Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ saha nāvavatu | saha nau bhunaktu | sahavīryaṁ karavāvahai | tējasvi nāvadhītamastu | mā vidviṣāvahai |
ōṁ śāntiḥ śāntiḥ śāntiḥ ||
|| atha prathamādhyāyē prathamāvallī ||
ōṁ uśan ha vai vājaśravasaḥ sarvavēdasaṁ dadau |
tasya ha nacikētā nāma putra āsa || 1 ||
tam̐ ha kumāram̐ santaṁ dakṣiṇāsu nīyamānāsu śraddhāvivēśa sō:’manyata || 2 ||
pītōdakā jagdhatr̥ṇā dugdhadōhā nirindriyāḥ |
anandā nāma tē lōkāstān sa gacchati tā dadat || 3 ||
sa hōvāca pitaraṁ tata kasmai māṁ dāsyasīti |
dvitīyaṁ tr̥tīyaṁ tam̐ hōvāca mr̥tyavē tvā dadāmīti || 4 ||
bahūnāmēmi prathamō bahūnāmēmi madhyamaḥ |
kim̐ svidyamasya kartavyaṁ yanmayā:’dya kariṣyati || 5 ||
anupaśya yathā pūrvē pratipaśya tathā:’parē |
sasyamiva martyaḥ pacyatē sasyamivājāyatē punaḥ || 6 ||
vaiśvānaraḥ praviśatyatithirbrāhmaṇō gr̥hān |
tasyaitām̐ śāntiṁ kurvanti hara vaivasvatōdakam || 7 ||
āśāpratīkṣē saṁgatam̐ sūnr̥tāṁ
cēṣṭāpūrtē putrapaśūm̐śca sarvān |
ētadvr̥ṅktē puruṣasyālpamēdhasō
yasyānaśnanvasati brāhmaṇō gr̥hē || 8 ||
tisrō rātrīryadavātsīrgr̥hē mē-
-:’naśnan brahmannatithirnamasyaḥ |
namastē:’stu brahman svasti mē:’stu
tasmātprati trīnvarānvr̥ṇīṣva || 9 ||
śāntasaṁkalpaḥ sumanā yathā syā-
-dvītamanyurgautamō mā:’bhi mr̥tyō |
tvatprasr̥ṣṭaṁ mā:’bhivadētpratīta
ētat trayāṇāṁ prathamaṁ varaṁ vr̥ṇē || 10 ||
yathā purastādbhavitā pratīta
auddālakirāruṇirmatprasr̥ṣṭaḥ |
sukham̐ rātrīḥ śayitā vītamanyu-
-stvāṁ dadr̥śivānmr̥tyumukhāt pramuktam || 11 ||
svargē lōkē na bhayaṁ kiṁcanāsti
na tatra tvaṁ na jarayā bibhēti |
ubhē tīrtvā:’śanāyāpipāsē
śōkātigō mōdatē svargalōkē || 12 ||
sa tvamagnim̐ svargyamadhyēṣi mr̥tyō
prabrūhi tvam̐ śraddadhānāya mahyam |
svargalōkā amr̥tatvaṁ bhajanta
ētaddvitīyēna vr̥ṇē varēṇa || 13 ||
pra tē bravīmi tadu mē nibōdha
svargyamagniṁ nacikētaḥ prajānan |
anantalōkāptimathō pratiṣṭhāṁ
viddhi tvamētannihitaṁ guhāyām || 14 ||
lōkādimagniṁ tamuvāca tasmai
yā iṣṭakā yāvatīrvā yathā vā |
sa cāpi tatpratyavadadyathōkta-
-mathāsya mr̥tyuḥ punarēvāha tuṣṭaḥ || 15 ||
tamabravīt prīyamāṇō mahātmā
varaṁ tavēhādya dadāmi bhūyaḥ |
tavaiva nāmnā bhavitā:’yamagniḥ
sr̥ṁkāṁ cēmāmanēkarūpāṁ gr̥hāṇa || 16 ||
