Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| brahmāgamanam ||
nāradasya tu tadvākyaṁ śrutvā vākyaviśāradaḥ |
pūjayāmāsa dharmātmā sahaśiṣyō mahāmuniḥ || 1 ||
yathāvatpūjitastēna dēvarṣirnāradastathā |
āpr̥cchyaivābhyanujñātaḥ sa jagāma vihāyasam || 2 ||
sa muhūrtaṁ gatē tasmindēvalōkaṁ munistadā |
jagāma tamasātīraṁ jāhnavyāstvavidūrataḥ || 3 ||
sa tu tīraṁ samāsādya tamasāyā munistadā |
śiṣyamāha sthitaṁ pārśvē dr̥ṣṭvā tīrthamakardamam || 4 ||
akardamamidaṁ tīrthaṁ bharadvāja niśāmaya |
ramaṇīyaṁ prasannāmbu sanmanuṣyamanō yathā || 5 ||
nyasyatāṁ kalaśastāta dīyatāṁ valkalaṁ mama |
idamēvāvagāhiṣyē tamasātīrthamuttamam || 6 ||
ēvamuktō bharadvājō vālmīkēna mahātmanā |
prāyacchata munēstasya valkalaṁ niyatō gurōḥ || 7 ||
sa śiṣyahastādādāya valkalaṁ niyatēndriyaḥ |
vicacāra ha paśyaṁstatsarvatō vipulaṁ vanam || 8 ||
tasyābhyāśē tu mithunaṁ carantamanapāyinam |
dadarśa bhagavāṁstatra krauñcayōścāruniḥsvanam || 9 ||
tasmāttu mithunādēkaṁ pumāṁsaṁ pāpaniścayaḥ |
jaghāna vairanilayō niṣādastasya paśyataḥ || 10 ||
taṁ śōṇitaparītāṅgaṁ vēṣṭamānaṁ mahītalē |
bhāryā tu nihataṁ dr̥ṣṭvā rurāva karuṇāṁ giram || 11 ||
viyuktā patinā tēna dvijēna sahacāriṇā |
tāmraśīrṣēṇa mattēna patriṇā sahitēna vai || 12 ||
tathā tu taṁ dvijaṁ dr̥ṣṭvā niṣādēna nipātitam |
r̥ṣērdharmātmanastasya kāruṇyaṁ samapadyata || 13 ||
tataḥ karuṇavēditvādadharmō:’yamiti dvijaḥ |
niśāmya rudatīṁ krauñcīmidaṁ vacanamabravīt || 14 ||
mā niṣāda pratiṣṭhāṁ tvamagamaḥ śāśvatīḥ samāḥ |
yatkrauñcamithunādēkamavadhīḥ kāmamōhitam || 15 ||
tasyaivaṁ bruvataścintā babhūva hr̥di vīkṣataḥ |
śōkārtēnāsya śakunēḥ kimidaṁ vyāhr̥taṁ mayā || 16 ||
cintayansa mahāprājñaścakāra matimān matim |
śiṣyaṁ caivābravīdvākyamidaṁ sa munipuṅgavaḥ || 17 ||
pādabaddhō:’kṣarasamastantrīlayasamanvitaḥ |
śōkārtasya pravr̥ttō mē ślōkō bhavatu nānyathā || 18 ||
śiṣyastu tasya bruvatō munērvākyamanuttamam |
pratijagrāha saṁhr̥ṣṭastasya tuṣṭō:’bhavadguruḥ || 19 ||
sō:’bhiṣēkaṁ tataḥ kr̥tvā tīrthē tasminyathāvidhi |
tamēva cintayannarthamupāvartata vai muniḥ || 20 ||
bharadvājastataḥ śiṣyō vinītaḥ śrutavān muniḥ |
kalaśaṁ pūrṇamādāya pr̥ṣṭhatō:’nujagāma ha || 21 ||
sa praviśyāśramapadaṁ śiṣyēṇa saha dharmavit |
upaviṣṭaḥ kathāścānyāścakāra dhyānamāsthitaḥ || 22 ||
ājagāma tatō brahmā lōkakartā svayaṁ prabhuḥ |
caturmukhō mahātējā draṣṭuṁ taṁ munipuṅgavam || 23 ||
