tulasī pāvanī pūjyā br̥ndāvananivāsinī | jñānadātrī jñānamayī nirmalā sarvapūjitā || 1 || satī pativratā br̥ndā kṣīrābdhimathanōdbhavā | kr̥ṣṇavarṇā rōgahantrī...
kubērō dhanada śrīdaḥ rājarājō dhanēśvaraḥ | dhanalakṣmīpriyatamō dhanāḍhyō dhanikapriyaḥ || 1 || dākṣiṇyō dharmanirataḥ dayāvantō dhr̥ḍhavrataḥ | divya...
stōtranidhi → śrī vārāhī stōtrāṇi → śrī mahāvārāhī śrīpādukārcanā nāmāvalī mūlaṁ - ōṁ aiṁ hrīṁ śrīṁ aiṁ klīṁ sauḥ aiṁ glauṁ aim | (mūlaṁ)...
stōtranidhi → śrī vārāhī stōtrāṇi → śrī tiraskariṇī dhyānam muktakēśīṁ vivasanāṁ sarvābharaṇabhūṣitām | svayōnidarśanōnmuhyatpaśuvargāṁ namāmyaham || 1 ||...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva pañcākṣarī mantraḥ (nyāsa sahitaṁ) ācamanam - ōṁ śambhavē svāhā | ōṁ śaṅkarāya svāhā | ōṁ śāntāya svāhā |...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha namaskāra stōtram vajrakāya suraśrēṣṭha cakrābhayakara prabhō | varēṇya śrīprada śrīman narasiṁha namō:'stu...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha stutiḥ 2 surāsuraśirōratnakāntivicchuritāṅghrayē | namastribhuvanēśāya harayē siṁharūpiṇē || 1 || śatrōḥ...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha stutiḥ (prahlāda kr̥tam) 2 bhagavat stutiḥ (prahlāda kr̥taṁ) prahlāda uvāca | namastē puṇḍarīkākṣa namastē...
sūryaḥ śauryamathēnduruccapadavīṁ sanmaṅgalaṁ maṅgalaḥ sadbuddhiṁ ca budhō guruśca gurutāṁ śukraḥ sukhaṁ śaṁ śaniḥ | rāhurbāhubalaṁ karōtu vipulaṁ kētuḥ...
navagraha - viśvamaṇḍalāya vidmahē navasthānāya dhīmahi tannō grahāḥ pracōdayāt | 1| sūryaḥ - prabhākarāya vidmahē divākarāya dhīmahi tannaḥ sūryaḥ pracōdayāt |...
yudhiṣṭhira uvāca | namastē paramēśāni brahmarūpē sanātani | surāsurajagadvandyē kāmēśvari namō:'stu tē || 1 || na tē prabhāvaṁ jānanti brahmādyāstridaśēśvarāḥ |...
stōtranidhi → śrī kālikā stōtrāṇi → śrī kālikōpaniṣat atha hainaṁ brahmarandhrē brahmasvarūpiṇīmāpnōti | subhagāṁ triguṇitāṁ muktāsubhagāṁ...
asya śrīhanumatsahasranāmastōtramahāmantrasya śrīrāmacandra r̥ṣiḥ anuṣṭupchandaḥ śrīhanumānmahārudrō dēvatā hrīṁ śrīṁ hrauṁ hrāṁ bījaṁ śrīṁ iti śaktiḥ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇanātha stōtram garbha uvāca | namastē gaṇanāthāya brahmaṇē brahmarūpiṇē | anāthānāṁ praṇāthāya vighnēśāya...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī bhānuvināyaka stōtram aruṇa uvāca | namastē gaṇanāthāya tējasāṁ patayē namaḥ | anāmayāya dēvēśa ātmanē tē namō...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī mayūrēśa stutiḥ dēvarṣaya ūcuḥ | namastē śikhivāhāya mayūradhvajadhāriṇē | mayūrēśvaranāmnē vai gaṇēśāya namō...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī hēramba stutiḥ (naranārāyaṇakr̥tā) naranārāyaṇāvūcatuḥ | namastē gaṇanāthāya bhaktasaṁrakṣakāya tē | bhaktēbhyō...
śrī bhairava uvāca | adhunā dēvi vakṣyē:'haṁ kavacaṁ mantragarbhakam | durgāyāḥ sārasarvasvaṁ kavacēśvarasañjñakam || 1 || paramārthapradaṁ nityaṁ mahāpātakanāśanam |...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇapati stōtram - 3 (dāridryadahanam) suvarṇavarṇasundaraṁ sitaikadantabandhuraṁ gr̥hītapāśakāṅkuśaṁ...
agniruvāca | namastē vighnanāśāya bhaktānāṁ hitakāraka | namastē vighnakartrē vai hyabhaktānāṁ vināyaka || 1 || namō mūṣakavāhāya gajavaktrāya dhīmatē |...
sanakādaya ūcuḥ | namō vināyakāyaiva kaśyapapriyasūnavē | aditērjaṭharōtpannabrahmacārinnamō:'stu tē || 1 || gaṇēśāya sadā māyādhāra caitadvivarjita | bhaktyadhīnāya vai...
ōṁ namō bhagavati jaya jaya cāmuṇḍikē, caṇḍēśvari, caṇḍāyudhē, caṇḍarūpē, tāṇḍavapriyē, kuṇḍalībhūtadiṅnāgamaṇḍita gaṇḍasthalē, samasta...
mātaṅgi mātarīśē madhumadamathanārādhitē mahāmāyē | mōhini mōhapramathini manmathamathanapriyē namastē:'stu || 1 || stutiṣu tava dēvi vidhirapi pihitamatirbhavati vihitamatiḥ |...
namāmi dēvīṁ navacandramauliṁ mātaṅginīṁ candrakalāvataṁsām | āmnāyavākyaiḥ pratipādanārthē prabōdhayantīṁ śukamādarēṇa || 1 || kr̥tārthayantīṁ padavīṁ...