triṇācikētastribhirētya sandhiṁ
trikarmakr̥ttarati janmamr̥tyū |
brahmajajñaṁ dēvamīḍyaṁ viditvā
nicāyyēmām̐ śāntimatyantamēti || 17 ||
triṇācikētastrayamētadviditvā
ya ēvaṁ vidvām̐ścinutē nācikētam |
sa mr̥tyupāśān purataḥ praṇōdya
śōkātigō mōdatē svargalōkē || 18 ||
ēṣa tē:’gnirnacikētaḥ svargyō
yamavr̥ṇīthā dvitīyēna varēṇa |
ētamagniṁ tavaiva pravakṣyanti janāsa-
-str̥tīyaṁ varaṁ nacikētō vr̥ṇīṣva || 19 ||
yēyaṁ prētē vicikitsā manuṣyē-
-:’stītyēkē nāyamastīti caikē |
ētadvidyāmanuśiṣṭastvayā:’haṁ
varāṇāmēṣa varastr̥tīyaḥ || 20 ||
dēvairatrāpi vicikitsitaṁ purā
na hi suvijñēyamaṇurēṣa dharmaḥ |
anyaṁ varaṁ nacikētō vr̥ṇīṣva
mā mōparōtsīrati mā sr̥jainam || 21 ||
dēvairatrāpi vicikitsitaṁ kila
tvaṁ ca mr̥tyō yanna sujñēyamāttha |
vaktā cāsya tvādr̥ganyō na labhyō
nānyō varastulya ētasya kaścit || 22 ||
śatāyuṣaḥ putrapautrānvr̥ṇīṣva
bahūnpaśūn hastihiraṇyamaśvān |
bhūmērmahadāyatanaṁ vr̥ṇīṣva
svayaṁ ca jīva śaradō yāvadicchasi || 23 ||
ētattulyaṁ yadi manyasē varaṁ
vr̥ṇīṣva vittaṁ cirajīvikāṁ ca |
mahābhūmau nacikētastvamēdhi
kāmānāṁ tvā kāmabhājaṁ karōmi || 24 ||
yē yē kāmā durlabhā martyalōkē
sarvān kāmām̐śchandataḥ prārthayasva |
imā rāmāḥ sarathāḥ satūryā
na hīdr̥śā lambhanīyā manuṣyaiḥ |
ābhirmatprattābhiḥ paricārayasva
nacikētō maraṇaṁ mā:’nuprākṣīḥ || 25 ||
śvōbhāvā martyasya yadantakaitat
sarvēṁdriyāṇāṁ jarayanti tējaḥ |
api sarvaṁ jīvitamalpamēva
tavaiva vāhāstava nr̥tyagītē || 26 ||
na vittēna tarpaṇīyō manuṣyō
lapsyāmahē vittamadrākṣma cēttvā |
jīviṣyāmō yāvadīśiṣyasi tvaṁ
varastu mē varaṇīyaḥ sa ēva || 27 ||
ajīryatāmamr̥tānāmupētya
jīryanmartyaḥ kvadhaḥsthaḥ prajānan |
abhidhyāyan varṇaratipramōdān
atidīrghē jīvitē kō ramēta || 28 ||
yasminnidaṁ vicikitsanti mr̥tyō
yatsāmparāyē mahati brūhi nastat |
yō:’yaṁ varō gūḍhamanupraviṣṭō
nānyaṁ tasmānnacikētā vr̥ṇītē || 29 ||
|| atha dvitīyā vallī ||
anyacchrēyō:’nyadutaiva prēya-
-stē ubhē nānārthē puruṣam̐ sinītaḥ |
tayōḥ śrēya ādadānasya sādhu
bhavati hīyatē:’rthādya u prēyō vr̥ṇītē || 1 ||
śrēyaśca prēyaśca manuṣyamēta-
-stau samparītya vivinakti dhīraḥ |
śrēyō hi dhīrō:’bhi prēyasō vr̥ṇītē
prēyō mandō yōgakṣēmādvr̥ṇītē || 2 ||
