Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
namāmi sarvē śaraṇārthinō vayaṁ
mahēśvara tryambaka bhūtabhāvana |
umāpatē viśvapatē marutpatē
jagatpatē śaṅkara pāhi nassvayam || 1 ||
jaṭākalāpāgra śaśāṅkadīdhiti
prakāśitāśēṣajagattrayāmala |
triśūlapāṇē puruṣōttamā:’cyuta
prapāhinō daityabhayādupasthitāt || 2 ||
tvamādidēvaḥ puruṣōttamō hari-
rbhavō mahēśastripurāntakō vibhuḥ |
bhagākṣahā daityaripuḥ purātanō
vr̥ṣadhvajaḥ pāhi surōttamōttama || 3 ||
girīśajānātha giripriyāpriya
prabhō samastāmaralōkapūjita |
gaṇēśa bhūtēśa śivākṣayāvyaya
prapāhi nō daityavarāntakā:’cyuta || 4 ||
pr̥thvyāditattvēṣu bhavān pratiṣṭhitō
dhvanisvarūpō gaganē viśēṣataḥ |
linō dvidhā tējasi sa tridhājalē
catuḥkṣitau pañcaguṇapradhānaḥ || 5 ||
agnisvarūpōsi tarau tathōpalē
sattvasvarūpōsi tathā tilēṣvapi |
tailasvarūpō bhagavān mahēśvaraḥ
prapāhi nō daityagaṇārditān hara || 6 ||
nāsīdyadākāṇḍamidaṁ trilōcana
prabhākarēndrēndu vināpi vā kutaḥ |
tadā bhavānēva viruddhalōcana
pramādabādhādivivarjitaḥ sthitaḥ || 7 ||
kapālamālin śaśikhaṇḍaśēkhara
śmaśānavāsin sitabhasmagumbhita |
phaṇīndrasaṁvītatanōntakāntaka
prapāhi nō dakṣadhiyā surēśvara || 8 ||
bhavān pumān śaktiriyaṁ girēssutā
sarvāṅgarūpā bhagavan-stadātvayi |
triśūlarūpēṇa jagadbhayaṅkarē
sthitaṁ trinētrēṣu makhāgnayastrayaḥ || 9 ||
jaṭāsvarūpēṇa samastasāgarāḥ
kulācalāssindhuvahāśca sarvaśaḥ |
śarīrajaṁ jñānamidaṁ tvavasthitaṁ
tadēva paśyanti kudr̥ṣṭa yō janāḥ || 10 ||
nārāyaṇastvaṁ jagatāṁ samudbhava-
stathā bhavānēva caturmukhō mahān |
sattvādibhēdēna tathāgnibhēditō
yugādibhēdēna ca saṁsthitastridhā || 11 ||
bhavantamētē suranāyakāḥ prabhō
bhavārthinō:’nyasya vadanti tōṣayan |
yatastatōnō bhava bhūtibhūṣaṇa
praprāhi viśvēśvara rudra tē namaḥ || 12 ||
iti śrī varāhapurāṇē indrādikr̥ta śivastutiḥ |
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.