paśyāmi magnaṁ tvāṁ śōkasāgarē |
tvāmahaṁ tārayiṣyāmi kāmaṁ prāpsyasi puṣkalam || 34 ||
tasya tadvacanaṁ śrutvā rāghavasyātmanō hitam |
sugrivaḥ paramaprītaḥ sumahadvākyamabravīt || 35 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē daśamaḥ sargaḥ || 10 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.