Balakanda Sarga 12 – bālakāṇḍa dvādaśaḥ sargaḥ (12)


|| aśvamēdhasaṁbhāraḥ ||

tataḥ kālē bahutithē kasmiṁścitsumanōharē |
vasantē samanuprāptē rājñō yaṣṭuṁ manō:’bhavat || 1 ||

tataḥ prasādya śirasā taṁ vipraṁ dēvavarṇinam |
yajñāya varayāmāsa santānārthaṁ kulasya ca || 2 ||

tathēti ca rājānamuvāca ca susatkr̥taḥ |
sambhārāḥ sambhriyantāṁ tē turagaśca vimucyatām || 3 ||

[* saravyāścōttarē tīrē yajñabhūmirvidhīyatām | *]
tatō rājā:’bravīdvākyaṁ sumantraṁ mantrisattamam |
sumantrāvāhaya kṣipramr̥tvijō brahmavādinaḥ || 4 ||

suyajñaṁ vāmadēvaṁ ca jābālimatha kāśyapam |
purōhitaṁ vasiṣṭhaṁ ca yē cānyē dvijasattamāḥ || 5 ||

tataḥ sumantrastvaritaṁ gatvā tvaritavikramaḥ |
samānayatsa tānviprānsamastānvēdapāragān || 6 ||

tānpūjayitvā dharmātmā rājā daśarathastadā |
dharmārthasahitaṁ yuktaṁ ślakṣṇaṁ vacanamabravīt || 7 ||

mama lālapyamānasya putrārthaṁ nāsti vai sukham |
tadarthaṁ hayamēdhēna yakṣyāmīti matirmama || 8 ||

tadahaṁ yaṣṭumicchāmi śāstradr̥ṣṭēna karmaṇā |
r̥ṣiputraprabhāvēṇa kāmānprāpsyāmi cāpyaham || 9 ||

tataḥ sādhviti tadvākyaṁ brāhmaṇāḥ pratyapūjayan |
vasiṣṭhapramukhāḥ sarvē pārthivasya mukhāccyutam || 10 ||

r̥śyaśr̥ṅgapurōgāśca pratyūcurnr̥patiṁ tadā |
sambhārāḥ sambhriyantāṁ tē turagaśca vimucyatām || 11 ||

sarvathā prāpsyasē putrāṁścaturō:’mitavikramān |
yasya tē dharmikī buddhiriyaṁ putrārthamāgatā || 12 ||

tataḥ prītō:’bhavadrājā śrutvā tu dvijabhāṣitam |
amātyāṁścābravīdrājā harṣēṇēdaṁ śubhākṣaram || 13 ||

sambhārāḥ sambhriyantāṁ mē gurūṇāṁ vacanādiha |
samarthādhiṣṭhitaścāśvaḥ sōpādhyāyō vimucyatām || 14 ||

sarayvāścōttarē tīrē yajñabhūmirvidhīyatām |
śāntayaścāpi vartantāṁ yathākalpaṁ yathāvidhi || 15 ||

śakyaḥ kartumayaṁ yajñaḥ sarvēṇāpi mahīkṣitā |
nāparādhō bhavētkaṣṭō yadyasmin kratusattamē || 16 ||

chidraṁ hi mr̥gayantē:’tra vidvāṁsō brahmarākṣasāḥ |
vihatasya hi yajñasya sadyaḥ kartā vinaśyati || 17 ||

tadyathā vidhipūrvaṁ mē kraturēṣa samāpyatē |
tathā vidhānaṁ kriyatāṁ samarthāḥ karaṇēṣviha || 18 ||

tathēti ca tataḥ sarvē mantriṇaḥ pratyapūjayan |
pārthivēndrasya tadvākyaṁ yathājñaptamakurvata || 19 ||

tatō dvijāstē dharmajñamastuvanpārthivarṣabham |
anujñātāstataḥ sarvē punarjagmuryathāgatam || 20 ||

gatēṣvatha dvijāgryēṣu mantriṇastānnarādhipaḥ |
visarjayitvā svaṁ vēśma pravivēśa mahādyutiḥ || 21 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē dvādaśaḥ sargaḥ || 12 ||

bālakāṇḍa trayōdaśaḥ sargaḥ (13) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed