Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
r̥ṣaya ūcuḥ |
namō digvāsasē nityaṁ kr̥tāntāya triśūlinē |
vikaṭāya karālāya karālavadanāya ca || 1 ||
arūpāya surūpāya viśvarūpāya tē namaḥ |
kaṭaṅkaṭāya rudrāya svāhākārāya vai namaḥ || 2 ||
sarvapraṇatadēhāya svayaṁ ca praṇatātmanē |
nityaṁ nīlaśikhaṇḍāya śrīkaṇṭhāya namō namaḥ || 3 ||
nīlakaṇṭhāya dēvāya citābhasmāṅgadhāriṇē |
tvaṁ brahmā sarvadēvānāṁ rudrāṇāṁ nīlalōhitaḥ || 4 ||
ātmā ca sarvabhūtānāṁ sāṅkhyaiḥ puruṣa ucyatē |
parvatānāṁ mahāmērurnakṣatrāṇāṁ ca candramāḥ || 5 ||
r̥ṣīṇāṁ ca vasiṣṭhastvaṁ dēvānāṁ vāsavastathā |
ōṅkāraḥ sarvavēdānāṁ śrēṣṭhaṁ sāma ca sāmasu || 6 ||
āraṇyānāṁ paśūnāṁ ca siṁhastvaṁ paramēśvaraḥ |
grāmyāṇāmr̥ṣabhaścāsi bhagavān lōkapūjitaḥ || 7 ||
sarvathā vartamānō:’pi yō yō bhāvō bhaviṣyati |
tvāmēva tatra paśyāmō brahmaṇā kathitaṁ yathā || 8 ||
kāmaḥ krōdhaśca lōbhaśca viṣādō mada ēva ca |
ētadicchāmahē bōddhuṁ prasīda paramēśvara || 9 ||
mahāsaṁharaṇē prāptē tvayā dēva kr̥tātmanā |
karaṁ lalāṭē saṁvidhya vahnirutpāditastvayā || 10 ||
tēnāgninā tadā lōkā arcirbhiḥ sarvatō vr̥tāḥ |
tasmādagnisamā hyētē bahavō vikr̥tāgnayaḥ || 11 ||
kāmaḥ krōdhaśca lōbhaśca mōhō dambha upadravaḥ |
yāni cānyāni bhūtāni sthāvarāṇi carāṇi ca || 12 ||
dahyaṁ tē prāṇinastē tu tvatsamutthēna vahninā |
asmākaṁ dahyamānānāṁ trātā bhava surēśvara || 13 ||
tvaṁ ca lōkahitārthāya bhūtāni pariṣiñcasi |
mahēśvara mahābhāga prabhō śubhanirīkṣaka || 14 ||
ājñāpaya vayaṁ nātha kartārō vacanaṁ tava |
bhūtakōṭisahasrēṣu rūpakōṭiśatēṣu ca || 15 ||
antaṁ gantuṁ na śaktāḥ sma dēvadēva namō:’stu tē || 16 ||
iti śrīliṅgamahāpurāṇē pūrvabhāgē dvātriṁśō:’dhyāyē dēvadāruvanastha munikr̥ta paramēśvara stutiḥ |
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.