Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dēvā ūcuḥ |
brahmaṇē brahmavijñānadugdhōdadhi vidhāyinē |
brahmatattvadidr̥kṣūṇāṁ brahmadāya namō namaḥ || 1 ||
kaṣṭasaṁsāramagnānāṁ saṁsārōttārahētavē |
sākṣiṇē sarvabhūtānāṁ sākṣihīnāya tē namaḥ || 2 ||
sarvadhātrē vidhātrē ca sarvadvandvāpahāriṇē |
sarvāvasthāsu sarvēṣāṁ sākṣiṇē vai namō namaḥ || 3 ||
parātparavihīnāya parāya paramēṣṭhinē |
parijñānavatāmāttasvarūpāya namō namaḥ || 4 ||
padmajāya pavitrāya padmanābhasutāya ca |
padmapuṣpaiḥ supūjyāya namaḥ padmadharāya ca || 5 ||
surajyēṣṭhāya sūryādidēvatā tr̥ptikāriṇē |
surāsuranarādīnāṁ sukhadāya namō namaḥ || 6 ||
vēdhasē viśvanētrāya viśuddhajñānarūpiṇē |
vēdavēdyāya vēdāntanidhayē vai namō namaḥ || 7 ||
vidhayē vidhihīnāya vidhivākyavidhāyinē |
vidhyukta karmaniṣṭhānāṁ namō vidyāpradāyinē || 8 ||
viriñcāya viśiṣṭāya viśiṣṭārtiharāya ca |
viṣaṇṇānāṁ viṣādābdhivināśāya namō namaḥ || 9 ||
namō hiraṇyagarbhāya hiraṇyagirivartinē |
hiraṇyadānalabhyāya hiraṇyātipriyāya ca || 10 ||
śatānanāya śāntāya śaṅkarajñānadāyinē |
śamādisahitāyaiva jñānadāya namō namaḥ || 11 ||
śambhavē śambhubhaktānāṁ śaṅkarāya śarīriṇām |
śāṅkarajñānahīnānāṁ śatravē vai namō namaḥ || 12 ||
namaḥ svayambhuvē nityaṁ svayaṁ bhūbrahmadāyinē |
svayaṁ brahmasvarūpāya svatantrāya parātmanē || 13 ||
druhiṇāya durācāraniratasya durātmanaḥ |
duḥkhadāyānyajantūnāṁ ātmadāya namō namaḥ || 14 ||
vandyahīnāya vandyāya varadāya parasya ca |
variṣṭhāya variṣṭhānāṁ caturvaktrāya vai namaḥ || 15 ||
prajāpatisamākhyāya prajānāṁ patayē namaḥ |
prājāpatyaviraktasya namaḥ prajñāpradāyinē || 16 ||
pitāmahāya pitrādikalpanārahitāya ca |
piśunāgamyadēhāya pēśalāya namō namaḥ || 17 ||
jagatkartrē jagadgōptrē jagaddhantrē parātmanē |
jagaddr̥śyavihīnāya cinmātrajyōtiṣē namaḥ || 18 ||
viśvōttīrṇāya viśvāya viśvahīnāya sākṣiṇē |
svaprakāśaikamānāya namaḥ pūrṇaparātmanē || 19 ||
stutyāya stutihīnāya stōtrarūpāya tattvataḥ |
stōtr̥ṇāmapi sarvēṣāṁ sukhadāya namō namaḥ || 20 ||
iti skāndapurāṇē sūtasaṁhitāyāṁ dēvakr̥ta brahmastōtram |
See more vividha stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.