Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| ōm ||
r̥ṣiruvāca || 1 ||
śakrādayaḥ suragaṇā nihatē:’tivīryē
tasmin durātmani surāribalē ca dēvyā |
tāṁ tuṣṭuvuḥ praṇatinamraśirōdharāṁsā
vāgbhiḥ praharṣapulakōdgamacārudēhāḥ || 2 ||
dēvyā yayā tatamidaṁ jagadātmaśaktyā
niśśēṣadēvagaṇaśaktisamūhamūrtyā |
tāmambikāmakhiladēvamaharṣipūjyāṁ
bhaktyā natāḥ sma vidadhātu śubhāni sā naḥ || 3 ||
yasyāḥ prabhāvamatulaṁ bhagavānanantō
brahmā haraśca na hi vaktumalaṁ balaṁ ca |
sā caṇḍikākhilajagatparipālanāya
nāśāya cāśubhabhayasya matiṁ karōtu || 4 ||
yā śrīḥ svayaṁ sukr̥tināṁ bhavanēṣvalakṣmīḥ
pāpātmanāṁ kr̥tadhiyāṁ hr̥dayēṣu buddhiḥ |
śraddhā satāṁ kulajanaprabhavasya lajjā
tāṁ tvāṁ natāḥ sma paripālaya dēvi viśvam || 5 ||
kiṁ varṇayāma tava rūpamacintyamētat
kiṁ cātivīryamasurakṣayakāri bhūri |
kiṁ cāhavēṣu caritāni tavāti yāni [tavādbhutāni]
sarvēṣu dēvyasuradēvagaṇādikēṣu || 6 ||
hētuḥ samastajagatāṁ triguṇāpi dōṣai-
-rna jñāyasē hariharādibhirapyapārā |
sarvāśrayākhilamidaṁ jagadaṁśabhūta-
-mavyākr̥tā hi paramā prakr̥tistvamādyā || 7 ||
yasyāḥ samastasuratā samudīraṇēna
tr̥ptiṁ prayāti sakalēṣu makhēṣu dēvi |
svāhāsi vai pitr̥gaṇasya ca tr̥ptihētu-
-ruccāryasē tvamata ēva janaiḥ svadhā ca || 8 ||
yā muktihēturavicintyamahāvratā tva-
-mabhyasyasē suniyatēndriyatattvasāraiḥ |
mōkṣārthibhirmunibhirastasamastadōṣai-
-rvidyāsi sā bhagavatī paramā hi dēvi || 9 ||
śabdātmikā suvimalargyajuṣāṁ nidhāna-
-mudgītharamyapadapāṭhavatāṁ ca sāmnām |
dēvi trayī bhagavatī bhavabhāvanāya
vārtāsi sarvajagatāṁ paramārtihantrī || 10 ||
mēdhāsi dēvi viditākhilaśāstrasārā
durgāsi durgabhavasāgaranaurasaṅgā |
śrīḥ kaiṭabhārihr̥dayaikakr̥tādhivāsā
gaurī tvamēva śaśimaulikr̥tapratiṣṭhā || 11 ||
īṣatsahāsamamalaṁ paripūrṇacandra-
-bimbānukāri kanakōttamakāntikāntam |
atyadbhutaṁ prahr̥tamāttaruṣā tathāpi
vaktraṁ vilōkya sahasā mahiṣāsurēṇa || 12 ||
dr̥ṣṭvā tu dēvi kupitaṁ bhrukuṭīkarāla-
-mudyacchaśāṅkasadr̥śacchavi yanna sadyaḥ |
prāṇān mumōca mahiṣastadatīva citraṁ
kairjīvyatē hi kupitāntakadarśanēna || 13 ||
dēvi prasīda paramā bhavatī bhavāya
sadyō vināśayasi kōpavatī kulāni |
vijñātamētadadhunaiva yadastamēta-
-nnītaṁ balaṁ suvipulaṁ mahiṣāsurasya || 14 ||
tē sammatā janapadēṣu dhanāni tēṣāṁ
tēṣāṁ yaśāṁsi na ca sīdati bandhuvargaḥ |
dhanyāsta ēva nibhr̥tātmajabhr̥tyadārā
yēṣāṁ sadābhyudayadā bhavatī prasannā || 15 ||
dharmyāṇi dēvi sakalāni sadaiva karmā-
-ṇyatyādr̥taḥ pratidinaṁ sukr̥tī karōti |
svargaṁ prayāti ca tatō bhavatīprasādā-
-llōkatrayē:’pi phaladā nanu dēvi tēna || 16 ||
durgē smr̥tā harasi bhītimaśēṣajantōḥ
svasthaiḥ smr̥tā matimatīva śubhāṁ dadāsi |
dāridryaduḥkhabhayahāriṇi kā tvadanyā
sarvōpakārakaraṇāya sadā:’:’rdracittā || 17 ||
ēbhirhatairjagadupaiti sukhaṁ tathaitē
kurvantu nāma narakāya cirāya pāpam |