sa tvaṁ priyānpriyarūpām̐śca kāmā-
-nabhidhyāyannacikētō:’tyasrākṣīḥ |
naitāṁ sr̥ṅkāṁ vittamayīmavāptō
yasyāṁ majjanti bahavō manuṣyāḥ || 3 ||
dūramētē viparītē viṣūcī
avidyā yā ca vidyēti jñātā |
vidyābhīpsinaṁ nacikētasaṁ manyē
na tvā kāmā bahavō:’lōlupanta || 4 ||
avidyāyāmantarē vartamānāḥ
svayaṁ dhīrāḥ paṇḍitaṁ manyamānāḥ |
dandramyamāṇāḥ pariyanti mūḍhā
andhēnaiva nīyamānā yathāndhāḥ || 5 ||
na sāmparāyaḥ pratibhāti bālaṁ
pramādyantaṁ vittamōhēna mūḍham |
ayaṁ lōkō nāsti para iti mānī
punaḥ punarvaśamāpadyatē mē || 6 ||
śravaṇāyāpi bahubhiryō na labhyaḥ
śr̥ṇvantō:’pi bahavō yaṁ na vidyuḥ |
āścaryō vaktā kuśalō:’sya labdhā-
-ścaryō jñātā kuśalānuśiṣṭaḥ || 7 ||
na narēṇāvarēṇa prōkta ēṣa
suvijñēyō bahudhā cintyamānaḥ |
ananyaprōktē gatiratra nāsti
aṇīyān hyatarkyamaṇupramāṇāt || 8 ||
naiṣā tarkēṇa matirāpanēyā
prōktānyēnaiva sujñānāya prēṣṭha |
yāṁ tvamāpaḥ satyadhr̥tirbatāsi
tvādr̥ṅnō bhūyānnacikētaḥ praṣṭā || 9 ||
jānāmyaham̐ śēvadhirityanityaṁ
na hyadhruvaiḥ prāpyatē hi dhruvaṁ tat |
tatō mayā nācikētaścitō:’gni-
-ranityairdravyaiḥ prāptavānasmi nityam || 10 ||
kāmasyāptiṁ jagataḥ pratiṣṭhāṁ
kratōrānantyamabhayasya pāram |
stōmamahadurugāyaṁ pratiṣṭhāṁ dr̥ṣṭvā
dhr̥tyā dhīrō nacikētō:’tyasrākṣīḥ || 11 ||
taṁ durdarśaṁ gūḍhamanupraviṣṭaṁ
guhāhitaṁ gahvarēṣṭhaṁ purāṇam |
adhyātmayōgādhigamēna dēvaṁ
matvā dhīrō harṣaśōkau jahāti || 12 ||
ētacchrutvā samparigr̥hya martyaḥ
pravr̥hya dharmyamaṇumētamāpya |
sa mōdatē mōdanīyam̐ hi labdhvā
vivr̥tam̐ sadma nacikētasaṁ manyē || 13 ||
anyatra dharmādanyatrādharmā-
-danyatrāsmātkr̥tākr̥tāt |
anyatra bhūtācca bhavyācca
yattatpaśyasi tadvada || 14 ||
sarvē vēdā yatpadamāmananti
tapāgṁsi sarvāṇi ca yadvadanti |
yadicchantō brahmacaryaṁ caranti
tattē padagṁ saṁgrahēṇa bravīmyōmityētat || 15 ||
ētaddhyēvākṣaraṁ brahma ētaddhyēvākṣaraṁ param |
ētaddhyēvākṣaraṁ jñātvā yō yadicchati tasya tat || 16 ||
ētadālaṁbanam̐ śrēṣṭhamētadālaṁbanaṁ param |
ētadālaṁbanaṁ jñātvā brahmalōkē mahīyatē || 17 ||
na jāyatē mriyatē vā vipaści-
-nnāyaṁ kutaścinna babhūva kaścit |
ajō nityaḥ śāśvatō:’yaṁ purāṇō
na hanyatē hanyamānē śarīrē || 18 ||
hantā cēnmanyatē hantum̐ hataścēnmanyatē hatam |
