Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kausalyōpālambhaḥ ||
vanaṁ gatē dharmaparē rāmē ramayatāṁ varē |
kausalyā rudatī svārtā bhartāramidamabravīt || 1 ||
yadyapi triṣu lōkēṣu prathitaṁ tē mayadyaśaḥ |
sānukrōśō vadānyaśca priyavādī ca rāghavaḥ || 2 ||
kathaṁ naravaraśrēṣṭha putrau tau saha sītayā |
duḥkhitau sukhasaṁvr̥ddhau vanē duḥkhaṁ sahiṣyataḥ || 3 ||
sā nūnaṁ taruṇī śyāmā sukumārī sukhōcitā |
kathamuṣṇaṁ ca śītaṁ ca maithilī prasahiṣyatē || 4 ||
bhuktvā:’śanaṁ viśālākṣī sūpadaṁ śānvitaṁ śubham |
vanyaṁ naivāramāhāraṁ kathaṁ sītōpabhōkṣyatē || 5 ||
gītavāditranirghōṣaṁ śrutvā śubhamaninditā |
kathaṁ kravyādasiṁhānāṁ śabdaṁ śrōṣyatyaśōbhanam || 6 ||
mahēndradhvajasaṅkāśaḥ kva nu śētē mahābhujaḥ |
bhujaṁ parighasaṅkāśamupadhāya mahābalaḥ || 7 ||
padmavarṇaṁ sukēśāntaṁ padma niśśvāsamuttamam |
kadā drakṣyāmi rāmasya vadanaṁ puṣkarēkṣaṇam || 8 ||
vajrasāramayaṁ nūnaṁ hr̥dayaṁ mē na saṁśayaḥ |
apaśyantyā na taṁ yadvai phalatīdaṁ sahasradhā || 9 ||
yattvayā:’karuṇaṁ karma vyapōhya mama bāndhavāḥ |
nirastāḥ paridhāvanti sukhārhaḥ kr̥paṇā vanē || 10 ||
yadi pañcadaśē varṣē rāghavaḥ punarēṣyati |
jahyādrājyaṁ ca kōśaṁ ca bharatō nōpalakṣayatē || 11 ||
bhōjayanti kila śrāddhē kēcitsvānēva bāndhavān |
tataḥ paścātsamīkṣantē kr̥takāryā dvijarṣabhān || 12 ||
tatra yē guṇavantaśca vidvāṁsaśca dvijātayaḥ |
na paścāttē:’bhimanyantē sudhāmapi surōpamāḥ || 13 ||
brāhmaṇēṣvapi tr̥ptēṣu paścādbhōktuṁ dvijarṣabhāḥ |
nābhyupaitumalaṁ prājñāḥ śr̥ṅgacchēdamivarṣabhāḥ || 14 ||
ēvaṁ kanīyasā bhrātrā bhuktaṁ rājyaṁ viśāmpatē |
bhrātā jyēṣṭhō variṣṭhaśca kimarthaṁ nāvamaṁsyatē || 15 ||
na parēṇāhr̥taṁ bhakṣyaṁ vyāghraḥ khāditumiccati |
ēvamētannaravyāghraḥ paralīḍhaṁ na manyatē || 16 ||
havirājyaṁ purōḍāśāḥ kuśā yūpāśca khādirāḥ |
naitāni yātayāmāni kurvanti punaradhvarē || 17 ||
tathā hyāttamidaṁ rājyaṁ hr̥tasārāṁ surāmiva |
nābhimantumalaṁ rāmarnaṣṭa sōmamivādhvaram || 18 ||
naivaṁ vidhamasatkāraṁ rāghavō marṣayiṣyati |
balavāniva śārdūlō vāladhērabhimarśanam || 19 ||
naitasya sahitā lōkāḥ bhayaṁ kuryurmahāmr̥dhē |
adharmaṁ tviha dharmātmā lōkaṁ dharmēṇa yōjayēt || 20 ||
nanvasau kāñcanairbāṇairmahāvīryō mahābhujaḥ |
yugānta iva bhūtāni sāgarānapi nirdahēt || 21 ||
sa tādr̥śaḥ siṁhabalō vr̥ṣabhākṣō nararṣabhaḥ |
svayamēva hataḥ pitrā jalajēnātmajō yathā || 22 ||
dvijāticaritō dharmaḥ śāstradr̥ṣṭaḥ sanātanaḥ |
yadi tē dharmaniratē tvayā putrē vivāsitē || 23 ||
gatirēkā patirnāryā dvitīyā gatirātmajaḥ |
tr̥tīyā jñātayō rājan caturthī nēha vidyatē || 24 ||
tatra tvaṁ caiva mē nāsti rāmaśca vanamāśritaḥ |
na vanaṁ gantumicchāmi sarvathā nihatā tvayā || 25 ||
hataṁ tvayā rājyamidaṁ sarāṣṭram
hatastathā:’:’tmā saha mantribhiśca |
hatā saputrā:’smi hatāśca paurāḥ
sutaśca bhāryā ca tava prahr̥ṣṭau || 26 ||
imāṁ giraṁ dāruṇaśabdasaṁśritām
niśamya rājā:’pi mumōha duḥkhitaḥ |
tataḥ sa śōkaṁ pravivēśa pārthivaḥ
svaduṣkr̥taṁ cāpi punastadā smaran || 27 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkaṣaṣṭhitamaḥ sargaḥ || 61 ||
ayōdhyākāṇḍa dviṣaṣṭhitamaḥ sargaḥ (62) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.