Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kaccitsargaḥ ||
jaṭilaṁ cīravasanaṁ prāñjaliṁ patitaṁ bhuvi |
dadarśa rāmō durdarśaṁ yugāntē bhāskaraṁ yathā || 1 ||
kathañcidabhivijñāya vivarṇavadanaṁ kr̥śam |
bhrātaraṁ bharataṁ rāmaḥ parijagrāha bāhunā || 2 ||
āghrāya rāmastaṁ mūrdhni pariṣvajya ca rāghavaḥ |
aṅkē bharatamārōpya paryapr̥cchatsamāhitaḥ || 3 ||
kva nu tē:’bhūtpitā tāta yadaraṇyaṁ tvamāgataḥ |
na hi tvaṁ jīvatastasya vanamāgantumarhasi || 4 ||
cirasya bata paśyāmi dūrādbharatamāgatam |
duṣpratīkamaraṇyē:’sminkiṁ tāta vanamāgataḥ || 5 ||
kacciddhārayatē tāta rājā yattvamihā:’gataḥ |
kaccinnadīnaḥ sahasā rājā lōkāntaraṁ gataḥ || 6 ||
kaccitsaumya na tē rājyaṁ bhraṣṭaṁ bālasya śāśvatam |
kaccicchuśrūṣasē tāta pitaraṁ satyavikramam || 7 ||
kacciddhaśarathō rājā kuśalī satyasaṅgaraḥ |
rājasūyāśvamēdhānāmāhartā dharmaniścayaḥ || 8 ||
sa kaccidbrāhmaṇō vidvāndharmanityō mahādyutiḥ |
ikṣvākūṇāmupādhyāyō yathāvattāta pūjyatē || 9 ||
sā tāta kaccitkausalyā sumitrā ca prajāvatī |
sukhinī kaccidāryā ca dēvī nandati kaikayī || 10 ||
kaccidvinayasampannaḥ kulaputrō bahuśrutaḥ |
anasūyuranudraṣṭā satkr̥tastē purōhitaḥ || 11 ||
kaccidagniṣu tē yuktō vidhijñō matimānr̥juḥ |
hutaṁ ca hōṣyamāṇaṁ ca kālē vēdayatē sadā || 12 ||
kacciddēvānpitr̥̄nmātr̥̄ḥ gurūnpitr̥samānapi |
vr̥ddhāṁśca tata vaidyāṁśca brāhmaṇāṁścābhimanyasē || 13 ||
iṣvastravarasampannamarthaśāstraviśāradam |
sudhanvānamupādhyāyaṁ kaccittvaṁ tāta manyasē || 14 ||
kaccidātmasamāḥ śūrāḥ śrutavantō jitēndriyāḥ |
kulīnāścēṅgitajñāśca kr̥tāstē tāta mantriṇaḥ || 15 ||
mantrō vijayamūlaṁ hi rājñāṁ bhavati rāghava |
susaṁvr̥tō mantradharairamātyaiḥ śāstrakōvidaiḥ || 16 ||
kaccinnidrāvaśaṁ naiṣīḥ kaccitkālē prabudhyasē |
kacciccāpararātrēṣu cintayasyarthanaipuṇam || 17 ||
kaccinmantrayasē naikaḥ kaccinna bahubhiḥ saha |
kaccittē mantritō mantrō rāṣṭraṁ na paridhāvati || 18 ||
kaccidarthaṁ viniścitya laghumūlaṁ mahōdayam |
kṣipramārabhasē kartuṁ na dīrghayasi rāghava || 19 ||
kaccittē sukr̥tānyēva kr̥tarūpāṇi vā punaḥ |
vidustē sarvakāryāṇi na kartavyāni pārthivāḥ || 20 ||
kaccinna tarkairyuktyā vā yē cāpyaparikīrtitāḥ |
tvayā vā tava vā:’mātyairbudhyatē tāta mantritam || 21 ||
kaccitsahasrānmūrkhāṇāmēkamicchasi paṇḍitam |
paṇḍitō hyarthakr̥cchrēṣu kuryānniśśrēyasaṁ mahat || 22 ||
sahasrāṇyapi mūrkhāṇāṁ yadyupāstē mahīpatiḥ |
athavā:’pyayutānyēva nāsti tēṣu sahāyatā || 23 ||
ēkō:’pyamātyō mēdhāvī śūrō dakṣō vicakṣaṇaḥ |
rājānaṁ rājamātraṁ vā prāpayēnmahatīṁ śriyam || 24 ||
kaccinmukhyā mahatsvēva madhyamēṣu ca madhyamāḥ |
jaghanyāstu jaghanyēṣu bhr̥tyāḥ karmasu yōjitāḥ || 25 ||
amātyānupadhā:’tītānpitr̥paitāmahāñchucīn |
śrēṣṭhānśrēṣṭhēṣu kaccittvaṁ niyōjayasi karmasu || 26 ||
