Ayodhya Kanda Sarga 1 – ayōdhyākāṇḍa prathamaḥ sargaḥ (1)


|| rāmābhiṣēkavyavasāyaḥ ||

gacchatā mātulakulaṁ bharatēna mahātmanā | [tadā:’naghaḥ]
śatrughnō nityaśatrughnō nītaḥ prītipuraskr̥taḥ || 1 ||

sa tatra nyavasadbhrātrā saha satkārasatkr̥taḥ |
mātulēnāśvapatinā putrasnēhēna lālitaḥ || 2 ||

tatrāpi nivasantau tau tarpyamāṇau ca kāmataḥ |
bhrātarau smaratāṁ vīrau vr̥ddhaṁ daśarathaṁ nr̥pam || 3 ||

rājā:’pi tau mahātējāḥ sasmāra prōṣitau sutau |
ubhau bharataśatrughnau mahēndravaruṇōpamau || 4 ||

sarva ēva tu tasyēṣṭāścatvāraḥ puruṣarṣabhāḥ |
svaśarīrādvinirvr̥ttāścatvāra iva bāhavaḥ || 5 ||

tēṣāmapi mahātējā rāmō ratikaraḥ pituḥ |
svayambhūriva bhūtānāṁ babhūva guṇavattaraḥ || 6 ||

sa hi dēvairudīrṇasya rāvaṇasya vadhārthibhiḥ |
arthitō mānuṣē lōkē jajñē viṣṇuḥ sanātanaḥ || 7 ||

kausalyā śuśubhē tēna putrēṇāmitatējasā |
yathā varēṇa dēvānāmaditirvajrapāṇinā || 8 ||

sa hi vīryōpapannaśca rūpavānanasūyakaḥ | [vīryavānanasūyakaḥ]
bhūmāvanupamaḥ sūnurguṇairdaśarathōpamaḥ || 9 ||

sa tu nityaṁ praśāntātmā mr̥dupūrvaṁ ca bhāṣatē | [prabhāṣatē]
ucyamānō:’pi paruṣaṁ nōttaraṁ pratipadyatē || 10 ||

kathaṁ-cidupakārēṇa kr̥tēnaikēna tuṣyati |
na smaratyapakārāṇāṁ śatamapyātmavattayā || 11 ||

śīlavr̥ddhairjñānavr̥ddhairvayōvr̥ddhaiśca sajjanaiḥ |
kathayannāsta vai nityamastrayōgyāntarēṣvapi || 12 ||

buddhimānmadhurābhāṣī pūrvabhāṣī priyaṁvadaḥ |
vīryavānna ca vīryēṇa mahatā svēna garvitaḥ || 13 || [vismitaḥ]

na cānr̥takathō vidvānvr̥ddhānāṁ pratipūjakaḥ |
anuraktaḥ prajābhiśca prajāścāpyanurañjatē || 14 ||

sānukrōśō jitakrōdhō brāhmaṇapratipūjakaḥ |
dīnānukampī dharmajñō nityaṁ pragrahavān śuciḥ || 15 ||

kulōcitamatiḥ kṣātraṁ dharmaṁ svaṁ bahumanyatē |
manyatē parayā kīrtyā mahatsvargaphalaṁ tataḥ || 16 ||

nāśrēyasi ratō vidvānna viruddhakathāruciḥ |
uttarōttarayuktīnāṁ vaktā vācaspatiryathā || 17 ||

arōgastaruṇō vāgmī vapuṣmāndēśakālavit |
lōkē puruṣasārajñaḥ sādhurēkō vinirmitaḥ || 18 ||

sa tu śrēṣṭhairguṇairyuktaḥ prajānāṁ pārthivātmajaḥ |
bahiścara iva prāṇō babhūva guṇataḥpriyaḥ || 19 ||

samyagvidyāvratasnātō yathāvatsāṅgavēdavit |
iṣvastrē ca pituḥ śrēṣṭhō babhūva bharatāgrajaḥ || 20 ||

kalyāṇābhijanaḥ sādhuradīnaḥ satyavāgr̥juḥ |
vr̥ddhairabhivinītaśca dvijairdharmārthadarśibhiḥ || 21 ||

dharmakāmārthatattvajñaḥ smr̥timānpratibhānavān |
laukikē samayācārē kr̥takalpō viśāradaḥ || 22 ||

nibhr̥taḥ saṁvr̥tākārō guptamantraḥ sahāyavān |
amōghakrōdhaharṣaśca tyāgasamyamakālavit || 23 ||

dr̥ḍhabhaktiḥ sthiraprajñō nāsadgrāhī na durvacāḥ |
nistandrirapramattaśca svadōṣaparadōṣavit || 24 ||

śāstrajñaśca kr̥tajñaśca puruṣāntarakōvidaḥ |
yaḥ pragrahānugrahayōryathānyāyaṁ vicakṣaṇaḥ || 25 ||

satsaṅgrahapragrahaṇē sthānavinnigrahasya ca |
āyakarmaṇyupāyajñaḥ sandr̥ṣṭavyayakarmavit || 26 ||

