Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kanyādānapratiśravaḥ ||
ēvaṁ bruvāṇaṁ janakaḥ pratyuvāca kr̥tāñjaliḥ |
śrōtumarhasi bhadraṁ tē kulaṁ naḥ parikīrtitam || 1 ||
pradānē hi muniśrēṣṭha kulaṁ niravaśēṣataḥ |
vaktavyaṁ kulajātēna tannibōdha mahāmunē || 2 ||
rājā:’bhūttriṣu lōkēṣu viśrutaḥ svēna karmaṇā |
nimiḥ paramadharmātmā sarvasattvavatāṁ varaḥ || 3 ||
tasya putrō mithirnāma prathamō mithiputrakaḥ |
prathamājjanakō rājā janakādapyudāvasuḥ || 4 ||
udāvasōstu dharmātmā jātō vai nandivardhanaḥ |
nandivardhanaputrastu sukēturnāma nāmataḥ || 5 ||
sukētōrapi dharmātmā dēvarātō mahābalaḥ |
dēvarātasya rājarṣērbr̥hadratha iti smr̥taḥ || 6 ||
br̥hadrathasya śūrō:’bhūnmahāvīraḥ pratāpavān |
mahāvīrasya dhr̥timānsudhr̥tiḥ satyavikramaḥ || 7 ||
sudhr̥tērapi dharmātmā dhr̥ṣṭakētuḥ sudhārmikaḥ |
dhr̥ṣṭakētōstu rājarṣērharyaśva iti viśrutaḥ || 8 ||
haryaśvasya maruḥ putrō marōḥ putraḥ pratindhakaḥ |
pratindhakasya dharmātmā rājā kīrtirathaḥ sutaḥ || 9 ||
putraḥ kīrtirathasyāpi dēvamīḍha iti smr̥taḥ |
dēvamīḍhasya vibudhō vibudhasya mahīdhrakaḥ || 10 ||
mahīdhrakasutō rājā kīrtirātō mahābalaḥ |
kīrtirātasya rājarṣērmahārōmā vyajāyata || 11 ||
mahārōmṇastu dharmātmā svarṇarōmā vyajāyata |
svarṇarōmṇastu rājarṣērhrasvarōmā vyajāyata || 12 ||
tasya putradvayaṁ jajñē dharmajñasya mahātmanaḥ |
jyēṣṭhō:’hamanujō bhrātā mama vīraḥ kuśadhvajaḥ || 13 ||
māṁ tu jyēṣṭhaṁ pitā rājyē sō:’bhiṣicya narādhipaḥ |
kuśadhvajaṁ samāvēśya bhāraṁ mayi vanaṁ gataḥ || 14 ||
vr̥ddhē pitari svaryātē dharmēṇa dhuramāvaham |
bhrātaraṁ dēvasaṅkāśaṁ snēhātpaśyankuśadhvajam || 15 ||
kasyacittvatha kālasya sāṅkāśyādagamatpurāt |
sudhanvā vīryavānrājā mithilāmavarōdhakaḥ || 16 ||
sa ca mē prēṣayāmāsa śaivaṁ dhanuranuttamam |
sītā kanyā ca padmākṣī mahyaṁ vai dīyatāmiti || 17 ||
tasyā:’pradānādbrahmarṣē yuddhamāsīnmayā saha |
sa hatō:’bhimukhō rājā sudhanvā tu mayā raṇē || 18 ||
nihatya taṁ muniśrēṣṭha sudhanvānaṁ narādhipam |
sāṅkāśyē bhrātaraṁ vīramabhyaṣiñcaṁ kuśadhvajam || 19 ||
kanīyānēṣa mē bhrātā ahaṁ jyēṣṭhō mahāmunē |
dadāmi paramaprītō vadhvau tē munipuṅgava || 20 ||
sītāṁ rāmāya bhadraṁ tē ūrmilāṁ lakṣmaṇāya vai |
vīryaśulkāṁ mama sutāṁ sītāṁ surasutōpamām || 21 ||
dvitīyāmūrmilāṁ caiva trirdadāmi na saṁśayaḥ |
rāmalakṣmaṇayō rājangōdānaṁ kārayasva ha || 22 ||
pitr̥kāryaṁ ca bhadraṁ tē tatō vaivāhikaṁ kuru |
maghā hyadya mahābāhō tr̥tīyē divasē vibhō || 23 ||
phalgunyāmuttarē rājaṁstasminvaivāhikaṁ kuru |
rāmalakṣmaṇayō rājandānaṁ kāryaṁ sukhōdayam || 24 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ēkasaptatitamaḥ sargaḥ || 71 ||
bālakāṇḍa dvisaptatitamaḥ sargaḥ (72) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.