Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| śunaḥśēpavikrayaḥ ||
viśvāmitrō mahātmātha prasthitānprēkṣya tānr̥ṣīn |
abravīnnaraśārdūlaḥ sarvāṁstānvanavāsinaḥ || 1 ||
mahāvighnaḥ pravr̥ttō:’yaṁ dakṣiṇāmāsthitō diśam |
diśamanyāṁ prapatsyāmastatra tapsyāmahē tapaḥ || 2 ||
paścimāyāṁ viśālāyāṁ puṣkarēṣu mahātmanaḥ |
sukhaṁ tapaścariṣyāmō paraṁ taddhi tapōvanam || 3 ||
ēvamuktvā mahātējāḥ puṣkarēṣu mahāmuniḥ |
tapa ugraṁ durādharṣaṁ tēpē mūlaphalāśanaḥ || 4 ||
ētasminnēva kālē tu ayōdhyādhipatirnr̥paḥ |
ambarīṣa iti khyātō yaṣṭuṁ samupacakramē || 5 ||
tasya vai yajamānasya paśumindrō jahāra ha |
praṇaṣṭē tu paśau viprō rājānamidamabravīt || 6 ||
paśuradya hr̥tō rājanpraṇaṣṭastava durnayāt |
arakṣitāraṁ rājānaṁ ghnanti dōṣā narēśvara || 7 ||
prāyaścittaṁ mahaddhyētannaraṁ vā puruṣarṣabha |
ānayasva paśuṁ śīghraṁ yāvatkarma pravartatē || 8 ||
upādhyāyavacaḥ śrutvā sa rājā puruṣarṣabha |
anviyēṣa mahābuddhiḥ paśuṁ gōbhiḥ sahasraśaḥ || 9 ||
dēśāñjanapadāṁstāṁstānnagarāṇi vanāni ca |
āśramāṇi ca puṇyāni mārgamāṇō mahīpatiḥ || 10 ||
sa putrasahitaṁ tāta sabhāryaṁ raghunandana |
bhr̥gutuṅgē samāsīnamr̥cīkaṁ sandadarśa ha || 11 ||
tamuvāca mahātējāḥ praṇamyābhiprasādya ca |
brahmarṣi tapasā dīptaṁ rājarṣiramitaprabhaḥ || 12 ||
pr̥ṣṭvā sarvatra kuśalamr̥cīkaṁ tamidaṁ vacaḥ |
gavāṁ śatasahasrēṇa vikrīṇīṣē sutaṁ yadi || 13 ||
paśōrarthē mahābhāga kr̥takr̥tyō:’smi bhārgava |
sarvē parisr̥tā dēśā yajñīyaṁ na labhē paśum || 14 ||
dātumarhasi mūlyēna sutamēkamitō mama |
ēvamuktō mahātējā r̥cīkastvabravīdvacaḥ || 15 ||
nāhaṁ jyēṣṭhaṁ naraśrēṣṭha vikrīṇīyāṁ kathañcana |
r̥cīkasya vacaḥ śrutvā tēṣāṁ mātā mahātmanām || 16 ||
uvāca naraśārdūlamambarīṣamidaṁ vacaḥ | [tapasvinī]
avikrēyaṁ sutaṁ jyēṣṭhaṁ bhagavānāha bhārgavaḥ || 17 ||
mamāpi dayitaṁ viddhi kaniṣṭhaṁ śunakaṁ nr̥pa |
tasmātkanīyasaṁ putraṁ na dāsyē tava pārthiva || 18 ||
prāyēṇa hi naraśrēṣṭha jyēṣṭhāḥ pitr̥ṣu vallabhāḥ |
mātr̥̄ṇāṁ ca kanīyāṁsastasmādrakṣē kanīyasam || 19 ||
uktavākyē munau tasminmunipatnyāṁ tathaiva ca |
śunaḥśēpaḥ svayaṁ rāma madhyamō vākyamabravīt || 20 ||
pitā jyēṣṭhamavikrēyaṁ mātā cāha kanīyasam |
vikrītaṁ madhyamaṁ manyē rājanputraṁ nayasva mām || 21 ||
[* adhikaślōkaṁ –
atha rājā mahānrāma vākyāntē brahmavādinaḥ |
hiraṇyasya suvarṇasya kōṭibhī ratnarāśibhiḥ ||
*]
gavāṁ śatasahasrēṇa śunaḥśēpaṁ narēśvaraḥ |
gr̥hītvā paramaprītō jagāma raghunandana || 22 ||
ambarīṣastu rājarṣī rathamārōpya satvaraḥ |
śunaḥśēpaṁ mahātējā jagāmāśu mahāyaśāḥ || 23 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ēkaṣaṣṭhitamaḥ sargaḥ || 61 ||
bālakāṇḍa dviṣaṣṭitamaḥ sargaḥ (62) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.