śraiṣṭhyaṁ śāstrasamūhēṣu prāptō vyāmiśrakēṣu ca |
arthadharmau ca saṅgr̥hya sukhatantrō na cālasaḥ || 27 ||

vaihārikāṇāṁ śilpānāṁ vijñātārthavibhāgavit |
ārōhē vinayē caiva yuktō vāraṇavājinām || 28 ||

dhanurvēdavidāṁ śrēṣṭhō lōkē:’tirathasaṁmataḥ |
abhiyātā prahartā ca sēnānayaviśāradaḥ || 29 ||

apradhr̥ṣyaśca saṅgrāmē kruddhairapi surāsuraiḥ |
anasūyō jitakrōdhō na dr̥ptō na ca matsarī || 30 ||

na cāvamantā bhūtānāṁ na ca kālavaśānugaḥ |
ēvaṁ śrēṣṭhairguṇairyuktaḥ prajānāṁ pārthivātmajaḥ || 31 ||

saṁmatastriṣu lōkēṣu vasudhāyāḥ kṣamāguṇaiḥ |
buddhyā br̥haspatēstulyō vīryēṇāpi śacīpatēḥ || 32 ||

tathā sarvaprajākāntaiḥ prītisañjananaiḥ pituḥ |
guṇairvirurucē rāmō dīptaiḥ sūrya ivāṁśubhiḥ || 33 ||

tamēvaṁ vratasampannamapradhr̥ṣyaparākramam |
lōkapālōpamaṁ nāthamakāmayata mēdinī || 34 ||

ētaistu bahubhiryuktaṁ guṇairanupamaiḥ sutam |
dr̥ṣṭvā daśarathō rājā cakrē cintāṁ parantapaḥ || 35 ||

atha rājñō babhūvaivaṁ vr̥ddhasya cirajīvinaḥ |
prītirēṣā kathaṁ rāmō rājā syānmayi jīvati || 36 ||

ēṣā hyasya parā prītirhr̥di samparivartatē |
kadā nāma sutaṁ drakṣyāmyabhiṣiktamahaṁ priyam || 37 ||

vr̥ddhikāmō hi lōkasya sarvabhūtānukampanaḥ |
mattaḥ priyatarō lōkē parjanya iva vr̥ṣṭimān || 38 ||

yamaśakrasamō vīryē br̥haspatisamō matau |
mahīdharasamō dhr̥tyāṁ mattaśca guṇavattaraḥ || 39 ||

mahīmahamimāṁ kr̥tsnāmadhitiṣṭhantamātmajam |
anēna vayasā dr̥ṣṭvā yathā svargamavāpnuyām || 40 ||

ityētairvividhaistaistairanyapārthivadurlabhaiḥ |
śiṣṭairaparimēyaiśca lōkē lōkōttarairguṇaiḥ || 41 ||

taṁ samīkṣya mahārājō yuktaṁ samuditairguṇaiḥ | [śubhaiḥ]
niścitya sacivaiḥ sārdhaṁ yuvarājamamanyata || 42 ||

divyantarikṣē bhūmau ca ghōramutpātajaṁ bhayam |
saṁ-cacakṣē ca mēdhāvī śarīrē cātmanō jarām || 43 ||

pūrṇacandrānanasyātha śōkāpanudamātmanaḥ |
lōkē rāmasya bubudhē sampriyatvaṁ mahātmanaḥ || 44 ||

ātmanaśca prajānāṁ ca śrēyasē ca priyēṇa ca |
prāptakālēna dharmātmā bhaktyā tvaritavānnr̥paḥ || 45 ||

nānānagaravāstavyānpr̥thagjānapadānapi |
samānināya mēdinyāḥ pradhānānpr̥thivīpatīn || 46 ||

tānvēśmanānābharaṇairyathārhaṁ pratipūjitān |
dadarśālaṅkr̥tō rājā prajāpatiriva prajāḥ || 47 ||

na tu kēkayarājānaṁ janakaṁ vā narādhipaḥ |
tvarayā cānayāmāsa paścāttau śrōṣyataḥ priyam || 48 ||

athōpaviṣṭē nr̥patau tasminparabalārdanē |
tataḥ praviviśuḥ śēṣa rājānō lōkasammatāḥ || 49 ||

atha rājavitīrṇēṣu vividhēṣvāsanēṣu ca |
rājānamēvābhimukhāḥ niṣēdurniyatā nr̥pāḥ || 50 ||

sa labdhamānairvinayānvitairnr̥paiḥ
purālayairjānapadaiśca mānavaiḥ |
upōpaviṣṭairnr̥patirvr̥tō babhau
sahasracakṣurbhagavānivāmaraiḥ || 51 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē prathamaḥ sargaḥ || 1 ||

ayōdhyākāṇḍa dvitīyaḥ sargaḥ (2) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed