Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmakrōdhaḥ ||
sa dīnō dīnayā vācā lakṣmaṇaṁ vākyamabravīt |
śīghraṁ lakṣmaṇa jānīhi gatvā gōdāvarīṁ nadīm || 1 ||
api gōdāvarīṁ sītā padmānyānayituṁ gatā |
ēvamuktastu rāmēṇa lakṣmaṇaḥ punarēva hi || 2 || [paravīrahā]
nadīṁ gōdāvarīṁ ramyāṁ jagāma laghuvikramaḥ |
tāṁ lakṣmaṇastīrthavatīṁ vicitvā rāmamabravīt || 3 ||
naināṁ paśyāmi tīrthēṣu krōśatō na śr̥ṇōti mē |
kaṁ nu sā dēśamāpannā vaidēhī klēśanāśinī || 4 ||
na hyahaṁ vēda taṁ dēśaṁ yatra sā janakātmajā |
lakṣmaṇasya vacaḥ śrutvā dīnaḥ santāpamōhitaḥ || 5 ||
rāmaḥ samabhicakrāma svayaṁ gōdāvarīṁ nadīm |
sa tāmupasthitō rāmaḥ kva sītētyēvamabravīt || 6 ||
bhūtāni rākṣasēndrēṇa vadhārhēṇa hr̥tāmiti |
na tāṁ śaśaṁsū rāmāya tathā gōdāvarī nadī || 7 ||
tataḥ pracōditā bhūtaiḥ śaṁsāsmattāṁ priyāmiti |
na tu sā:’bhyavadatsītāṁ pr̥ṣṭā rāmēṇa śōcatā || 8 ||
rāvaṇasya ca tadrūpaṁ karmāṇi ca durātmanaḥ |
dhyātvā bhayāttu vaidēhīṁ sā nadī na śaśaṁsa tām || 9 ||
nirāśastu tayā nadyā sītāyā darśanē kr̥taḥ |
uvāca rāmaḥ saumitriṁ sītā:’darśanakarśitaḥ || 10 ||
ēṣā gōdāvarī saumya kiñcinna pratibhāṣatē |
kinnu lakṣmaṇa vakṣyāmi samētya janakaṁ vacaḥ || 11 ||
mātaraṁ caiva vaidēhyā vinā tāmahamapriyam |
yā mē rājyavihīnasya vanē vanyēna jīvataḥ || 12 ||
sarvaṁ vyapanayēcchōkaṁ vaidēhī kva nu sā gatā |
jñātipakṣavihīnasya rājaputrīmapaśyataḥ || 13 ||
manyē dīrghā bhaviṣyanti rātrayō mama jāgrataḥ |
mandākinīṁ janasthānamimaṁ prasravaṇaṁ girim || 14 ||
sarvāṇyanucariṣyāmi yadi sītā hi dr̥śyatē |
ētē mr̥gā mahāvīryā māmīkṣantē muhurmuhuḥ || 15 ||
vaktukāmā iva hi mē iṅgitānyupalakṣayē |
tāṁstu dr̥ṣṭvā naravyāghrō rāghavaḥ pratyuvāca ha || 16 ||
kva sītēti nirīkṣan vai bāṣpasaṁruddhayā dr̥śā |
ēvamuktā narēndrēṇa tē mr̥gāḥ sahasōtthitāḥ || 17 ||
dakṣiṇābhimukhāḥ sarvē darśayantō nabhaḥsthalam |
maithilī hriyamāṇā sā diśaṁ yāmanvapadyata || 18 ||
tēna mārgēṇa dhāvantō nirīkṣantē narādhipam |
yēna mārgaṁ ca bhūmiṁ ca nirīkṣantē sma tē mr̥gāḥ || 19 ||
punaśca mārgamicchanti lakṣmaṇēnōpalakṣitāḥ |
tēṣāṁ vacanasarvasvaṁ lakṣayāmāsa cēṅgitam || 20 ||
uvāca lakṣmaṇō jyēṣṭhaṁ dhīmān bhrātaramārtavat |
kva sītēti tvayā pr̥ṣṭā yathēmē sahasōtthitāḥ || 21 ||
darśayanti kṣitiṁ caiva dakṣiṇāṁ ca diśaṁ mr̥gāḥ |
sādhu gacchāvahai dēva diśamētāṁ hi nairr̥tim || 22 ||
yadi syādāgamaḥ kaścidāryā vā sā:’tha lakṣyatē |
bāḍhamityēva kākutsthaḥ prasthitō dakṣiṇāṁ diśam || 23 ||
lakṣmaṇānugataḥ śrīmān vīkṣamāṇō vasundharām |
ēvaṁ sambhāṣamāṇau tāvanyōnyaṁ bhrātarāvubhau || 24 ||
vasundharāyāṁ patitaṁ puṣpamārgamapaśyatām |
tāṁ puṣpavr̥ṣṭiṁ patitāṁ dr̥ṣṭvā rāmō mahītalē || 25 ||
uvāca lakṣmaṇaṁ vīrō duḥkhitō duḥkhitaṁ vacaḥ |