kaccinnōgrēṇa daṇḍēna bhr̥śamudvējitaprajam |
rāṣṭraṁ tavānujānanti mantriṇaḥ kaikayīsuta || 27 ||
kaccittvāṁ nāvajānanti yājakāḥ patitaṁ yathā |
ugrapratigrahītāraṁ kāmayānamiva striyaḥ || 28 ||
upāyakuśalaṁ vaidyaṁ bhr̥tyasandūṣaṇē ratam |
śūramaiśvaryakāmaṁ ca yō na hanti sa vadhyatē || 29 ||
kacciddhr̥ṣṭaśca śūraśca matimāndhr̥timān śuciḥ |
kulīnaścānuraktaśca dakṣaḥ sēnāpatiḥ kr̥taḥ || 30 ||
balavantaśca kaccittē mukhyā yuddhaviśāradāḥ |
dr̥ṣṭāpadānā vikrāntāstvayā satkr̥tyamānitāḥ || 31 ||
kaccidbalasya bhaktaṁ ca vētanaṁ ca yathōcitam |
samprāptakālaṁ dātavyaṁ dadāsi na vilambasē || 32 ||
kālātikramaṇāccaiva bhaktavētanayōrbhr̥tāḥ |
bhartuḥ kupyanti duṣyanti sō:’narthaḥ sumahān smr̥taḥ || 33 ||
kaccitsarvē:’nuraktāstvāṁ kulaputrāḥ pradhānataḥ |
kaccitprāṇāṁstavārthēṣu santyajanti samāhitāḥ || 34 ||
kaccijjānapadō vidvāndakṣiṇaḥ pratibhānavān |
yathōktavādī dūtastē kr̥tō bharata paṇḍitaḥ || 35 ||
kaccidaṣṭādaśānyēṣu svapakṣē daśa pañca ca |
tribhistribhiravijñātairvētsi tīrthāni cārakaiḥ || 36 ||
kaccidvyapāstānahitānpratiyātāṁśca sarvadā |
durbalānanavajñāya vartasē ripusūdana || 37 ||
kaccinna lōkāyatikānbrāhmaṇāṁstāta sēvasē |
anarthakuśalā hyētē bālāḥ paṇḍitamāninaḥ || 38 ||
dharmaśāstrēṣu mukhyēṣu vidyamānēṣu durbudhāḥ |
buddhimānvīkṣikīṁ prāpya nirarthaṁ pravadanti tē || 39 ||
vīrairadhyuṣitāṁ pūrvamasmākaṁ tāta pūrvakaiḥ |
satyanāmāṁ dr̥ḍhadvārāṁ hastyaśvarathasaṅkulām || 40 ||
brāhmaṇaiḥ kṣatriyairvaiśyaiḥ svakarmanirataiḥ sadā |
jitēndriyairmahōtsāhairvr̥tāmāryaiḥ sahasraśaḥ || 41 ||
prāsādairvividhākārairvr̥tāṁ vaidyajanākulām |
kaccitsumuditāṁ sphītāmayōdhyāṁ parirakṣasi || 42 ||
kacciccityaśatairjuṣṭaḥ suniviṣṭajanākulaḥ |
dēvasthānaiḥ prapābhiśca taṭākaiścōpaśōbhitaḥ || 43 ||
prahr̥ṣṭanaranārīkaḥ samājōtsavaśōbhitaḥ |
sukr̥ṣṭasīmā paśumānhiṁsābhiḥ parivarjitaḥ || 44 ||
adēvamātr̥kō ramyaḥ śvāpadaiḥ parivarjitaḥ |
parityaktō bhayaiḥ sarvaiḥ khanibhiścōpaśōbhitaḥ || 45 ||
vivarjitō naraiḥ pāpairmama pūrvaiḥ surakṣitaḥ |
kaccijjanapadaḥ sphītaḥ sukhaṁ vasati rāghava || 46 ||
kaccittē dayitāḥ sarvē kr̥ṣigōrakṣajīvinaḥ |
vārtāyāṁ saṁśritastāta lōkō hi sukhamēdhatē || 47 ||
tēṣāṁ guptiparīhāraiḥ kaccittē bharaṇaṁ kr̥tam |
rakṣyā hi rājñā dharmēṇa sarvē viṣayavāsinaḥ || 48 ||
kaccistriyaḥ sāntvayasi kaccittāśca surakṣitāḥ |
kaccinna śraddadhāsyāsāṁ kaccidguhyaṁ na bhāṣasē || 49 ||
kaccinnāgavanaṁ guptaṁ kaccittē santi dhēnukāḥ |
kaccinna gaṇikāśvānāṁ kuñjarāṇāṁ ca tr̥pyasi || 50 ||
kacciddarśayasē nityaṁ manuṣyāṇāṁ vibhūṣitam |
utthāyōtthāya pūrvāhṇē rājaputra mahāpathē || 51 ||
kaccinna sarvē karmāntāḥ pratyakṣāstē:’viśaṅkayā |
sarvē vā punarutsr̥ṣṭā madhyamēvātra kāraṇam || 52 ||
