Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmōnmādaḥ ||
bhr̥śamāvrajamānasya tasyādhōvāmalōcanam |
prāsphuraccāskhaladrāmō vēpathuścāpyajāyata || 1 ||
upālakṣya nimittāni sō:’śubhāni muhurmuhuḥ |
api kṣēmaṁ nu sītāyā iti vai vyājahāra ca || 2 ||
tvaramāṇō jagāmātha sītādarśanalālasaḥ |
śūnyamāvasathaṁ dr̥ṣṭvā babhūvōdvignamānasaḥ || 3 ||
udbhramanniva vēgēna vikṣipan raghunandanaḥ |
tatra tatrōṭajasthānamabhivīkṣya samantataḥ || 4 ||
dadarśa parṇaśālāṁ ca rahitāṁ sītayā tadā |
śriyā virahitāṁ dhvastāṁ hēmantē padminīmīva || 5 ||
rudantamiva vr̥kṣaiśca mlānapuṣpamr̥gadvijam |
śriyā vihīnaṁ vidhvastaṁ santyaktavanadēvatam || 6 ||
viprakīrṇājinakuśaṁ vipraviddhabr̥sīkaṭam |
dr̥ṣṭvā śūnyaṁ nijasthānaṁ vilalāpa punaḥ punaḥ || 7 ||
hr̥tā mr̥tā vā naṣṭā vā bhakṣitā vā bhaviṣyati |
nilīnāpyathavā bhīrurathavā vanamāśritā || 8 ||
gatā vicētuṁ puṣpāṇi phalānyapi ca vā punaḥ |
athavā padminīṁ yātā jalārthaṁ vā nadīṁ gatā || 9 ||
yatnānmr̥gayamāṇastu nāsasāda vanē priyām |
śōkaraktēkṣaṇaḥ śōkādunmatta iva lakṣyatē || 10 ||
vr̥kṣādvr̥kṣaṁ pradhāvan sa girēścādriṁ nadānnadīm |
babhūva vilapan rāmaḥ śōkapaṅkārṇavāplutaḥ || 11 ||
api kaccittvayā dr̥ṣṭā sā kadambapriyā priyā |
kadamba yadi jānīṣē śaṁsa sītāṁ śubhānanām || 12 ||
snigdhapallavasaṅkāśā pītakauśēyavāsinī |
śaṁsasva yadi vā dr̥ṣṭā bilva bilvōpamastanī || 13 ||
athavā:’rjuna śaṁsa tvaṁ priyāṁ tāmarjunapriyām |
janakasya sutā bhīruryadi jīvati vā na vā || 14 ||
kakubhaḥ kakubhōrūṁ tāṁ vyaktaṁ jānāti maithilīm |
yathā pallavapuṣpāḍhyō bhāti hyēṣa vanaspatiḥ || 15 ||
bhramarairupagītaśca yathā drumavarō hyayam |
ēṣa vyaktaṁ vijānāti tilakastilakapriyām || 16 ||
aśōka śōkāpanuda śōkōpahatacētasam |
tvannāmānaṁ kuru kṣipraṁ priyāsandarśanēna mām || 17 ||
yadi tāla tvayā dr̥ṣṭā pakvatālaphalastanī |
kathayasva varārōhāṁ kāruṇyaṁ yadi tē mayi || 18 ||
yadi dr̥ṣṭā tvayā sītā jambu jambūnadaprabhā | [-phalōpamām]
priyāṁ yadi vijānīṣē niḥśaṅkaṁ kathayasva mē || 19 ||
ahō tvaṁ karṇikārādya supuṣpaiḥ śōbhasē bhr̥śam |
karṇikārapriyā sādhvī śaṁsa dr̥ṣṭā priyā yadi || 20 ||
cūtanīpamahāsālān panasān kuravān dhavān |
dāḍimānasanān gatvā dr̥ṣṭvā rāmō mahāyaśāḥ || 21 ||
mallikā mādhavīścaiva campakān kētakīstathā |
pr̥cchan rāmō vanē bhrānta unmatta iva lakṣyatē || 22 ||
athavā mr̥gaśābākṣīṁ mr̥ga jānāsi maithilīm |
mr̥gaviprēkṣaṇī kāntā mr̥gībhiḥ sahitā bhavēt || 23 ||
gaja sā gajanāsōrūryadi dr̥ṣṭā tvayā bhavēt |
tāṁ manyē viditāṁ tubhyamākhyāhi varavāraṇa || 24 ||
śārdūla yadi sā dr̥ṣṭā priyā candranibhānanā |
maithilī mama visrabdhaṁ kathayasva na tē bhayam || 25 ||
kiṁ dhāvasi priyē dūraṁ dr̥ṣṭā:’si kamalēkṣaṇē |
vr̥kṣairācchādya cātmānaṁ kiṁ māṁ na pratibhāṣasē || 26 ||
tiṣṭha tiṣṭha varārōhē na tē:’sti karuṇā mayi |
nātyarthaṁ hāsyaśīlā:’si kimarthaṁ māmupēkṣasē || 27 ||
pītakauśēyakēnāsi sūcitā varavarṇini |
dhāvantyapi mayā dr̥ṣṭā tiṣṭha yadyasti sauhr̥dam || 28 ||
naiva sā nūnamathavā hiṁsitā cāruhāsinī |
kr̥cchraṁ prāptaṁ na māṁ nūnaṁ yathōpēkṣitumarhati || 29 ||
vyaktaṁ sā bhakṣitā bālā rākṣasaiḥ piśitāśanaiḥ |
vibhajyāṅgāni sarvāṇi mayā virahitā priyā || 30 ||
nūnaṁ tacchubhadantōṣṭhaṁ sunāsaṁ cārukuṇḍalam |
pūrṇacandramiva grastaṁ mukhaṁ niṣprabhatāṁ gatam || 31 ||
sā hi campakavarṇābhā grīvā graivēyaśōbhitā |
kōmalā vilapantyāstu kāntāyā bhakṣitā śubhā || 32 ||
nūnaṁ vikṣipyamāṇau tau bāhū pallavakōmalau |
bhakṣitau vēpamānāgrau sahastābharaṇāṅgadau || 33 ||
mayā virahitā bālā rakṣasāṁ bhakṣaṇāya vai |
sārthēnēva parityaktā bhakṣitā bahubāndhavā || 34 ||
hā lakṣmaṇa mahābāhō paśyasi tvaṁ priyāṁ kvacit |
hā priyē kva gatā bhadrē hā sītēti punaḥ punaḥ || 35 ||
ityēvaṁ vilapanrāmaḥ paridhāvanvanādvanam |
kvacidudbhramatē vēgāt kvacidvibhramatē balāt || 36 ||
kvacinmatta ivābhāti kāntānvēṣaṇatatparaḥ |
sa vanāni nadīḥ śailān giriprasravaṇāni ca |
kānanāni ca vēgēna bhramatyaparisaṁsthitaḥ || 37 ||
tathā sa gatvā vipulaṁ mahadvanaṁ
parītya sarvaṁ tvatha maithilīṁ prati |
aniṣṭhitāśaḥ sa cakāra mārgaṇē
punaḥ priyāyāḥ paramaṁ pariśramam || 38 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ṣaṣṭitamaḥ sargaḥ || 60 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.