Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| duḥkhānucintanam ||
sa rājaputraḥ priyayā vihīnaḥ
kāmēna śōkēna ca pīḍyamānaḥ |
viṣādayan bhrātaramārtarūpō
bhūyō viṣādaṁ pravivēśa tīvram || 1 ||
sa lakṣmaṇaṁ śōkavaśābhipannaṁ
śōkē nimagnō vipulē tu rāmaḥ |
uvāca vākyaṁ vyasanānurūpa-
-muṣṇaṁ viniḥśvasya rudan saśōkam || 2 ||
na madvidhō duṣkr̥takarmakārī
manyē dvitīyō:’sti vasundharāyām |
śōkēna śōkō hi paramparāyā
māmēti bhindan hr̥dayaṁ manaśca || 3 ||
pūrvaṁ mayā nūnamabhīpsitāni
pāpāni karmāṇyasakr̥tkr̥tāni |
tatrāyamadyāpatitō vipākō
duḥkhēna duḥkhaṁ yadahaṁ viśāmi || 4 ||
rājyapraṇāśaḥ svajanairviyōgaḥ
piturvināśō jananīviyōgaḥ |
sarvāṇi mē lakṣmaṇa śōkavēga-
-māpūrayanti pravicintitāni || 5 ||
sarvaṁ tu duḥkhaṁ mama lakṣmaṇēdaṁ
śāntaṁ śarīrē vanamētya śūnyam |
sītāviyōgāt punarapyudīrṇaṁ
kāṣṭhairivāgniḥ sahasā pradīptaḥ || 6 ||
sā nūnamāryā mama rākṣasēna
balāddhr̥tā khaṁ samupētya bhīruḥ |
apasvaraṁ sasvaravipralāpā
bhayēna vikranditavatyabhīkṣṇam || 7 ||
tau lōhitasya priyadarśanasya
sadōcitāvuttamacandanasya |
vr̥ttau stanau śōṇitapaṅkadigdhau
nūnaṁ priyāyā mama nābhibhātaḥ || 8 ||
tacchlakṣṇasuvyaktamr̥dupralāpaṁ
tasyā mukhaṁ kuñcitakēśabhāram |
rakṣōvaśaṁ nūnamupāgatāyā
na bhrājatē rāhumukhē yathēnduḥ || 9 ||
tāṁ hārapāśasya sadōcitāyā
grīvāṁ priyāyā mama suvratāyāḥ |
rakṣāṁsi nūnaṁ paripītavanti
vibhidya śūnyē rudhirāśanāni || 10 ||
mayā vihīnā vijanē vanē yā
rakṣōbhirāhr̥tya vikr̥ṣyamāṇā |
nūnaṁ vinādaṁ kurarīva dīnā
sā muktavatyāyatakāntanētrā || 11 ||
asmin mayā sārdhamudāraśīlā
śilātalē pūrvamupōpaviṣṭā |
kāntasmitā lakṣmaṇa jātahāsā
tvāmāha sītā bahuvākyajātam || 12 ||
gōdāvarīyaṁ saritāṁ variṣṭhā
priyā priyāyā mama nityakālam |
apyatra gacchēditi cintayāmi
naikākinī yati hi sā kadācit || 13 ||
padmānanā padmaviśālanētrā
padmāni vānētumabhiprayātā |
tadapyayuktaṁ na hi sā kadāci-
-nmayā vinā gacchati paṅkajāni || 14 ||
kāmaṁ tvidaṁ puṣpitavr̥kṣaṣaṇḍaṁ
nānāvidhaiḥ pakṣigaṇairupētam |
vanaṁ prayātā nu tadapyayukta-
-mēkākinī sā:’tibibhēti bhīruḥ || 15 ||
āditya bhō lōkakr̥tākr̥tajña
lōkasya satyānr̥takarmasākṣin |
mama priyā sā kva gatā hr̥tā vā
śaṁsasva mē śōkavaśasya nityam || 16 ||
lōkēṣu sarvēṣu ca nāsti kiñci-
-dyattē na nityaṁ viditaṁ bhavēttat |
śaṁsasva vāyō kulaśālinīṁ tāṁ
hr̥tā mr̥tā vā pathi vartatē vā || 17 ||
itīva taṁ śōkavidhēyadēhaṁ
rāmaṁ visañjñaṁ vilapantamēvam |
uvāca saumitriradīnasattvō
nyāyē sthitaḥ kālayutaṁ ca vākyam || 18 ||
śōkaṁ vimuñcārya dhr̥tiṁ bhajasva
sōtsāhatā cāstu vimārgaṇē:’syāḥ |
utsāhavantō hi narā na lōkē
sīdanti karmasvatiduṣkarēṣu || 19 ||
itīva saumitrimudagrapauruṣaṁ
bruvantamārtō raghuvaṁśavardhanaḥ |
na cintayāmāsa dhr̥tiṁ vimuktavān
punaśca duḥkhaṁ mahadabhyupāgamat || 20 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē triṣaṣṭitamaḥ sargaḥ || 63 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.