ubhau tau na vijānītō nāyam̐ hanti na hanyatē || 19 ||
aṇōraṇīyānmahatō mahīyā-
-nātmā:’sya jantōrnihitō guhāyām |
tamakratuḥ paśyati vītaśōkō
dhātuprasādānmahimānamātmanaḥ || 20 ||
āsīnō dūraṁ vrajati śayānō yāti sarvataḥ |
kastaṁ madāmadaṁ dēvaṁ madanyō jñātumarhati || 21 ||
aśarīram̐ śarīrēṣvanavasthēṣvavasthitam |
mahāntaṁ vibhumātmānaṁ matvā dhīrō na śōcati || 22 ||
nāyamātmā pravacanēna labhyō
na mēdhayā na bahunā śrutēna |
yamēvaiṣa vr̥ṇutē tēna labhya-
-stasyaiṣa ātmā vivr̥ṇutē tanūgṁ svām || 23 ||
nāviratō duścaritānnāśāntō nāsamāhitaḥ |
nāśāntamānasō vā:’pi prajñānēnainamāpnuyāt || 24 ||
yasya brahma ca kṣatraṁ cōbhē bhavata ōdanaḥ |
mr̥tyuryasyōpasēcanaṁ ka itthā vēda yatra saḥ || 25 ||
|| atha tr̥tīyā vallī ||
r̥taṁ pibantau sukr̥tasya lōkē
guhāṁ praviṣṭau paramē parārdhē |
chāyātapau brahmavidō vadanti
pañcāgnayō yē ca triṇācikētāḥ || 1 ||
yaḥ sēturījānānāmakṣaraṁ brahma yat param |
abhayaṁ titīrṣatāṁ pāraṁ nācikētam̐ śakēmahi || 2 ||
ātmānam̐ rathinaṁ viddhi śarīram̐ rathamēva tu |
buddhiṁ tu sārathiṁ viddhi manaḥ pragrahamēva ca || 3 ||
indriyāṇi hayānāhurviṣayām̐ stēṣu gōcarān |
ātmēndriyamanōyuktaṁ bhōktētyāhurmanīṣiṇaḥ || 4 ||
yastvavijñānavānbhavatyayuktēna manasā sadā |
tasyēndriyāṇyavaśyāni duṣṭāśvā iva sārathēḥ || 5 ||
yastu vijñānavānbhavati yuktēna manasā sadā |
tasyēndriyāṇi vaśyāni sadaśvā iva sārathēḥ || 6 ||
yastvavijñānavānbhavatyamanaskaḥ sadā:’śuciḥ |
na sa tatpadamāpnōti saṁsāraṁ cādhigacchati || 7 ||
yastu vijñānavānbhavati samanaskaḥ sadā śuciḥ |
sa tu tatpadamāpnōti yasmādbhūyō na jāyatē || 8 ||
vijñānasārathiryastu manaḥ pragrahavānnaraḥ |
sō:’dhvanaḥ pāramāpnōti tadviṣṇōḥ paramaṁ padam || 9 ||
indriyēbhyaḥ parā hyarthā arthēbhyaśca paraṁ manaḥ |
manasastu parā buddhirbuddhērātmā mahānparaḥ || 10 ||
mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ |
puruṣānna paraṁ kiṁcitsā kāṣṭhā sā parā gatiḥ || 11 ||
ēṣa sarvēṣu bhūtēṣu gūḍhōtmā na prakāśatē |
dr̥śyatē tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ || 12 ||
yacchēdvāṅmanasī prājñastadyacchējjñāna ātmani |
jñānamātmani mahati niyacchēttadyacchēcchānta ātmani || 13 ||
uttiṣṭhata jāgrata prāpya varānnibōdhata |
