Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
cāṁcalyāruṇalocanāṁcitakr̥pāṁ caṁdrārkacūḍāmaṇiṁ
cārusmeramukhāṁ carācarajagatsaṁrakṣaṇīṁ tatpadām |
caṁcaccaṁpakanāsikāgravilasanmuktāmaṇīraṁjitāṁ
śrīśailasthalavāsinīṁ bhagavatīṁ śrīmātaraṁ bhāvaye || 1 ||
kastūrītilakāṁciteṁduvilasatprodbhāsiphālasthalīṁ
karpūradravamiśracūrṇakhadirāmodollasadvīṭikām |
lolāpāṁgataraṁgitairadhikr̥pāsārairnatānaṁdinīṁ
śrīśailasthalavāsinīṁ bhagavatīṁ śrīmātaraṁ bhāvaye || 2 ||
rājanmattamarālamaṁdagamanāṁ rājīvapatrekṣaṇāṁ
rājīvaprabhavādidevamakuṭai rājatpadāṁbhoruhām |
rājīvāyatamaṁdamaṁḍitakucāṁ rājādhirājeśvarīṁ [patra]
śrīśailasthalavāsinīṁ bhagavatīṁ śrīmātaraṁ bhāvaye || 3 ||
ṣaṭtārāṁ gaṇadīpikāṁ śivasatīṁ ṣaḍvairivargāpahāṁ
ṣaṭcakrāṁtarasaṁsthitāṁ varasudhāṁ ṣaḍyoginīveṣṭitām |
ṣaṭcakrāṁcitapādukāṁcitapadāṁ ṣaḍbhāvagāṁ ṣoḍaśīṁ
śrīśailasthalavāsinīṁ bhagavatīṁ śrīmātaraṁ bhāvaye || 4 ||
śrīnāthādr̥tapālitatribhuvanāṁ śrīcakrasaṁcāriṇīṁ
jñānāsaktamanojayauvanalasadgaṁdharvakanyādr̥tām | [gānā]
dīnānāmātivelabhāgyajananīṁ divyāṁbarālaṁkr̥tāṁ
śrīśailasthalavāsinīṁ bhagavatīṁ śrīmātaraṁ bhāvaye || 5 ||
lāvaṇyādhikabhūṣitāṁgalatikāṁ lākṣālasadrāgiṇīṁ
sevāyātasamastadevavanitāṁ sīmaṁtabhūṣānvitām |
bhāvollāsavaśīkr̥tapriyatamāṁ bhaṁḍāsuracchedinīṁ
śrīśailasthalavāsinīṁ bhagavatīṁ śrīmātaraṁ bhāvaye || 6 ||
dhanyāṁ somavibhāvanīyacaritāṁ dhārādharaśyāmalāṁ
munyārādhanamodinīṁ sumanasāṁ muktipradānavratām |
kanyāpūjanasuprasannahr̥dayāṁ kāṁcīlasanmadhyamāṁ
śrīśailasthalavāsinīṁ bhagavatīṁ śrīmātaraṁ bhāvaye || 7 ||
karpūrāgarukuṁkumāṁkitakucāṁ karpūravarṇasthitāṁ
kr̥ṣṭotkr̥ṣṭasukr̥ṣṭakarmadahanāṁ kāmeśvarīṁ kāminīm |
kāmākṣīṁ karuṇārasārdrahr̥dayāṁ kalpāṁtarasthāyinīṁ
śrīśailasthalavāsinīṁ bhagavatīṁ śrīmātaraṁ bhāvaye || 8 ||
gāyatrīṁ garuḍadhvajāṁ gaganagāṁ gāṁdharvagānapriyāṁ
gaṁbhīrāṁ gajagāminīṁ girisutāṁ gaṁdhākṣatālaṁkr̥tām |
gaṁgāgautamagargasannutapadāṁ gāṁ gautamīṁ gomatīṁ
śrīśailasthalavāsinīṁ bhagavatīṁ śrīmātaraṁ bhāvaye || 9 ||
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgoviṁdabhagavatpūjyapādaśiṣyasya śrīmacchaṁkarabhagavataḥ kr̥tau śrī bhramarāṁbāṣṭakaṁ saṁpūrṇam |
See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.