Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| pr̥thivīvidāraṇam ||
viśvāmitravacaḥ śrutvā kathāntē raghunandana |
uvāca paramaprītō muniṁ dīptamivānalam || 1 ||
śrōtumicchāmi bhadraṁ tē vistarēṇa kathāmimām |
pūrvakō mē kathaṁ brahmanyajñaṁ vai samupāharat || 2 ||
tasya tadvacanaṁ śrutvā kautūhalasamanvitaḥ |
viśvāmitrastu kākutsthamuvāca prahasanniva || 3 ||
śrūyatāṁ vistarō rāma sagarasya mahātmanaḥ |
śaṅkaraśvaśurō nāma himavānacalōttamaḥ || 4 ||
vindhyaparvatamāsādya nirīkṣētē parasparam |
tayōrmadhyē pravr̥ttō:’bhūdyajñaḥ sa puruṣōttama || 5 ||
sa hi dēśō naravyāghra praśastō yajñakarmaṇi |
tasyāśvacaryāṁ kākutstha dr̥ḍhadhanvā mahārathaḥ || 6 ||
aṁśumānakarōttāta sagarasya matē sthitaḥ |
tasya parvaṇi samyuktaṁ yajamānasya vāsavaḥ || 7 ||
rākṣasīṁ tanumāsthāya yajñīyāśvamapāharat |
hriyamāṇē tu kākutstha tasminnaśvē mahātmanaḥ || 8 ||
upādhyāyagaṇāḥ sarvē yajamānamathābruvan |
ayaṁ parvaṇi vēgēna yajñīyāśvō:’panīyatē || 9 ||
hartāraṁ jahi kākutstha hayaścaivōpanīyatām |
[* adhikapāṭhaḥ –
yajñacchidraṁ bhavatyētatsarvēṣāmaśivāya naḥ |
tattathā kriyatāṁ rājan yathācchidraḥ kraturbhavēt |
*]
upādhyāyavacaḥ śrutvā tasminsadasi pārthivaḥ || 10 ||
ṣaṣṭiṁ putrasahasrāṇi vākyamētaduvāca ha |
gatiṁ putrā na paśyāmi rakṣasāṁ puruṣarṣabhāḥ || 11 ||
mantrapūtairmahābhāgairāsthitō hi mahākratuḥ |
tadgacchata vicinvadhvaṁ putrakā bhadramastu vaḥ || 12 ||
samudramālinīṁ sarvāṁ pr̥thivīmanugacchata |
ēkaikaṁ yōjanaṁ putrā vistāramabhigacchata || 13 ||
yāvatturagasandarśastāvatkhanata mēdinīm |
taṁ caiva hayahartāraṁ mārgamāṇā mamājñayā || 14 ||
dīkṣitaḥ pautrasahitaḥ sōpādhyāyagaṇō hyaham |
iha sthāsyāmi bhadraṁ vō yāvatturagadarśanam || 15 ||
ityuktā hr̥ṣṭamanasō rājaputrā mahābalāḥ | [tē sarvē]
jagmurmahītalaṁ rāma piturvacanayantritāḥ || 16 ||
[* gatva tu pr̥thivīṁ sarvamadr̥ṣṭā taṁ mahabalāḥ | *]
yōjanāyāmavistāramēkaikō dharaṇītalam |
bibhiduḥ puruṣavyāghra vajrasparśasamairnakhaiḥ || 17 ||
śūlairaśanikalpaiśca halaiścāpi sudāruṇaiḥ |
bhidyamānā vasumatī nanāda raghunandana || 18 ||
nāgānāṁ vadhyamānānāmasurāṇāṁ ca rāghava |
rākṣasānāṁ ca durdharṣaḥ sattvānāṁ ninadō:’bhavat || 19 ||
yōjanānāṁ sahasrāṇi ṣaṣṭiṁ tu raghunandana |
bibhidurdharaṇīṁ vīrā rasātalamanuttamam || 20 ||
ēvaṁ parvatasambādhaṁ jambūdvīpaṁ nr̥pātmajāḥ |
khanantō nr̥paśārdūla sarvataḥ paricakramuḥ || 21 ||
tatō dēvāḥ sagandharvāḥ sāsurāḥ sahapannagāḥ |
sambhrāntamanasaḥ sarvē pitāmahamupāgaman || 22 ||
tē prasādya mahātmānaṁ viṣaṇṇavadanāstadā |
ūcuḥ paramasantrastāḥ pitāmahamidaṁ vacaḥ || 23 ||
bhagavan pr̥thivī sarvā khanyatē sagarātmajaiḥ |
bahavaśca mahātmānō hanyantē jalavāsinaḥ || 24 || [vadhyantē]
ayaṁ yajñaharō:’smākamanēnāśvō:’panīyatē |
iti tē sarvabhūtāni hiṁsanti sagarātmajaḥ || 25 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ēkōnacatvāriṁśaḥ sargaḥ || 39 ||
bālakāṇḍa catvāriṁśaḥ sargaḥ (40) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.