Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kuśanābhakanyōpākhyānam ||
brahmayōnirmahānāsītkuśō nāma mahātapāḥ |
akliṣṭavratadharmajñaḥ sajjanapratipūjakaḥ || 1 ||
sa mahātmā kulīnāyāṁ yuktāyāṁ suguṇōlbaṇān |
vaidarbhyāṁ janayāmāsa caturaḥ sadr̥śānsutān || 2 ||
kuśāmbaṁ kuśanābhaṁ ca adhūrtarajasaṁ vasum |
dīptiyuktānmahōtsāhān kṣatradharmacikīrṣayā || 3 ||
tānuvāca kuśaḥ putrāndharmiṣṭhānsatyavādinaḥ |
kriyatāṁ pālanaṁ putrā dharmaṁ prāpsyatha puṣkalam || 4 ||
kuśasya vacanaṁ śrutvā catvārō lōkasaṁmatāḥ |
nivēśaṁ cakrirē sarvē purāṇāṁ nr̥varāstadā || 5 ||
kuśāmbastu mahātējāḥ kauśāmbīmakarōtpurīm |
kuśanābhastu dharmātmā puraṁ cakrē mahōdayam || 6 ||
adhūrtarajasō rāma dharmāraṇyaṁ mahīpatiḥ |
cakrē puravaraṁ rājā vasuścakrē girivrajam || 7 ||
ēṣā vasumatī rāma vasōstasya mahātmanaḥ |
ētē śailavarāḥ pañca prakāśantē samantataḥ || 8 ||
sumāgadhī nadī puṇyā magadhānviśrutā yayau |
pañcānāṁ śailamukhyānāṁ madhyē mālēva śōbhatē || 9 ||
saiṣā hi māgadhī rāma vasōstasya mahātmanaḥ |
pūrvābhicaritā rāma sukṣētrā sasyamālinī || 10 ||
kuśanābhastu rājarṣiḥ kanyāśatamanuttamam |
janayāmāsa dharmātmā ghr̥tācyāṁ raghunandana || 11 ||
tāstu yauvanaśālinyō rūpavatyaḥ svalaṅkr̥tāḥ |
udyānabhūmimāgamya prāvr̥ṣīva śatahradāḥ || 12 ||
gāyantyō nr̥tyamānāśca vādayantyaśca sarvaśaḥ |
āmōdaṁ paramaṁ jagmurvarābharaṇabhūṣitāḥ || 13 ||
atha tāścārusarvāṅgyō rūpēṇāpratimā bhuvi |
udyānabhūmimāgamya tārā iva ghanāntarē || 14 ||
tāḥ sarvaguṇasampannā rūpayauvanasamyutāḥ |
dr̥ṣṭvā sarvātmakō vāyuridaṁ vacanamabravīt || 15 ||
ahaṁ vaḥ kāmayē sarvā bhāryā mama bhaviṣyatha |
mānuṣastyajyatāṁ bhāvō dīrghamāyuravāpsyatha || 16 ||
calaṁ hi yauvanaṁ nityaṁ mānuṣēṣu viśēṣataḥ |
akṣayaṁ yauvanaṁ prāptā amaryaśca bhaviṣyatha || 17 ||
tasya tadvacanaṁ śrutvā vāyōrakliṣṭakarmaṇaḥ |
apahāsya tatō vākyaṁ kanyāśatamathābravīt || 18 ||
antaścarasi bhūtānāṁ sarvēṣāṁ tvaṁ surōttama |
prabhāvajñāśca tē sarvāḥ kimasmānavamanyasē || 19 ||
kuśanābhasutāḥ sarvāḥ samarthāstvāṁ surōttama |
sthānāccyāvayituṁ dēvaṁ rakṣāmastu tapō vayam || 20 ||
mā bhūtsa kālō durmēdhaḥ pitaraṁ satyavādinam |
nāvamanyasva dharmēṇa svayaṁ-varamupāsmahē || 21 ||
pitā hi prabhurasmākaṁ daivataṁ paramaṁ hi naḥ |
yasya nō dāsyati pitā sa nō bhartā bhaviṣyati || 22 ||
tāsāṁ tadvacanaṁ śrutvā vāyuḥ paramakōpanaḥ |
praviśya sarvagātrāṇi babhañja bhagavānprabhuḥ || 23 ||
tāḥ kanyā vāyunā bhagnā viviśurnr̥patērgr̥ham |
prāpatanbhuvi sambhrāntāḥ salajjāḥ sāśrulōcanāḥ || 24 ||
sa ca tā dayitā dīnāḥ kanyāḥ paramaśōbhanāḥ |
dr̥ṣṭvā bhagnāstadā rājā sambhrānta idamabravīt || 25 ||
kimidaṁ kathyatāṁ putryaḥ kō dharmamavamanyatē |
kubjāḥ kēna kr̥tāḥ sarvā vēṣṭantyō nābhibhāṣatha |
ēvaṁ rājā viniśvasya samādhiṁ sandadhē tataḥ || 26 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē dvātriṁśaḥ sargaḥ || 32 ||
bālakāṇḍa trayastriṁśaḥ sargaḥ (33) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.