Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sītānvēṣaṇam ||
dr̥ṣṭvā:’:’śramapadaṁ śūnyaṁ rāmō daśarathātmajaḥ |
rahitāṁ parṇaśālāṁ ca vidhvastānyāsanāni ca || 1 ||
adr̥ṣṭvā tatra vaidēhīṁ sannirīkṣya ca sarvaśaḥ |
uvāca rāmaḥ prākruśya pragr̥hya rucirau bhujau || 2 ||
kva nu lakṣmaṇa vaidēhī kaṁ vā dēśamitō gatā |
kēnāhr̥tā vā saumitrē bhakṣitā kēna vā priyā || 3 ||
vr̥kṣēṇācchādya yadi māṁ sītē hasitumicchasi |
alaṁ tē hasitēnādya māṁ bhajasva suduḥkhitam || 4 ||
yaiḥ saha krīḍasē sītē viśvastairmr̥gapōtakaiḥ |
ētē hīnāstvāyā saumyē dhyāyantyāsrāvilēkṣaṇāḥ || 5 ||
sītayā rahitō:’haṁ vai na hi jīvāmi lakṣmaṇa |
mr̥taṁ śōkēna mahatā sītāharaṇajēna mām || 6 ||
paralōkē mahārājō nūnaṁ drakṣyati mē pitā |
kathaṁ pratijñāṁ saṁśrutya mayā tvamabhiyōjitaḥ || 7 ||
apūrayitvā taṁ kālaṁ matsakāśamihāgataḥ |
kāmavr̥ttamanāryaṁ māṁ mr̥ṣāvādinamēva ca || 8 ||
dhiktvāmiti parē lōkē vyaktaṁ vakṣyati mē pitā |
vivaśaṁ śōkasantaptaṁ dīnaṁ bhagnamanōratham || 9 ||
māmihōtsr̥jya karuṇaṁ kīrtirnaramivānr̥jum |
kva gacchasi varārōhē māṁ nōtsr̥ja sumadhyamē || 10 ||
tvayā virahitaścāhaṁ mōkṣyē jīvitamātmanaḥ |
itīva vilapan rāmaḥ sītādarśanalālasaḥ || 11 ||
na dadarśa suduḥkhārtō rāghavō janakātmajām |
anāsādayamānaṁ taṁ sītāṁ daśarāthātmajam || 12 ||
paṅkamāsādya vipulaṁ sīdantamiva kuñjaram |
lakṣmaṇō rāmamatyarthamuvāca hitakāmyayā || 13 ||
mā viṣādaṁ mahābāhō kuru yatnaṁ mayā saha |
idaṁ ca hi vanaṁ śūra bahukandaraśōbhitam || 14 ||
priyakānanasañcārā vanōnmattā ca maithilī |
sā vanaṁ vā praviṣṭā syānnalinīṁ vā supuṣpitām || 15 ||
saritaṁ vā:’pi samprāptāḥ mīnavañjulasēvitām |
snātukāmā nilīnā syāddhāsakāmā vanē kvacit || 16 ||
vitrāsayitukāmā vā līnā syātkānanē kvacit |
jijñāsamānā vaidēhī tvāṁ māṁ ca puruṣarṣabha || 17 ||
tasyā hyanvēṣaṇē śrīman kṣipramēva yatāvahai |
vanaṁ sarvaṁ vicinuvō yatra sā janakātmajā || 18 ||
manyasē yadi kākutstha mā sma śōkē manaḥ kr̥thāḥ |
ēvamuktastu sauhārdāllakṣmaṇēna samāhitaḥ || 19 ||
saha saumitriṇā rāmō vicētumupacakramē |
tau vanāni girīṁścaiva saritaśca sarāṁsi ca || 20 ||
nikhilēna vicinvānau sītāṁ daśarathātmajau |
tasya śailasya sānūni guhāśca śikharāṇi ca || 21 ||
nikhilēna vicinvānau naiva tāmabhijagmatuḥ |
vicitya sarvataḥ śailaṁ rāmō lakṣmaṇamabravīt || 22 ||
nēha paśyāmi saumitrē vaidēhīṁ parvatē śubhām |
tatō duḥkhābhisantaptō lakṣmaṇō vākyamabravīt || 23 ||
vicaran daṇḍakāraṇyaṁ bhrātaraṁ dīptatējasam |
prāpsyasi tvaṁ mahāprājña maithilīṁ janakātmajām || 24 ||
yathā viṣṇurmahābāhurbaliṁ badhvā mahīmimām |
ēvamuktastu sauhārdāllakṣmaṇēna sa rāghavaḥ || 25 ||
uvāca dīnayā vācā duḥkhābhihatacētanaḥ |
vanaṁ sarvaṁ suvicitaṁ padminyaḥ phullapaṅkajāḥ || 26 ||
giriścāyaṁ mahāprājña bahukandaranirjharaḥ |
na hi paśyāmi vaidēhīṁ prāṇēbhyō:’pi garīyasīm || 27 ||
ēvaṁ sa vilapan rāmaḥ sītāharaṇakarśitaḥ |
dīnaḥ śōkasamāviṣṭō muhūrtaṁ vihvalō:’bhavat || 28 ||
santaptō hyavasannāṅgō gatabuddhirvicētanaḥ |
niṣasādāturō dīnō niḥśvasyāyatamāyatam || 29 ||
bahulaṁ sa tu niḥśvasya rāmō rājīvalōcanaḥ |
hā priyēti vicukrōśa bahulō bāṣpagadgadaḥ || 30 ||
taṁ tataḥ sāntvayāmāsa lakṣmaṇaḥ priyabāndhavaḥ |
bahuprakāraṁ dharmajñaḥ praśritaṁ praśritāñjaliḥ || 31 ||
anādr̥tya tu tadvākyaṁ lakṣmaṇōṣṭhapuṭāccyutam |
apaśyaṁstāṁ priyāṁ sītāṁ prākrōśat sa punaḥ punaḥ || 32 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ēkaṣaṣṭitamaḥ sargaḥ || 61 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.