abhijānāmi puṣpāṇi tānīmānīha lakṣmaṇa || 26 ||
pinaddhānīha vaidēhyā mayā dattāni kānanē |
manyē sūryaśca vāyuśca mēdinī ca yaśasvinī || 27 ||
abhirakṣanti puṣpāṇi prakurvantō mama priyam |
ēvamuktvā mahābāhuṁ lakṣmaṇaṁ puruṣarṣabhaḥ || 28 ||
uvāca rāmō dharmātmā giriṁ prasravaṇākulam |
kaccit kṣitibhr̥tāṁ nātha dr̥ṣṭā sarvāṅgasundarī || 29 ||
rāmā ramyē vanōddēśē mayā virahitā tvayā |
kruddhō:’bravīdgiriṁ tatra siṁhaḥ kṣudramr̥gaṁ yathā || 30 ||
tāṁ hēmavarṇāṁ hēmābhāṁ sītāṁ darśaya parvata |
yāvatsānūni sarvāṇi na tē vidhvaṁsayāmyaham || 31 ||
ēvamuktastu rāmēṇa parvatō maithilīṁ prati |
śaṁsanniva tataḥ sītāṁ nādarśayata rāghavē || 32 ||
tatō dāśarathī rāma uvāca ca śilōccayam |
mama bāṇāgninirdagdhō bhasmībhūtō bhaviṣyasi || 33 ||
asēvyaḥ santataṁ caiva nistr̥ṇadrumapallavaḥ |
imāṁ vā saritaṁ cādya śōṣayiṣyāmi lakṣmaṇa || 34 ||
yadi nākhyāti mē sītāmāryāṁ candranibhānanām |
ēvaṁ sa ruṣitō rāmō didhakṣanniva cakṣuṣā || 35 ||
dadarśa bhūmau niṣkrāntaṁ rākṣasasya padaṁ mahat |
trastāyā rāmakāṅkṣiṇyāḥ pradhāvantyā itastataḥ || 36 ||
rākṣasēnānuvr̥ttāyā maithilyāśca padānyatha |
sa samīkṣya parikrāntaṁ sītāyā rākṣasasya ca || 37 ||
bhagnaṁ dhanuśca tūṇī ca vikīrṇaṁ bahudhā ratham |
sambhrāntahr̥dayō rāmaḥ śaśaṁsa bhrātaraṁ priyam || 38 ||
paśya lakṣmaṇa vaidēhyāḥ śīrṇāḥ kanakabindavaḥ |
bhūṣaṇānāṁ hi saumitrē mālyāni vividhāni ca || 39 ||
taptabindunikāśaiśca citraiḥ kṣatajabindubhiḥ |
āvr̥taṁ paśya saumitrē sarvatō dharaṇītalam || 40 ||
manyē lakṣmaṇa vaidēhī rākṣasaiḥ kāmarūpibhiḥ |
bhittvā bhittvā vibhaktā vā bhakṣitā vā bhaviṣyati || 41 ||
tasyā nimittaṁ vaidēhyā dvayōrvivadamānayōḥ |
babhūva yuddhaṁ saumitrē ghōraṁ rākṣasayōriha || 42 ||
muktāmaṇimayaṁ cēdaṁ tapanīyavibhūṣitam |
dharaṇyāṁ patitaṁ saumya kasya bhagnaṁ mahaddhanuḥ || 43 ||
rākṣasānāmidaṁ vatsa surāṇāmathavā:’pi vā |
taruṇādityasaṅkāśaṁ vaiḍūryagulikācitam || 44 ||
viśīrṇaṁ patitaṁ bhūmau kavacaṁ kasya kāñcanam |
chatraṁ śataśalākaṁ ca divyamālyōpaśōbhitam || 45 ||
bhagnadaṇḍamidaṁ kasya bhūmau samyaṅnipātitam |
kāñcanōraśchadāścēmē piśācavadanāḥ kharāḥ || 46 ||
bhīmarūpā mahākāyāḥ kasya vā nihatā raṇē |
dīptapāvakasaṅkāśō dyutimān samaradhvajaḥ || 47 ||
apaviddhaśca bhagnaśca kasya sāṅgrāmikō rathaḥ |
rathākṣamātrā viśikhāstapanīyavibhūṣaṇāḥ || 48 ||
kasyēmē:’bhihatā bāṇāḥ prakīrṇā ghōrakarmaṇaḥ |
śarāvarau śaraiḥ pūrṇau vidhvastau paśya lakṣmaṇa || 49 ||
pratōdābhīṣuhastō vai kasyāyaṁ sārathirhataḥ |
kasyēmau puruṣavyāghra śayātē nihatō yudhi || 50 ||
cāmaragrāhiṇau saumya sōṣṇīṣamaṇikuṇḍalau |
padavī puruṣasyaiṣā vyaktaṁ kasyāpi rakṣasaḥ || 51 ||
vairaṁ śataguṇaṁ paśya mamēdaṁ jīvitāntakam |