vālmīkiratha taṁ dr̥ṣṭvā sahasōtthāya vāgyataḥ |
prāñjaliḥ prayatō bhūtvā tasthau paramavismitaḥ || 24 ||
pūjayāmāsa taṁ dēvaṁ pādyārghyāsanavandanaiḥ |
praṇamya vidhivaccainaṁ pr̥ṣṭvā:’nāmayamavyayam || 25 ||
athōpaviśya bhagavānāsanē paramārcitē |
vālmīkayē ca r̥ṣayē sandidēśāsanaṁ tataḥ || 26 ||
brahmaṇā samanujñātaḥ sō:’pyupāviśadāsanē |
upaviṣṭē tadā tasminsākṣāllōkapitāmahē || 27 ||
tadgatēnaiva manasā vālmīkirdhyānamāsthitaḥ |
pāpātmanā kr̥taṁ kaṣṭaṁ vairagrahaṇabuddhinā || 28 ||
yastādr̥śaṁ cāruravaṁ krauñcaṁ hanyādakāraṇāt |
śōcannēva muhuḥ krauñcīmupa ślōkamimaṁ punaḥ || 29 ||
punarantargatamanā bhūtvā śōkaparāyaṇaḥ |
tamuvāca tatō brahmā prahasya munipuṅgavam || 30 ||
ślōka ēva tvayā baddhō nātra kāryā vicāraṇā |
macchandādēva tē brahman pravr̥ttē:’yaṁ sarasvatī || 31 ||
rāmasya caritaṁ kr̥tsnaṁ kuru tvamr̥ṣisattama |
dharmātmanō guṇavatō lōkē rāmasya dhīmataḥ || 32 ||
vr̥ttaṁ kathaya vīrasya yathā tē nāradācchrutam |
rahasyaṁ ca prakāśaṁ ca yadvr̥ttaṁ tasya dhīmataḥ || 33 ||
rāmasya saha saumitrē rākṣasānāṁ ca sarvaśaḥ |
vaidēhyāścaiva yadvr̥ttaṁ prakāśaṁ yadi vā rahaḥ || 34 ||
taccāpyaviditaṁ sarvaṁ viditaṁ tē bhaviṣyati |
na tē vāganr̥tā kāvyē kācidatra bhaviṣyati || 35 ||
kuru rāmakathāṁ puṇyāṁ ślōkabaddhāṁ manōramām |
yāvat sthāsyanti girayaḥ saritaśca mahītalē || 36 ||
tāvadrāmāyaṇa kathā lōkēṣu pracariṣyati |
yāvadrāmāyaṇa kathā tvatkr̥tā pracariṣyati || 37 ||
tāvadūrdhvamadhaśca tvaṁ mallōkēṣu nivatsyasi |
ityuktvā bhagavān brahmā tatraivāntaradhīyata || 38 ||
tataḥ saśiṣyō bhagavānmunirvismayamāyayau |
tasya śiṣyāstataḥ sarvē jaguḥ ślōkamimaṁ punaḥ || 39 ||
muhurmuhuḥ prīyamāṇā prāhuśca bhr̥śavismitāḥ |
samākṣaraiścaturbhiryaḥ pādairgītō maharṣiṇā || 40 ||
sō:’nuvyāharaṇādbhūyaḥ śōkaḥ ślōkatvamāgataḥ |
tasya buddhiriyaṁ jātā vālmīkērbhāvitātmanaḥ |
kr̥tsnaṁ rāmāyaṇaṁ kāvyamīdr̥śaiḥ karavāṇyaham || 41 ||
udāravr̥ttārthapadairmanōramai-
-stataḥ sa rāmasya cakāra kīrtimān |
samākṣaraiḥ ślōkaśatairyaśasvinō
yaśaskaraṁ kāvyamudāradhīrmuniḥ || 42 ||
tadupagatasamāsasandhiyōgaṁ
samamadhurōpanatārthavākyabaddham |
raghuvaracaritaṁ munipraṇītaṁ
daśaśirasaśca vadhaṁ niśāmayadhvam || 43 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē dvitīyaḥ sargaḥ || 2 ||
bālakāṇḍa tr̥tīyaḥ sargaḥ (3) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.