Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| amātyavarṇanā ||
tasyāmātyā guṇairāsannikṣvākōstu mahātmanaḥ |
mantrajñāścēṅgitajñāśca nityaṁ priyahitē ratāḥ || 1 ||
aṣṭau babhūvurvīrasya tasyāmātyā yaśasvinaḥ |
śucayaścānuraktāśca rājakr̥tyēṣu nityaśaḥ || 2 ||
dhr̥ṣṭirjayantō vijayaḥ siddhārthō hyarthasādhakaḥ |
aśōkō mantrapālaśca sumantraścāṣṭamō:’bhavat || 3 ||
r̥tvijau dvāvabhimatau tasyāstāmr̥ṣisattamau |
vasiṣṭhō vāmadēvaśca mantriṇaśca tathāparē || 4 ||
[* adhikapāṭhaḥ –
suyajñōpyatha jābāliḥ kāśyapō:’pyatha gautamaḥ |
mārkaṇḍēyastu dīrghāyustathā kātyāyanō dvijaḥ |
ētairbrahmarṣibhirnityamr̥tvijastasya pūrvakāḥ || 5 ||
*]
vidyāvinītā hrīmantaḥ kuśalā niyatēndriyāḥ |
parasparānuraktāśca nītimantō bahuśrutāḥ || 6 ||
śrīmantaśca mahātmānaḥ śāstrajñā dhr̥ḍhavikramāḥ |
kīrtimantaḥ praṇihitā yathāvacanakāriṇaḥ || 7 ||
tējaḥ kṣamā yaśaḥ prāptāḥ smitapūrvābhibhāṣiṇaḥ |
krōdhātkāmārthahētōrvā na brūyuranr̥taṁ vacaḥ || 8 ||
tēṣāmaviditaṁ kiñcat svēṣu nāsti parēṣu vā |
kriyamāṇaṁ kr̥taṁ vāpi cārēṇāpi cikīrṣitam || 9 ||
kuśalā vyavahārēṣu sauhr̥dēṣu parīkṣitāḥ |
prāptakālaṁ tu tē daṇḍaṁ dhārayēyuḥ sutēṣvapi || 10 ||
kōśasaṅgrahaṇē yuktā balasya ca parigrahē |
ahitaṁ vā:’pi puruṣaṁ na vihiṁsyuradūṣakam || 11 ||
vīrāśca niyatōtsāhā rājaśāstramanuvratāḥ |
śucīnāṁ rakṣitāraśca nityaṁ viṣayavāsinām || 12 ||
brahmakṣatramahiṁsantastē kōśaṁ samavardhayan | [samapūrayan]
sutīkṣṇadaṇḍāḥ samprēkṣya puruṣasya balābalam || 13 ||
śucīnāmēkabuddhīnāṁ sarvēṣāṁ samprajānatām |
nāsītpurē vā rāṣṭrē vā mr̥ṣāvādī naraḥ kvacit || 14 ||
kaścinna duṣṭastatrāsītparadāraratō naraḥ |
praśāntaṁ sarvamēvāsīdrāṣṭraṁ puravaraṁ ca tat || 15 ||
suvāsasaḥ suvēṣāśca tē ca sarvē suśīlinaḥ |
hitārthaṁ ca narēndrasya jāgratō nayacakṣuṣā || 16 ||
gurau guṇagr̥hītāśca prakhyātāśca parākramē |
vidēśēṣvapi vikhyātāḥ sarvatō buddhiniścayāt || 17 ||
[* abhitō guṇavantaśca na cāsan guṇavarjitāḥ | *]
sandhivigrahatatvajñāḥ prakr̥tyā sampadānvitāḥ |
mantrasaṁvaraṇē yuktāḥ ślakṣṇāḥ sūkṣmāsu buddhiṣu || 18 ||
nītiśāstraviśēṣajñāḥ satataṁ priyavādinaḥ |
īdr̥śaistairamātyaiśca rājā daśarathō:’naghaḥ || 19 ||
upapannō guṇōpētairanvaśāsadvasundharām |
avēkṣamāṇaścārēṇa prajā dharmēṇa rañjayan || 20 ||
prajānāṁ pālanaṁ kurvannadharmaṁ parivarjayan |
viśrutastriṣu lōkēṣu vadānyaḥ satyasaṅgaraḥ || 21 ||
sa tatra puruṣavyāghraḥ śaśāsa pr̥thivīmimām |
nādhyagacchadviśiṣṭaṁ vā tulyaṁ vā śatrumātmanaḥ || 22 ||
mitravānnatasāmantaḥ pratāpahatakaṇṭakaḥ |
sa śaśāsa jagadrājā divaṁ dēvapatiryathā || 23 ||
tairmantribhirmantrahitē niyuktai-
-rvr̥tō:’nuraktaiḥ kuśalaiḥ samarthaiḥ |
sa pārthivō dīptimavāpa yukta-
-stējōmayairgōbhirivōditō:’rkaḥ || 24 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē saptamaḥ sargaḥ || 7 ||
bālakāṇḍa aṣṭamaḥ sargaḥ (8) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.