kṣurasya dhārā niśitā duratyayā
durgaṁ pathastatkavayō vadanti || 14 ||
aśabdamasparśamarūpamavyayaṁ
tathā:’rasaṁ nityamagandhavacca yat |
anādyanantaṁ mahataḥ paraṁ dhruvaṁ
nicāyya tanmr̥tyumukhāt pramucyatē || 15 ||
nācikētamupākhyānaṁ mr̥tyuprōktam̐ sanātanam |
uktvā śrutvā ca mēdhāvī brahmalōkē mahīyatē || 16 ||
ya imaṁ paramaṁ guhyaṁ śrāvayēdbrahmasaṁsadi |
prayataḥ śrāddhakālē vā tadānantyāya kalpatē |
tadānantyāya kalpata iti || 17 ||
|| atha dvitīyō:’dhyāyaḥ ||
-|| prathamā vallī ||-
parāñci khāni vyatr̥ṇatsvayaṁbhū-
-stasmātparāṅpaśyati nāntarātman |
kaściddhīraḥ pratyagātmānamaikṣa-
-dāvr̥ttacakṣuramr̥tatvamicchan || 1 ||
parācaḥ kāmānanuyanti bālā-
-stē mr̥tyōryanti vitatasya pāśam |
atha dhīrā amr̥tatvaṁ viditvā
dhruvamadhruvēṣviha na prārthayantē || 2 ||
yēna rūpaṁ rasaṁ gandhaṁ śabdān sparśāgṁśca maithunān |
ētēnaiva vijānāti kimatra pariśiṣyatē | ētadvai tat || 3 ||
svapnāntaṁ jāgaritāntaṁ cōbhau yēnānupaśyati |
mahāntaṁ vibhumātmānaṁ matvā dhīrō na śōcati || 4 ||
ya imaṁ madhvadaṁ vēda ātmānaṁ jīvamantikāt |
īśānaṁ bhūtabhavyasya na tatō vijugupsatē | ētadvai tat || 5 ||
yaḥ pūrvaṁ tapasō jātamadbhyaḥ pūrvamajāyata |
guhāṁ praviśya tiṣṭhantaṁ yō bhūtēbhirvyapaśyatē | ētadvai tat || 6 ||
yā prāṇēna saṁbhavatyaditirdēvatāmayī |
guhāṁ praviśya tiṣṭhantīṁ yā bhūtēbhirvyajāyata | ētadvai tat || 7 ||
araṇyōrnihitō jātavēdā garbha iva subhr̥tō garbhiṇībhiḥ |
divē divē īḍyō jāgr̥vadbhirhaviṣmadbhirmanuṣyēbhiragniḥ | ētadvai tat || 8 ||
yataścōdēti sūryō:’staṁ yatra ca gacchati |
taṁ dēvāḥ sarvē:’rpitāstadu nātyēti kaścana | ētadvai tat || 9 ||
yadēvēha tadamutra yadamutra tadanviha |
mr̥tyōḥ sa mr̥tyumāpnōti ya iha nānēva paśyati || 10 ||
manasaivēdamāptavyaṁ nēha nānā:’sti kiṁcana |
mr̥tyōḥ sa mr̥tyuṁ gacchati ya iha nānēva paśyati || 11 ||
aṅguṣṭhamātraḥ puruṣō madhya ātmani tiṣṭhati |
īśānō bhūtabhavyasya na tatō vijugupsatē | ētadvai tat || 12 ||
aṅguṣṭhamātraḥ puruṣō jyōtirivādhūmakaḥ |
īśānō bhūtabhavyasya sa ēvādya sa u śvaḥ | ētadvai tat || 13 ||
yathōdakaṁ durgē vr̥ṣṭaṁ parvatēṣu vidhāvati |
ēvaṁ dharmān pr̥thak paśyaṁstānēvānuvidhāvati || 14 ||
yathōdakaṁ śuddhē śuddhamāsiktaṁ tādr̥gēva bhavati |
