Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vasiṣṭhātithyam ||
sa dr̥ṣṭvā paramaprītō viśvāmitrō mahābalaḥ | [taṁ]
praṇamya vidhinā vīrō vasiṣṭhaṁ japatāṁ varam || 1 ||
svāgataṁ tava cētyuktō vasiṣṭhēna mahātmanā |
āsanaṁ cāsya bhagavānvasiṣṭhō vyādidēśa ha || 2 ||
upaviṣṭāya ca tadā viśvāmitrāya dhīmatē |
yathānyāyaṁ munivaraḥ phalamūlānyupāharat || 3 ||
pratigr̥hya ca tāṁ pūjāṁ vasiṣṭhādrājasattamaḥ |
tapōgnihōtraśiṣyēṣu kuśalaṁ paryapr̥cchata || 4 ||
viśvāmitrō mahātējā vanaspatigaṇē tathā |
sarvatra kuśalaṁ cāha vasiṣṭhō rājasattamam || 5 ||
sukhōpaviṣṭaṁ rājānaṁ viśvāmitraṁ mahātapāḥ |
papraccha japatāṁ śrēṣṭhō vasiṣṭhō brahmaṇaḥ sutaḥ || 6 ||
kaccittē kuśalaṁ rājankacciddharmēṇa rañjayan |
prajāḥ pālayasē rājan rājavr̥ttēna dhārmika || 7 ||
kaccittē sambhr̥tā bhr̥tyāḥ kaccittiṣṭhanti śāsanē |
kaccittē vijitāḥ sarvē ripavō ripusūdana || 8 ||
kaccidbalēṣu kōśēṣu mitrēṣu ca parantapa |
kuśalaṁ tē naravyāghra putrapautrē tavānagha || 9 ||
sarvatra kuśalaṁ rājā vasiṣṭhaṁ pratyudāharat |
viśvāmitrō mahātējā vasiṣṭhaṁ vinayānvitaḥ || 10 ||
kr̥tvōbhau suciraṁ kālaṁ dharmiṣṭhau tāḥ kathāḥ śubhāḥ |
mudā paramayā yuktau prīyētāṁ tau parasparam || 11 ||
tatō vasiṣṭhō bhagavānkathāntē raghunandana |
viśvāmitramidaṁ vākyamuvāca prahasanniva || 12 ||
ātithyaṁ kartumicchāmi balasyāsya mahābala |
tava caivāpramēyasya yathārhaṁ sampratīccha mē || 13 ||
satkriyāṁ tu bhavānētāṁ pratīcchatu mayōdyatām |
rājā tvamatithiśrēṣṭhaḥ pūjanīyaḥ prayatnataḥ || 14 ||
ēvamuktō vasiṣṭhēna viśvāmitrō mahāmatiḥ |
kr̥tamityabravīdrājā pūjāvākyēna mē tvayā || 15 || [priya]
phalamūlēna bhagavanvidyatē yattavāśramē |
pādyēnācamanīyēna bhagavaddarśanēna ca || 16 ||
sarvathā ca mahāprājña pūjārhēṇa supūjitaḥ |
gamiṣyāmi namastē:’stu maitrēṇēkṣasva cakṣuṣā || 17 ||
ēvaṁ bruvantaṁ rājānaṁ vasiṣṭhaḥ punarēva hi |
nyamantrayata dharmātmā punaḥ punarudāradhīḥ || 18 ||
bāḍhamityēva gādhēyō vasiṣṭhaṁ pratyuvāca ha |
yathā priyaṁ bhagavatastathāstu munisattama || 19 ||
ēvamuktō mahātējā vasiṣṭhō japatāṁ varaḥ |
ājuhāva tataḥ prītaḥ kalmāṣīṁ dhūtakalmaṣaḥ || 20 ||
ēhyēhi śabalē kṣipraṁ śr̥ṇu cāpi vacō mama |
sabalasyāsya rājarṣēḥ kartuṁ vyavasitō:’smyaham || 21 ||
bhōjanēna mahārhēṇa satkāraṁ saṁvidhatsva mē |
yasya yasya yathākāmaṁ ṣaḍrasēṣvabhipūjitam || 22 ||
tatsarvaṁ kāmadhuk kṣipramabhivarṣa kr̥tē mama |
rasēnānnēna pānēna lēhyacōṣyēṇa samyutam |
annānāṁ nicayaṁ sarvaṁ sr̥jasva śabalē tvara || 23 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē dvipañcāśaḥ sargaḥ || 52 ||
bālakāṇḍa tripañcāśaḥ sargaḥ (53) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.