sughōrahr̥dayaiḥ saumya rākṣasaiḥ kāmarūpibhiḥ || 52 ||
hr̥tā mr̥tā vā sītā sā bhakṣitā vā tapasvinī |
na dharmastrāyatē sītāṁ hriyamāṇāṁ mahāvanē || 53 ||
bhakṣitāyāṁ hi vaidēhyāṁ hr̥tāyāmapi lakṣmaṇa |
kē hi lōkē:’priyaṁ kartuṁ śaktāḥ saumya mamēśvarāḥ || 54 ||
kartāramapi lōkānāṁ śūraṁ karuṇavēdinam |
ajñānādavamanyēran sarvabhūtāni lakṣmaṇa || 55 ||
mr̥duṁ lōkahitē yuktaṁ dāntaṁ karuṇavēdinam |
nirvīrya iti manyantē nūnaṁ māṁ tridaśēśvarāḥ || 56 ||
māṁ prāpya hi guṇō dōṣaḥ saṁvr̥ttaḥ paśya lakṣmaṇa |
adyaiva sarvabhūtānāṁ rakṣasāmabhavāya ca || 57 ||
saṁhr̥tyaiva śaśijyōtsnāṁ mahān sūrya ivōditaḥ |
saṁhr̥tyaiva guṇān sarvān mama tējaḥ prakāśatē || 58 ||
naiva yakṣā na gandharvā na piśācā na rākṣasāḥ |
kinnarā vā manuṣyā vā sukhaṁ prāpsyanti lakṣmaṇa || 59 ||
mamāstrabāṇasampūrṇamākāśaṁ paśya lakṣmaṇa |
niḥsampātaṁ kariṣyāmi hyadya trailōkyacāriṇām || 60 ||
sanniruddhagrahaṇamāvāritaniśākaram |
vipranaṣṭānalamarudbhāskaradyutisaṁvr̥tam || 61 ||
vinirmathitaśailāgraṁ śuṣyamāṇajalāśayam |
dhvastadrumalatāgulmaṁ vipraṇāśitasāgaram || 62 ||
trailōkyaṁ tu kariṣyāmi samyuktaṁ kāladharmaṇā |
na tāṁ kuśalinīṁ sītāṁ pradāsyanti yadīśvarāḥ || 63 ||
asmin muhūrtē saumitrē mama drakṣyanti vikramam |
nākāśamutpatiṣyanti sarvabhūtāni lakṣmaṇa || 64 ||
mama cāpaguṇōnmuktairbāṇajālairnirantaram |
arditaṁ mama nārācairdhvastabhrāntamr̥gadvijam || 65 ||
samākulamamaryādaṁ jagatpaśyādya lakṣmaṇa |
ākarṇapūrṇairiṣubhirjīvalōkaṁ durāsadaiḥ || 66 ||
kariṣyē maithilīhētōrapiśācamarākṣasam |
mama rōṣaprayuktānāṁ sāyakānāṁ balaṁ surāḥ || 67 ||
drakṣyantyadya vimuktānāmatidūrātigāminām |
naiva dēvā na daitēyā na piśācā na rākṣasāḥ || 68 ||
bhaviṣyanti mama krōdhāt trailōkyē vipraṇāśitē |
dēvadānavayakṣāṇāṁ lōkā yē rakṣasāmapi || 69 ||
bahudhā na bhaviṣyanti bāṇaughaiḥ śakalīkr̥tāḥ |
nirmaryādānimān lōkān kariṣyāmyadya sāyakaiḥ || 70 ||
hr̥tāṁ mr̥tāṁ vā saumitrē na dāsyanti mamēśvarāḥ |
tathārūpāṁ hi vaidēhīṁ na dāsyanti yadi priyām || 71 ||
nāśayāmi jagatsarvaṁ trailōkyaṁ sacarācaram |
ityuktvā rōṣatāmrākṣō rāmō niṣpīḍya kārmukam || 72 ||
śaramādāya sandīptaṁ ghōramāśīviṣōpamam |
sandhāya dhanuṣi śrīmān rāmaḥ parapurañjayaḥ || 73 ||
yugāntāgniriva kruddha idaṁ vacanamabravīt |
yathā jarā yathā mr̥tyuryathā kālō yathā vidhiḥ || 74 ||
nityaṁ na pratihanyantē sarvabhūtēṣu lakṣmaṇa |
tathā:’haṁ krōdhasamyuktō na nivāryō:’smi sarvathā || 75 ||
purēva mē cārudatīmaninditāṁ
diśanti sītāṁ yadi nādya maithilīm |
sadēvagandharvamanuṣyapannagaṁ
jagatsaśailaṁ parivartayāmyaham || 76 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē catuḥṣaṣṭitamaḥ sargaḥ || 64 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.