Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| viśvāmitravaṁśavarṇanam ||
kr̥tōdvāhē gatē tasminbrahmadattē ca rāghava |
aputraḥ putralābhāya pautrīmiṣṭimakalpayat || 1 ||
iṣṭyāṁ tu vartamānāyāṁ kuśanābhaṁ mahīpatim |
uvāca paramōdāraḥ kuśō brahmasutastadā || 2 ||
putra tē sadr̥śaḥ putrō bhaviṣyati sudhārmikaḥ |
gādhiṁ prāpsyasi tēna tvaṁ kīrtiṁ lōkē ca śāśvatīm || 3 ||
ēvamuktvā kuśō rāma kuśanābhaṁ mahīpatim |
jagāmākāśamāviśya brahmalōkaṁ sanātanam || 4 ||
kasyacittvatha kālasya kuśanābhasya dhīmataḥ |
jajñē paramadharmiṣṭhō gādhirityēva nāmataḥ || 5 ||
sa pitā mama kākutstha gādhiḥ paramadhārmikaḥ |
kuśavaṁśaprasūtō:’smi kauśikō raghunandana || 6 ||
pūrvajā bhaginī cāpi mama rāghava suvratā |
nāmnā satyavatī nāma r̥cīkē pratipāditā || 7 ||
saśarīrā gatā svargaṁ bhartāramanuvartinī |
kauśikī paramōdārā sā pravr̥ttā mahānadī || 8 ||
divyā puṇyōdakā ramyā himavantamupāśritā |
lōkasya hitakāmārthaṁ pravr̥ttā bhaginī mama || 9 ||
tatō:’haṁ himavatpārśvē vasāmi nirataḥ sukham |
bhaginyāṁ snēhasamyuktaḥ kauśikyāṁ raghunandana || 10 ||
sā tu satyavatī puṇyā satyē dharmē pratiṣṭhitā |
pativratā mahābhāgā kauśikī saritāṁ-varā || 11 ||
ahaṁ hi niyamādrāma hitvā tāṁ samupāgataḥ |
siddhāśramamanuprāpya siddhō:’smi tava tējasā || 12 ||
ēṣā rāma mamōtpattiḥ svasya vaṁśasya kīrtitā |
dēśasya ca mahābāhō yanmāṁ tvaṁ paripr̥cchasi || 13 ||
gatō:’rdharātraḥ kākutstha kathāḥ kathayatō mama |
nidrāmabhyēhi bhadraṁ tē mā bhūdvighnō:’dhvanīha naḥ || 14 ||
niṣpandāstaravaḥ sarvē nilīnā mr̥gapakṣiṇaḥ |
naiśēna tamasā vyāptā diśaśca raghunandana || 15 ||
śanairviyujyatē sandhyā nabhō nētrairivāvr̥tam |
nakṣatratārāgahanaṁ jyōtirbhiravabhāsatē || 16 ||
uttiṣṭhatē ca śītāṁśuḥ śaśī lōkatamōnudaḥ |
hlādayan prāṇināṁ lōkē manāṁsi prabhayā vibhō || 17 ||
naiśāni sarvabhūtāni pracaranti tatastataḥ |
yakṣarākṣasasaṅghāśca raudrāśca piśitāśanāḥ || 18 ||
ēvamuktvā mahātējā virarāma mahāmuniḥ |
sādhu sādhviti tē sarvē munayō hyabhyapūjayan || 19 ||
kuśikānāmayaṁ vaṁśō mahāndharmaparaḥ sadā |
brahmōpamā mahātmānaḥ kuśavaṁśyā narōttamāḥ || 20 ||
viśēṣēṇa bhavānēva viśvāmitrō mahāyaśāḥ |
kauśikī ca saricchrēṣṭhā kulōddyōtakarī tava || 21 ||
iti tairmuniśārdūlaiḥ praśastaḥ kuśikātmajaḥ |
nidrāmupāgamacchrīmānastaṁ gata ivāṁśumān || 22 ||
rāmō:’pi sahasaumitriḥ kiñcidāgatavismayaḥ |
praśasya muniśārdūlaṁ nidrāṁ samupasēvatē || 23 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē catustriṁśaḥ sargaḥ || 34 ||
bālakāṇḍa pañcatriṁśaḥ sargaḥ (35) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.