Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| jāmadagnyapratiṣṭambhaḥ ||
śrutvā tajjāmadagnyasya vākyaṁ dāśarathistadā |
gauravādyantritakathaḥ pitū rāmamathābravīt || 1 ||
śrutavānasmi yatkarma kr̥tavānasi bhārgava |
anurudhyāmahē brahmanpiturānr̥ṇyamāsthitaḥ || 2 ||
vīryahīnamivāśaktaṁ kṣatradharmēṇa bhārgava |
avajānāsi mē tējaḥ paśya mē:’dya parākramam || 3 ||
ityuktvā rāghavaḥ kruddhō bhārgavasya śarāsanam |
śaraṁ ca pratijagrāha hastāllaghuparākramaḥ || 4 ||
ārōpya sa dhanū rāmaḥ śaraṁ sajyaṁ cakāra ha |
jāmadagnyaṁ tatō rāmaṁ rāmaḥ kruddhō:’bravīdvacaḥ || 5 ||
brāhmaṇō:’sīti mē pūjyō viśvāmitrakr̥tēna ca |
tasmācchaktō na tē rāma mōktuṁ prāṇaharaṁ śaram || 6 ||
imāṁ pādagatiṁ rāma tapōbalasamārjitān | [vā tvadgatiṁ]
lōkānapratimānvā tē haniṣyāmi yadicchasi || 7 ||
na hyayaṁ vaiṣṇavō divyaḥ śaraḥ parapurañjayaḥ |
mōghaḥ patati vīryēṇa baladarpavināśanaḥ || 8 ||
varāyudhadharaṁ rāmaṁ draṣṭuṁ sarṣigaṇāḥ surāḥ |
pitāmahaṁ puraskr̥tya samētāstatra sarvaśaḥ || 9 ||
gandharvāpsarasaścaiva siddhacāraṇakinnarāḥ |
yakṣarākṣasanāgāśca taddraṣṭuṁ mahadadbhutam || 10 ||
jaḍīkr̥tē tadā lōkē rāmē varadhanurdharē |
nirvīryō jāmadagnyō:’tha rāmō rāmamudaikṣata || 11 ||
tējō:’bhihatavīryatvājjāmadagnyō jaḍīkr̥taḥ |
rāmaṁ kamalapatrākṣaṁ mandaṁ mandamuvāca ha || 12 ||
kāśyapāya mayā dattā yadā pūrvaṁ vasundharā |
viṣayē mē na vastavyamiti māṁ kāśyapō:’bravīt || 13 ||
sō:’haṁ guruvacaḥ kurvanpr̥thivyāṁ na vasē niśām |
tadā pratijñā kākutstha kr̥tā bhūḥ kāśyapasya hi || 14 ||
tadimāṁ tvaṁ gatiṁ vīra hantuṁ nārhasi rāghava |
manōjavaṁ gamiṣyāmi mahēndraṁ parvatōttamam || 15 ||
lōkāstvapratimā rāma nirjitāstapasā mayā |
jahi tān śaramukhyēna mā bhūtkālasya paryayaḥ || 16 ||
akṣayaṁ madhuhantāraṁ jānāmi tvāṁ surōttamam |
dhanuṣō:’sya parāmarśātsvasti tē:’stu parantapa || 17 ||
ētē suragaṇāḥ sarvē nirīkṣantē samāgatāḥ |
tvāmapratimakarmāṇamapratidvandvamāhavē || 18 ||
na cēyaṁ mama kākutstha vrīḍā bhavitumarhati |
tvayā trailōkyanāthēna yadahaṁ vimukhīkr̥taḥ || 19 ||
śaramapratimaṁ rāma mōktumarhasi suvrata |
śaramōkṣē gamiṣyāmi mahēndraṁ parvatōttamam || 20 ||
tathā bruvati rāmē tu jāmadagnyē pratāpavān |
rāmō dāśarathiḥ śrīmāṁścikṣēpa śaramuttamam || 21 ||
sa hatāndr̥śya rāmēṇa svām̐llōkāṁstapasārjitān |
jāmadagnyō jagāmāśu mahēndraṁ parvatōttamam || 22 ||
tatō vitimirāḥ sarvā diśaścōpadiśastathā |
surāḥ sarṣigaṇā rāmaṁ praśaśaṁsurudāyudham || 23 ||
rāmaṁ dāśarathiṁ rāmō jāmadagnyaḥ praśasya ca |
tataḥ pradakṣiṇaṁ kr̥tvā jagāmātmagatiṁ prabhuḥ || 24 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ṣaṭsaptatitamaḥ sargaḥ || 76 ||
bālakāṇḍa saptasaptatitamaḥ sargaḥ (77) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.