Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| bhagīrathavarapradānam ||
kāladharmaṁ gatē rāma sagarē prakr̥tījanāḥ |
rājānaṁ rōcayāmāsuraṁśumantaṁ sudhārmikam || 1 ||
sa rājā sumahānāsīdaṁśumānraghunandana |
tasya putrō mahānāsīddilīpa iti viśrutaḥ || 2 ||
tasminrājyaṁ samāvēśya dilīpē raghunandana |
himavacchikharē puṇyē tapastēpē sudāruṇam || 3 ||
dvātriṁśacca sahasrāṇi varṣāṇi sumahāyaśāḥ |
tapōvanaṁ gatō rāma svargaṁ lēbhē mahāyaśāḥ || 4 ||
dilīpastu mahātējāḥ śrutvā paitāmahaṁ vadham |
duḥkhōpahatayā buddhyā niścayaṁ nādhyagacchata || 5 ||
kathaṁ gaṅgāvataraṇaṁ kathaṁ tēṣāṁ jalakriyā |
tārayēyaṁ kathaṁ caitāniti cintāparō:’bhavat || 6 ||
tasya cintayatō nityaṁ dharmēṇa viditātmanaḥ |
putrō bhagīrathō nāma jajñē paramadhārmikaḥ || 7 ||
dilīpastu mahātējā yajñairbahubhiriṣṭavān |
triṁśadvarṣasahasrāṇi rājā rājyamakārayat || 8 ||
agatvā niścayaṁ rājā tēṣāmuddharaṇaṁ prati |
vyādhinā naraśārdūla kāladharmamupēyivān || 9 ||
indralōkaṁ gatō rājā svārjitēnaiva karmaṇā |
rājyē bhagīrathaṁ putramabhiṣicya nararṣabhaḥ || 10 ||
bhagīrathastu rājarṣirdhārmikō raghunandana |
anapatyō mahātējāḥ prajākāmaḥ sa cāprajāḥ || 11 ||
mantriṣvādhāya tadrājyaṁ gaṅgāvataraṇē rataḥ |
sa tapō dīrghamātiṣṭhadgōkarṇē raghunandana || 12 ||
ūrdhvabāhuḥ pañcatapā māsāhārō jitēndriyaḥ |
tasya varṣasahasrāṇi ghōrē tapasi tiṣṭhataḥ || 13 ||
atītāni mahabahō tasya rājñō mahātmanaḥ |
suprītō bhagavānbrahmā prajānāṁ patirīśvaraḥ || 14 ||
tataḥ suragaṇaiḥ sārdhamupāgamya pitāmahaḥ |
bhagīrathaṁ mahātmānaṁ tapyamānamathābravīt || 15 ||
bhagīratha mahābhāga prītastē:’haṁ janēśvara |
tapasā ca sutaptēna varaṁ varaya suvrata || 16 ||
tamuvāca mahātējāḥ sarvalōkapitāmaham |
bhagīrathō mahābhāgaḥ kr̥tāñjalirupasthitaḥ || 17 ||
yadi mē bhagavanprītō yadyasti tapasaḥ phalam |
sagarasyātmajāḥ sarvē mattaḥ salilamāpnuyuḥ || 18 ||
gaṅgāyāḥ salilaklinnē bhasmanyēṣāṁ mahātmanām |
svargaṁ gacchēyuratyantaṁ sarvē mē prapitāmahāḥ || 19 ||
dēyā ca santatirdēva nāvasīdētkulaṁ ca naḥ |
ikṣvākūṇāṁ kulē dēva ēṣa mē:’stu varaḥ paraḥ || 20 ||
uktavākyaṁ tu rājānaṁ sarvalōkapitāmahaḥ |
pratyuvāca śubhāṁ vāṇīṁ madhurāṁ madhurākṣarām || 21 ||
manōrathō mahānēṣa bhagīratha mahāratha |
ēvaṁ bhavatu bhadraṁ tē ikṣvākukulavardhana || 22 ||
iyaṁ haimavatī gaṅgā jyēṣṭhā himavataḥ sutā |
tāṁ vai dhārayituṁ śaktō harastatra niyujyatām || 23 ||
gaṅgāyāḥ patanaṁ rājanpr̥thivī na sahiṣyati |
tāṁ vai dhārayituṁ vīra nānyaṁ paśyāmi śūlinaḥ || 24 ||
tamēvamuktvā rājānaṁ gaṅgāṁ cābhāṣya lōkakr̥t |
jagāma tridivaṁ dēvaḥ saha dēvairmarudgaṇaiḥ || 25 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē dvicatvāriṁśaḥ sargaḥ || 42 ||
bālakāṇḍa tricatvāriṁśaḥ sargaḥ (43) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.