Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dēvarṣaya ūcuḥ |
vidēharūpaṁ bhavabandhahāraṁ
sadā svaniṣṭhaṁ svasukhapradaṁ tam |
amēyasāṅkhyēna ca labhyamīśaṁ
gajānanaṁ bhaktiyutā bhajāmaḥ || 1 ||
munīndravandyaṁ vidhibōdhahīnaṁ
subuddhidaṁ buddhidharaṁ praśāntam |
vikālahīnaṁ sakalāntagaṁ vai
gajānanaṁ bhaktiyutā bhajāmaḥ || 2 ||
amēyarūpaṁ hr̥di saṁsthitaṁ taṁ
brahmāhamēkaṁ bhramanāśakāram |
anādimadhyāntamapārarūpaṁ
gajānanaṁ bhaktiyutā bhajāmaḥ || 3 ||
jagatpramāṇaṁ jagadīśamēva-
-magamyamādyaṁ jagadādihīnam |
anātmanāṁ mōhapradaṁ purāṇaṁ
gajānanaṁ bhaktiyutā bhajāmaḥ || 4 ||
na bhūrna rūpaṁ na jalaṁ prakāśaṁ
na tējasisthaṁ na samīraṇastham |
na khē gataṁ pañcavibhūtihīnaṁ
gajānanaṁ bhaktiyutā bhajāmaḥ || 5 ||
na viśvagaṁ taijasagaṁ na prājñaṁ
samaṣṭivyaṣṭisthamanantagaṁ na |
guṇairvihīnaṁ paramārthabhūtaṁ
gajānanaṁ bhaktiyutā bhajāmaḥ || 6 ||
guṇēśagaṁ naiva ca bindusaṁsthaṁ
na dēhinaṁ bōdhamayaṁ na ḍhuṇḍhim |
samyōgahīnāḥ pravadanti tatsthaṁ
gajānanaṁ bhaktiyutā bhajāmaḥ || 7 ||
anāgataṁ naiva gataṁ gaṇēśaṁ
kathaṁ tadākāramayaṁ vadāmaḥ |
tathāpi sarvaṁ prabhudēhasaṁsthaṁ
gajānanaṁ bhaktiyutā bhajāmaḥ || 8 ||
yadi tvayā nātha kr̥taṁ na kiñci-
-ttadā kathaṁ sarvamidaṁ vibhāti |
atō mahātmānamacintyamēva
gajānanaṁ bhaktiyutā bhajāmaḥ || 9 ||
susiddhidaṁ bhaktajanasya dēvaṁ
sa kāmikānāmiha saukhyadaṁ tam |
akāmikānāṁ bhavabandhahāraṁ
gajānanaṁ bhaktiyutā bhajāmaḥ || 10 ||
surēndrasēvyaṁ hyasuraiḥ susēvyaṁ
samānabhāvēna virājayantam |
anantavāhaṁ muṣakadhvajaṁ taṁ
gajānanaṁ bhaktiyutā bhajāmaḥ || 11 ||
sadā sukhānandamayē jalē ca
samudrajē cēkṣurasē nivāsam |
dvandvasya pānēna ca nāśarūpē
gajānanaṁ bhaktiyutā bhajāmaḥ || 12 ||
catuḥpadārthā vividhaprakāśā-
-sta ēva hastāḥ sa caturbhujaṁ tam |
anāthanāthaṁ ca mahōdaraṁ vai
gajānanaṁ bhaktiyutā bhajāmaḥ || 13 ||
mahākhumārūḍhamakālakālaṁ
vidēhayōgēna ca labhyamānam |
amāyinaṁ māyikamōhadaṁ taṁ
gajānanaṁ bhaktiyutā bhajāmaḥ || 14 ||
ravisvarūpaṁ ravibhāsahīnaṁ
harisvarūpaṁ haribōdhahīnam |
śivasvarūpaṁ śivabhāsanāśaṁ
gajānanaṁ bhaktiyutā bhajāmaḥ || 15 ||
mahēśvarīsthaṁ ca suśaktihīnaṁ
prabhuṁ parēśaṁ paravandyamēvam |
acālakaṁ cālakabījabhūtaṁ
gajānanaṁ bhaktiyutā bhajāmaḥ || 16 ||
śivādidēvaiśca khagaiḥ suvandyaṁ
narairlatāvr̥kṣapaśuprabhūbhiḥ |
carācarairlōkavihīnamēvaṁ
gajānanaṁ bhaktiyutā bhajāmaḥ || 17 ||
manōvacōhīnatayā susaṁsthaṁ
nivr̥ttimātraṁ hyajamavyayaṁ tam |
tathāpi dēvaṁ pura āsthitaṁ taṁ