ēvaṁ munērvijānata ātmā bhavati gautama || 15 ||
|| atha dvitīyā vallī ||
puramēkādaśadvāramajasyāvakracētasaḥ |
anuṣṭhāya na śōcati vimuktaśca vimucyatē | ētadvai tat || 1 ||
ham̐saḥ śuciṣadvasurantarikṣasa-
-ddhōtā vēdiṣadatithirdurōṇasat |
nr̥ṣadvarasadr̥tasadvyōmasa-
-dabjā gōjā r̥tajā adrijā r̥taṁ br̥hat || 2 ||
ūrdhvaṁ prāṇamunnayatyapānaṁ pratyagasyati |
madhyē vāmanamāsīnaṁ viśvē dēvā upāsatē || 3 ||
asya visraṁsamānasya śarīrasthasya dēhinaḥ |
dēhādvimucyamānasya kimatra pariśiṣyatē | ētadvai tat || 4 ||
na prāṇēna nāpānēna martyō jīvati kaścana |
itarēṇa tu jīvanti yasminnētāvupāśritau || 5 ||
hanta ta idaṁ pravakṣyāmi guhyaṁ brahma sanātanam |
yathā ca maraṇaṁ prāpya ātmā bhavati gautama || 6 ||
yōnimanyē prapadyantē śarīratvāya dēhinaḥ |
sthāṇumanyē:’nusaṁyanti yathākarma yathāśrutam || 7 ||
ya ēṣa suptēṣu jāgarti kāmaṁ kāmaṁ puruṣō nirmimāṇaḥ |
tadēva śukraṁ tadbrahma tadēvāmr̥tamucyatē |
tasmim̐llōkāḥ śritāḥ sarvē tadu nātyēti kaścana | ētadvai tat || 8 ||
agniryathaikō bhuvanaṁ praviṣṭō
rūpaṁ rūpaṁ pratirūpō babhūva |
ēkastathā sarvabhūtāntarātmā
rūpaṁ rūpaṁ pratirūpō bahiśca || 9 ||
vāyuryathaikō bhuvanaṁ praviṣṭō
rūpaṁ rūpaṁ pratirūpō babhūva |
ēkastathā sarvabhūtāntarātmā
rūpaṁ rūpaṁ pratirūpō bahiśca || 10 ||
sūryō yathā sarvalōkasya cakṣu-
-rna lipyatē cākṣuṣairbāhyadōṣaiḥ |
ēkastathā sarvabhūtāntarātmā
na lipyatē lōkaduḥkhēna bāhyaḥ || 11 ||
ēkō vaśī sarvabhūtāntarātmā
ēkaṁ rūpaṁ bahudhā yaḥ karōti |
tamātmasthaṁ yē:’nupaśyanti dhīrā-
-stēṣāṁ sukhaṁ śāśvataṁ nētarēṣām || 12 ||
nityō:’nityānāṁ cētanaścētanānā-
-mēkō bahūnāṁ yō vidadhāti kāmān |
tamātmasthaṁ yē:’nupaśyanti dhīrā-
-stēṣāṁ śāntiḥ śāśvatī nētarēṣām || 13 ||
tadētaditi manyantē:’nirdēśyaṁ paramaṁ sukham |
kathaṁ nu tadvijānīyāṁ kimu bhāti vibhāti vā || 14 ||
na tatra sūryō bhāti na candratārakaṁ
nēmā vidyutō bhānti kutō:’yamagniḥ |
tamēva bhāntamanubhāti sarvaṁ
tasya bhāsā sarvamidaṁ vibhāti || 15 ||
|| atha tr̥tīyā vallī ||
ūrdhvamūlō:’vākśākha ēṣō:’śvatthaḥ sanātanaḥ |
tadēva śukraṁ tadbrahma tadēvāmr̥tamucyatē |
tasmim̐llōkāḥ śritāḥ sarvē tadu nātyēti kaścana | ētadvai tat || 1 ||
yadidaṁ kiṁ ca jagatsarvaṁ prāṇa ējati niḥsr̥tam |
