Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| yajñarakṣaṇam ||
atha tau dēśakālajñau rājaputrāvarindamau |
dēśē kālē ca vākyajñāvabrūtāṁ kauśikaṁ vacaḥ || 1 ||
bhagavan śrōtumicchāvō yasminkālē niśācarau |
saṁrakṣaṇīyau tau brahmannātivartēta tat kṣaṇam || 2 ||
ēvaṁ bruvāṇau kākutsthau tvaramāṇau yuyutsayā |
sarvē tē munayaḥ prītāḥ praśaśaṁsurnr̥pātmajau || 3 ||
adya prabhr̥ti ṣaḍrātraṁ rakṣataṁ rāghavau yuvām |
dīkṣāṁ gatō hyēṣa munirmaunitvaṁ ca gamiṣyati || 4 ||
tau ca tadvacanaṁ śrutvā rājaputrau yaśasvinau |
anidrau ṣaḍahōrātraṁ tapōvanamarakṣatām || 5 ||
upāsāṁ-cakraturvīrau yattau paramadhanvinau |
rarakṣaturmunivaraṁ viśvāmitramarindamau || 6 ||
atha kālē gatē tasminṣaṣṭhē:’hani samāgatē |
saumitrimabravīdrāmō yattō bhava samāhitaḥ || 7 ||
rāmasyaivaṁ bruvāṇasya tvaritasya yuyutsayā |
prajajvāla tatō vēdiḥ sōpādhyāyapurōhitā || 8 ||
sadarbhacamasasrukkā sasamitkusumōccayā |
viśvāmitrēṇa sahitā vēdirjajvāla sartvijā || 9 ||
mantravacca yathānyāyaṁ yajñō:’sau sampravartatē |
ākāśē ca mahān śabdaḥ prādurāsīdbhayānakaḥ || 10 ||
āvārya gaganaṁ mēghō yathā prāvr̥ṣi nirgataḥ |
tathā māyāṁ vikurvāṇau rākṣasāvabhyadhāvatām || 11 ||
mārīcaśca subāhuśca tayōranucarāśca yē |
āgamya bhīmasaṅkāśā rudhiraughamavāsr̥jan || 12 ||
sā tēna rudhiraughēṇa vēdīṁ tāmabhyavarṣatām |
dr̥ṣṭvā vēdiṁ tathābhūtāṁ sānujaḥ krōdhasamyutaḥ || 13 ||
sahasā:’bhidrutō rāmastānapaśyattatō divi |
tāvāpatantau sahasā dr̥ṣṭvā rājīvalōcanaḥ || 14 ||
lakṣmaṇaṁ tvātha samprēkṣya rāmō vacanamabravīt |
paśya lakṣmaṇa durvr̥ttānrākṣasānpiśitāśanān || 15 ||
mānavāstrasamādhūtānanilēna yathā ghanān |
[* adhikapāṭhaḥ –
kariṣyāmi na sandēhō nōtsahē hantuṁ īdr̥śān |
ityuktvā vacanaṁ rāmaścāpē sandhāya vēgavān |
*]
mānavaṁ paramōdāramastraṁ paramabhāsvaram || 16 ||
cikṣēpa parama kruddhō mārīcōrasi rāghavaḥ |
sa tēna paramāstrēṇa mānavēna samāhitaḥ || 17 ||
sampūrṇaṁ yōjanaśataṁ kṣiptaḥ sāgarasamplavē |
vicētanaṁ vighūrṇantaṁ śītēṣubalapīḍitam || 18 ||
nirastaṁ dr̥śya mārīcaṁ rāmō lakṣmaṇamabravīt |
paśya lakṣmaṇaśītēṣuṁ mānavaṁ manusaṁhitam || 19 ||
mōhayitvā nayatyēnaṁ na ca prāṇairviyujyatē |
imānapi vadhiṣyāmi nirghr̥ṇānduṣṭacāriṇaḥ || 20 ||
rākṣasānpāpakarmasthānyajñaghnānpiśitāśanān |
[* ityuktvā lakṣmaṇaṁ cāśu lāghavaṁ darśayan iva | *]
saṅgr̥hyāstraṁ tatō rāmō divyamāgnēyamadbhutam || 21 ||
subāhūrasi cikṣēpa sa viddhaḥ prāpatadbhuvi |
śēṣānvāyavyamādāya nijaghāna mahāyaśāḥ || 22 ||
rāghavaḥ paramōdārō munīnāṁ mudamāvahan |
sa hatvā rakṣasānsarvānyajñaghnānraghunandanaḥ || 23 ||
r̥ṣibhiḥ pūjitastatra yathēndrō vijayē purā |
atha yajñē samāptē tu viśvāmitrō mahāmuniḥ |
nirītikā diśō dr̥ṣṭvā kākutsthamidamabravīt || 24 ||
kr̥tārthō:’smi mahābāhō kr̥taṁ guruvacastvayā |
siddhāśramamidaṁ satyaṁ kr̥taṁ rāma mahāyaśaḥ || 25 ||
[* sa hi rāmaṁ praśasyaivaṁ tābhyāṁ sandhyāmupāgamat | *]
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē triṁśaḥ sargaḥ || 30 ||
bālakāṇḍa ēkatriṁśaḥ sargaḥ (31) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.