Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| r̥śyaśr̥ṅgasyāyōdhyāpravēśaḥ ||
bhūya ēva hi rājēndra śr̥ṇu mē vacanaṁ hitam |
yathā sa dēvapravaraḥ kathayāmēvamabravīt || 1 ||
ikṣvākūṇāṁ kulē jātō bhaviṣyati sudhārmikaḥ |
rājā daśarathō rājā śrīmānsatyapratiśravaḥ || 2 ||
aṅgarājēna sakhyaṁ ca tasya rājñō bhaviṣyati |
[* kanyā cāsya mahābhāgā śāntā nāma bhaviṣyati | *]
putrastu sō:’ṅgarājasya rōmapāda iti śrutaḥ || 3 ||
taṁ sa rājā daśarathō gamiṣyati mahāyaśāḥ |
anapatyō:’smi dharmātman śāntā bhartā mama kratum || 4 ||
āharēta tvayājñaptaḥ santānārthaṁ kulasya ca |
śrutvā rājñō:’tha tadvākyaṁ manasāpi vimr̥śya ca || 5 || [vicintya]
pradāsyatē putravantaṁ śāntā bhartāramātmavān |
pratigr̥hyaṁ ca taṁ vipraṁ sa rājā vigata jvaraḥ || 6 ||
āhariṣyati taṁ yajñaṁ prahr̥ṣṭēnāntarātmanā |
taṁ ca rājā daśarathō yaṣṭukāmaḥ kr̥tāñjaliḥ || 7 ||
r̥śyaśr̥ṅgaṁ dvijaśrēṣṭhaṁ varayiṣyati dharmavit |
yajñārthaṁ prasavārthaṁ ca svargārthaṁ ca narēśvaraḥ || 8 ||
labhatē ca sa taṁ kāmaṁ dvijamukhyādviśāṁ patiḥ |
putrāścāsya bhaviṣyanti catvārō:’mitavikramāḥ || 9 ||
vaṁśapratiṣṭhānakarāḥ sarvalōkēṣu viśrutāḥ |
ēvaṁ sa dēvapravaraḥ pūrvaṁ kathitavānkathām || 10 ||
sanatkumārō bhagavān purā dēvayugē prabhuḥ |
sa tvaṁ puruṣaśārdūla tamānaya susatkr̥tam || 11 ||
svayamēva mahārāja gatvā sabalavāhanaḥ |
[* sumantrasya vacaḥ śrutvā hr̥ṣṭō daśarathō:’bhavat | *]
anumānya vasiṣṭhaṁ ca sūtavākyaṁ niśāmya ca || 12 ||
vasiṣṭhēnābhyanujñātō rājā sampūrṇamānasaḥ |
sāntaḥpuraḥ sahāmātyaḥ prayayau yatra sa dvijaḥ || 13 ||
vanāni saritaścaiva vyatikramya śanaiḥ śanaiḥ |
abhicakrāma taṁ dēśaṁ yatra vai munipuṅgavaḥ || 14 ||
āsādya taṁ dvijaśrēṣṭhaṁ rōmapādasamīpagam |
r̥ṣiputraṁ dadarśādau dīpyamānamivānalam || 15 ||
tatō rājā yathānyāyaṁ pūjāṁ cakrē viśēṣataḥ |
sakhitvāttasya vai rājñaḥ prahr̥ṣṭēnāntarātmanā || 16 ||
rōmapādēna cākhyātamr̥ṣiputrāya dhīmatē |
sakhyaṁ sambandhakaṁ caiva tadā taṁ pratyapūjayat || 17 ||
ēvaṁ susatkr̥tastēna sahōṣitvā nararṣabhaḥ |
saptāṣṭa divasānrājā rājānamidamabravīt || 18 ||
śāntā tava sutā rājansaha bhartrā viśāṁ-patē |
madīyaṁ nagaraṁ yātu kāryaṁ hi mahadudyatam || 19 ||
tathēti rājā saṁśrutya gamanaṁ tasya dhīmataḥ |
uvāca vacanaṁ vipraṁ gaccha tvaṁ saha bhāryayā || 20 ||
r̥ṣiputraḥ pratiśrutya tathētyāha nr̥paṁ tadā |
sa nr̥pēṇābhyanujñātaḥ prayayau saha bhāryayā || 21 ||
tāvānyōnyāñjaliṁ kr̥tvā snēhātsaṁśliṣya cōrasā |
nanandaturdaśarathō rōmapādaśca vīryavān || 22 ||
tataḥ suhr̥damāpr̥cchya prasthitō raghunandanaḥ |
paurēbhyaḥ prēṣayāmāsa dūtānvai śīghragāminaḥ || 23 ||
kriyatāṁ nagaraṁ sarvaṁ kṣipramēva svalaṅkr̥tam |
dhūpitaṁ sikta sammr̥ṣṭaṁ patākābhiralaṅkr̥tam || 24 ||
tataḥ prahr̥ṣṭāḥ paurāstē śrutvā rājānamāgatam |
tathā pracakrustatsarvaṁ rājñā yatprēṣitaṁ tadā || 25 ||
tataḥ svalaṅkr̥taṁ rājā nagaraṁ pravivēśa ha |
śaṅkhadundubhinirghōṣaiḥ puraskr̥tya dvijarṣabham || 26 ||
tataḥ pramuditāḥ sarvē dr̥ṣṭvā taṁ nāgarā dvijam |
pravēśyamānaṁ satkr̥tya narēndrēṇēndrakarmaṇā || 27 ||
[* yathā divi surēndrēṇa sahasrākṣēṇa kāśyapam | *]
antaḥpuraṁ pravēśyainaṁ pūjāṁ kr̥tvā ca śāstrataḥ |
kr̥takr̥tyaṁ tadātmānaṁ mēnē tasyōpavāhanāt || 28 ||
antaḥpurāṇi sarvāṇi śāntāṁ dr̥ṣṭvā tathāgatām |
saha bhartrā viśālākṣīṁ prītyānandamupāgaman || 29 ||
pūjyamānā ca tābhiḥ sā rājñā caiva viśēṣataḥ |
uvāsa tatra sukhitā kañcitkālaṁ sahartvijā || 30 || [sahadvijā]
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ēkādaśaḥ sargaḥ || 11 ||
bālakāṇḍa dvādaśaḥ sargaḥ (12) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.