saṅgrāmamr̥tyumadhigamya divaṁ prayāntu
matvēti nūnamahitān vinihaṁsi dēvi || 18 ||
dr̥ṣṭvaiva kiṁ na bhavatī prakarōti bhasma
sarvāsurānariṣu yatprahiṇōṣi śastram |
lōkān prayāntu ripavō:’pi hi śastrapūtā
itthaṁ matirbhavati tēṣvahitēṣu sādhvī || 19 ||
khaḍgaprabhānikaravisphuraṇaistathōgraiḥ
śūlāgrakāntinivahēna dr̥śō:’surāṇām |
yannāgatā vilayamaṁśumadindukhaṇḍa-
-yōgyānanaṁ tava vilōkayatāṁ tadētat || 20 ||
durvr̥ttavr̥ttaśamanaṁ tava dēvi śīlaṁ
rūpaṁ tathaitadavicintyamatulyamanyaiḥ |
vīryaṁ ca hantr̥ hr̥tadēvaparākramāṇāṁ
vairiṣvapi prakaṭitaiva dayā tvayēttham || 21 ||
kēnōpamā bhavatu tē:’sya parākramasya
rūpaṁ ca śatrubhayakāryatihāri kutra |
cittē kr̥pā samaraniṣṭhuratā ca dr̥ṣṭā
tvayyēva dēvi varadē bhuvanatrayē:’pi || 22 ||
trailōkyamētadakhilaṁ ripunāśanēna
trātaṁ tvayā samaramūrdhani tē:’pi hatvā |
nītā divaṁ ripugaṇā bhayamapyapāsta-
-masmākamunmadasurāribhavaṁ namastē || 23 ||
śūlēna pāhi nō dēvi pāhi khaḍgēna cāmbikē |
ghaṇṭāsvanēna naḥ pāhi cāpajyāniḥsvanēna ca || 24 ||
prācyāṁ rakṣa pratīcyāṁ ca caṇḍikē rakṣa dakṣiṇē |
bhrāmaṇēnātmaśūlasya uttarasyāṁ tathēśvari || 25 ||
saumyāni yāni rūpāṇi trailōkyē vicaranti tē |
yāni cātyantaghōrāṇi tai rakṣāsmāṁstathā bhuvam || 26 ||
khaḍgaśūlagadādīni yāni cāstrāṇi tē:’mbikē |
karapallavasaṅgīni tairasmān rakṣa sarvataḥ || 27 ||
r̥ṣiruvāca || 28 ||
ēvaṁ stutā surairdivyaiḥ kusumairnandanōdbhavaiḥ |
arcitā jagatāṁ dhātrī tathā gandhānulēpanaiḥ || 29 ||
bhaktyā samastaistridaśairdivyairdhūpaiḥ sudhūpitā |
prāha prasādasumukhī samastān praṇatān surān || 30 ||
dēvyuvāca || 31 ||
vriyatāṁ tridaśāḥ sarvē yadasmattō:’bhivāñchitam || 32 ||
dēvā ūcuḥ || 33 ||
bhagavatyā kr̥taṁ sarvaṁ na kiñcidavaśiṣyatē |
yadayaṁ nihataḥ śatrurasmākaṁ mahiṣāsuraḥ || 34 ||
yadi cāpi varō dēyastvayāsmākaṁ mahēśvari |
saṁsmr̥tā saṁsmr̥tā tvaṁ nō hiṁsēthāḥ paramāpadaḥ || 35 ||
yaśca martyaḥ stavairēbhistvāṁ stōṣyatyamalānanē |
tasya vittardhivibhavairdhanadārādisampadām || 36 ||
vr̥ddhayē:’smatprasannā tvaṁ bhavēthāḥ sarvadāmbikē || 37 ||
r̥ṣiruvāca || 38 ||
iti prasāditā dēvairjagatō:’rthē tathā:’:’tmanaḥ |
tathētyuktvā bhadrakālī babhūvāntarhitā nr̥pa || 39 ||
ityētatkathitaṁ bhūpa sambhūtā sā yathā purā |
dēvī dēvaśarīrēbhyō jagattrayahitaiṣiṇī || 40 ||
punaśca gaurīdēhāt sā samudbhūtā yathā:’bhavat |
vadhāya duṣṭadaityānāṁ tathā śumbhaniśumbhayōḥ || 41 ||
rakṣaṇāya ca lōkānāṁ dēvānāmupakāriṇī |
tacchr̥ṇuṣva mayā:’:’khyātaṁ yathāvatkathayāmi tē || 42 ||
|| hrīṁ ōm ||
iti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē śakrādistutirnāma caturthō:’dhyāyaḥ || 4 ||
(uvācamantrāḥ – 5, ardhamantrāḥ – 2, ślōkamantrāḥ – 35, ēvaṁ – 42, ēvamāditaḥ – 259)
pañcamō:dhyāyaḥ (dēvīdūtasaṁvādaṁ) >>
See complete durgā saptaśatī for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.