mahadbhayaṁ vajramudyataṁ ya ētadviduramr̥tāstē bhavanti || 2 ||
bhayādasyāgnistapati bhayāttapati sūryaḥ |
bhayādindraśca vāyuśca mr̥tyurdhāvati pañcamaḥ || 3 ||
iha cēdaśakadbōddhuṁ prākśarīrasya visrasaḥ |
tataḥ sargēṣu lōkēṣu śarīratvāya kalpatē || 4 ||
yathādarśē tathātmani yathā svapnē tathā pitr̥lōkē |
yathā:’psu parīva dadr̥śē tathā gandharvalōkē
chāyātapayōriva brahmalōkē || 5 ||
indriyāṇāṁ pr̥thagbhāvamudayāstamayau ca yat |
pr̥thagutpadyamānānāṁ matvā dhīrō na śōcati || 6 ||
indriyēbhyaḥ paraṁ manō manasaḥ sattvamuttamam |
sattvādadhi mahānātmā mahatō:’vyaktamuttamam || 7 ||
avyaktāttu paraḥ puruṣō vyāpakō:’liṅga ēva ca |
yaṁ jñātvā mucyatē janturamr̥tatvaṁ ca gacchati || 8 ||
na saṁdr̥śē tiṣṭhati rūpamasya
na cakṣuṣā paśyati kaścanainam |
hr̥dā manīṣī manasā:’bhikluptō
ya ētadviduramr̥tāstē bhavanti || 9 ||
yadā pañcāvatiṣṭhantē jñānāni manasā saha |
buddhiśca na vicēṣṭati tāmāhuḥ paramāṁ gatim || 10 ||
tāṁ yōgamiti manyantē sthirāmindriyadhāraṇām |
apramattastadā bhavati yōgō hi prabhavāpyayau || 11 ||
naiva vācā na manasā prāptuṁ śakyō na cakṣuṣā |
astīti bruvatō:’nyatra kathaṁ tadupalabhyatē || 12 ||
astītyēvōpalabdhavyastattvabhāvēna cōbhayōḥ |
astītyēvōpalabdhasya tattvabhāvaḥ prasīdati || 13 ||
yadā sarvē pramucyantē kāmā yē:’sya hr̥di śritāḥ |
atha martyō:’mr̥tō bhavatyatra brahma samaśnutē || 14 ||
yadā sarvē prabhidyantē hr̥dayasyēha granthayaḥ |
atha martyō:’mr̥tō bhavatyētāvaddhyanuśāsanam || 15 ||
śataṁ caikā ca hr̥dayasya nāḍya-
-stāsāṁ mūrdhānamabhiniḥsr̥taikā |
tayōrdhvamāyannamr̥tatvamēti
viṣvaṅ-ṅanyā utkramaṇē bhavanti || 16 ||
aṅguṣṭhamātraḥ puruṣō:’ntarātmā
sadā janānāṁ hr̥dayē saṁniviṣṭaḥ |
taṁ svāccharīrātpravr̥hēnmuñjādivēṣīkāṁ dhairyēṇa |
taṁ vidyācchukramamr̥taṁ taṁ vidyācchukramamr̥tamiti || 17 ||
mr̥tyuprōktāṁ nacikētō:’tha labdhvā
vidyāmētāṁ yōgavidhiṁ ca kr̥tsnam |
brahmaprāptō virajō:’bhūdvimr̥tyu-
-ranyō:’pyēvaṁ yō vidadhyātmamēva || 18 ||
|| śāntipāṭhaḥ ||
ōṁ saha nāvavatu | saha nau bhunaktu | sahavīryaṁ karavāvahai | tējasvi nāvadhītamastu | mā vidviṣāvahai |
ōṁ śāntiḥ śāntiḥ śāntiḥ ||
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.