Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
yasminnidaṁ yata idaṁ yadidaṁ yadasmāt
uttīrṇarūpamabhipaśyati yatsamastam |
nō dr̥śyatē ca vacasāṁ manasaśca dūrē
yadbhāti cādimahasē praṇamāmi tasmai || 1-1 ||
na strī pumān na suradaityanarādayō na
klībaṁ na bhūtamapi karmaguṇādayaśca |
bhūmaṁstvamēva sadanādyavikāryanantaṁ
sarvaṁ tvayā jagadidaṁ vitataṁ vibhāti || 1-2 ||
rūpaṁ na tē:’pi bahurūpabhr̥dāttaśakti-
-rnāṭyaṁ tanōṣi naṭavatkhalu viśvaraṅgē |
varṣāṇi tē sarasanāṭyakalāvilīnā
bhaktā ahō sahr̥dayā kṣaṇavannayanti || 1-3 ||
rūpānusāri khalu nāma tatō budhaistvaṁ
dēvīti dēva iti cāsi nigadyamānā |
dēvyāṁ tvayīryasa umā kamalā:’tha vāg vā
dēvē tu ṣaṇmukha umāpatiracyutō vā || 1-4 ||
tvaṁ brahma śaktirapi dhātr̥ramēśarudraiḥ
brahmāṇḍasargaparipālanasaṁhr̥tīśca |
rājñīva kārayasi subhrū nijājñayaiva
bhaktēṣvananyaśaraṇēṣu kr̥pāvatī ca || 1-5 ||
mātā karōti tanayasya kr̥tē śubhāni
karmāṇi tasya patanē bhr̥śamēti duḥkham |
vr̥ddhau sukhaṁ ca tava karma na nāpi duḥkhaṁ
tvaṁ hyēva karmaphaladā jagatāṁ vidhātrī || 1-6 ||
sarvatra varṣasi dayāmata ēva vr̥ṣṭyā
siktaḥ subīja iva vr̥ddhimupaiti bhaktaḥ |
durbījavadvrajati nāśamabhakta ēva
tvaṁ nirghr̥ṇā na viṣamā na ca lōkamātaḥ || 1-7 ||
sarvōparīśvari vibhāti sudhāsamudra-
-stanmadhyataḥ parivr̥tē vividhaiḥ sudurgaiḥ |
chatrāyitē trijagatāṁ bhavatī maṇidvī-
-pākhyē śivē nijapadē hasitānanā:’:’stē || 1-8 ||
yastē pumānabhidadhāti mahattvamuccai-
-ryō nāma gāyati śr̥ṇōti ca tē vilajjaḥ |
yaścātanōti bhr̥śamātmanivēdanaṁ tē
sa svānyaghāni vidhunōti yathā tamō:’rkaḥ || 1-9 ||
tvāṁ nirguṇāṁ ca saguṇāṁ ca pumān viraktō
jānāti kiñcidapi nō viṣayēṣu saktaḥ |
jñēyā bhava tvamiha mē bhavatāpahantrīṁ
bhaktiṁ dadasva varadē paripāhi māṁ tvam || 1-10 ||
dvitīya daśakam (2) – hayagrīvakathā >>
See dēvī nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.