gajānanaṁ bhaktiyutā bhajāmaḥ || 18 ||
vayaṁ sudhanyā gaṇapastavēna
tathaiva natyārcanatastavaiva |
gaṇēśarūpāśca kr̥tāstvayā taṁ
gajānanaṁ bhaktiyutā bhajāmaḥ || 19 ||
gajākhyabījaṁ pravadanti vēdā-
-stadēva cihnēna ca yōginastvām |
gacchanti tēnaiva gajānanastvaṁ
gajānanaṁ bhaktiyutā bhajāmaḥ || 20 ||
purāṇavēdāḥ śivaviṣṇukādyā-
-:’marāḥ śukādyā gaṇapastavē vai |
vikuṇṭhitāḥ kiṁ ca vayaṁ stavāma
gajānanaṁ bhaktiyutā bhajāmaḥ || 21 ||
mudgala uvāca |
ēvaṁ stutvā gaṇēśānaṁ nēmuḥ sarvē punaḥ punaḥ |
tānutthāpya vacō ramyaṁ gajānana uvāca ha || 22 ||
gajānana uvāca |
varaṁ brūta mahābhāgā dēvāḥ sarṣigaṇāḥ param |
stōtrēṇa prītisamyuktaḥ paraṁ dāsyāmi vāñchitam || 23 ||
gajānanavacaḥ śrutvā harṣayuktāḥ surarṣayaḥ |
jagustaṁ bhaktibhāvēna sāśrunētrāḥ prajāpatē || 24 ||
dēvarṣaya ūcuḥ |
gajānana yadi svāmin prasannō varadō:’si bhōḥ |
tadā bhaktiṁ dr̥ḍhāṁ dēhi lōbhahīnāṁ tvadīyakām || 25 ||
lōbhāsurasya dēvēśa kr̥tā śāntiḥ sukhapradā |
tadā jagadidaṁ sarvaṁ varayuktaṁ kr̥taṁ tvayā || 26 ||
adhunā dēvadēvēśa karmayuktā dvijādayaḥ |
bhaviṣyanti dharāyāṁ vai vayaṁ svasthānagāstathā || 27 ||
svasvadharmaratāḥ sarvē gajānana kr̥tāstvayā |
ataḥparaṁ varaṁ yācāmahē ḍhuṇḍhē kamapyahō || 28 ||
yadā tē smaraṇaṁ nātha kariṣyāmō vayaṁ prabhō |
tadā saṅkaṭahīnān vai kuru tvaṁ nō gajānana || 29 ||
ēvamuktvā praṇēmustaṁ gajānanamanāmayam |
sa tānuvāca prītātmā bhaktyadhīnasvabhāvataḥ || 30 ||
gajānana uvāca |
yadyacca prārthitaṁ dēvā munayaḥ sarvamañjasā |
bhaviṣyati na sandēhō matsmr̥tyā sarvadā hi vaḥ || 31 ||
bhavatkr̥tamadīyaṁ vai stōtraṁ sarvatra siddhidam |
bhaviṣyati viśēṣēṇa mama bhaktipradāyakam || 32 ||
putrapautrapradaṁ pūrṇaṁ dhanadhānyavivardhanam |
sarvasampatkaraṁ dēvāḥ paṭhanācchravaṇānnr̥ṇām || 33 ||
māraṇōccāṭanādīni naśyanti stōtrapāṭhataḥ |
parakr̥tyaṁ ca viprēndrā aśubhaṁ naiva bādhatē || 34 ||
saṅgrāmē jayadaṁ caiva yātrākālē phalapradam |
śatrūccāṭanakādyēṣu praśastaṁ tadbhaviṣyati || 35 ||
kārāgr̥hagatasyaiva bandhanāśakaraṁ bhavēt |
asādhyaṁ sādhayēt sarvamanēnaiva surarṣayaḥ || 36 ||
ēkaviṁśativāraṁ caikaviṁśati dināvadhim |
prayōgaṁ yaḥ karōtyēva sa bhavēt sarvasiddhibhāk || 37 ||
dharmārthakāmamōkṣāṇāṁ brahmabhūtasya dāyakam |
bhaviṣyati na sandēhaḥ stōtraṁ madbhaktivardhanam |
ēvamuktvā gaṇādhīśastatraivāntaradhīyata || 38 ||
iti śrīmanmudgalapurāṇē gajānanacaritē tricatvāriṁśō:’dhyāyē dēvamunikr̥ta gajānanastōtraṁ sampūrṇam |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.