kaccitsarvāṇi durgāṇi dhanadhānyāyudhōdakaiḥ |
yantraiśca paripūrṇāni tathā śilpidhanurdharaiḥ || 53 ||
āyastē vipulaḥ kaccitkaccidalpatarō vyayaḥ |
apātrēṣu na tē kaccitkōśō gacchati rāghava || 54 ||
dēvatārthē ca pitrarthē brāhmaṇābhyāgatēṣu ca |
yōdhēṣu mitravargēṣu kaccidgacchati tē vyayaḥ || 55 ||
kaccidāryō viśuddhātmā kṣāritaścōrakarmaṇā |
apr̥ṣṭaḥ śāstrakuśalairna lōbhādvadhyatē śuciḥ || 56 ||
gr̥hītaścaiva pr̥ṣṭaśca kālē dr̥ṣṭaḥ sakāraṇaḥ |
kaccinna mucyatē cōrō dhanalōbhānnararṣabha || 57 ||
vyasanē kaccidāḍhyasya durgatasya ca rāghava |
arthaṁ virāgāḥ paśyanti tavāmātyā bahuśrutāḥ || 58 ||
yāni mithyā:’bhiśastānāṁ patantyasrāṇi rāghava |
tāni putranpaśūn ghnanti prītyarthamanuśāsataḥ || 59 ||
kaccidvr̥ddhāṁśca bālāṁśca vaidyamukhyāṁśca rāghava |
dānēna manasā vācā tribhirētairbubhūṣasē || 60 ||
kaccidgurūṁśca vr̥ddhāṁśca tāpasāndēvatātithīn |
caityāṁśca sarvānsiddhārthān brāhmaṇāṁśca namasyasi || 61 ||
kaccidarthēna vā dharmamarthaṁ dharmēṇa vā punaḥ |
ubhau vā prītilōbhēna kāmēna ca na bādhasē || 62 ||
kaccidarthaṁ ca dharmaṁ ca kāmaṁ ca jayatāṁvara |
vibhajya kālē kālajña sarvānvarada sēvasē || 63 ||
kaccittē brāhmaṇāḥ śarma sarvaśāstrārthakōvidāḥ |
āśaṁsantē mahāprājña paurajānapadaiḥ saha || 64 ||
nāstikyamanr̥taṁ krōdhaṁ pramādaṁ dīrghasūtratām |
adarśanaṁ jñānavatāmālasyaṁ pañcavr̥ttitām || 65 ||
ēkacintanamarthānāmanarthajñaiśca mantraṇam |
niścitānāmanārambhaṁ mantrasyāparirakṣaṇam || 66 ||
maṅgalasyāprayōgaṁ ca pratyutthānaṁ ca sarvataḥ |
kaccittvaṁ varjayasyētānrājadōṣāṁścaturdaśa || 67 ||
daśapañca caturvargānsaptavargaṁ ca tattvataḥ |
aṣṭavargaṁ trivargaṁ ca vidyāstisraśca rāghava || 68 ||
indriyāṇāṁ jayaṁ buddhvā ṣāḍguṇyaṁ daivamānuṣam |
kr̥tyaṁ viṁśativargaṁ ca tathā prakr̥timaṇḍalam || 69 ||
yātrādaṇḍavidhānaṁ ca dviyōnī sandhivigrahau |
kaccidētānmahāprājña yathāvadanumanyasē || 70 ||
mantribhistvaṁ yathōddiṣṭaiścaturbhistribhirēva vā |
kaccitsamastairvyastaiśca mantraṁ mantrayasē mithaḥ || 71 ||
kaccittē saphalā vēdāḥ kaccittē saphalāḥ kriyāḥ |
kaccittē saphalā dārāḥ kaccittē saphalaṁ śrutam || 72 ||
kaccidēṣaiva tē buddhiryathōktā mama rāghava |
āyuṣyā ca yaśasyā ca dharmakāmārthasaṁhitā || 73 ||
yāṁ vr̥ttiṁ vartatē tātō yāṁ ca naḥ prapitāmahāḥ |
tāṁ vr̥ttiṁ vartasē kaccidyā ca satpathagā śubhā || 74 ||
kaccitsvādukr̥taṁ bhōjyamēkō nāśnāsi rāghava |
kaccidāśaṁsamānēbhyō mitrēbhyaḥ samprayacchasi || 75 ||
rājā tu dharmēṇa hi pālayitvā
mahāmatirdaṇḍadharaḥ prajānām |
avāpya kr̥tsnāṁ vasudhāṁ yathāvat
itaścyutaḥ svargamupaiti vidvān || 76 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē śatatamaḥ sargaḥ || 100 ||
ayōdhyākāṇḍa ēkādhikaśatatamaḥ sargaḥ (101) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.