Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sahāyaiṣaṇā ||
mārīca śrūyatāṁ tāta vacanaṁ mama bhāṣataḥ |
ārtō:’smi mama cārtasya bhavān hi paramā gatiḥ || 1 ||
jānīṣē tvaṁ janasthānē yathā bhrātā kharō mama |
dūṣaṇaśca mahābāhuḥ svasā śūrpaṇakhā ca mē || 2 ||
triśirāśca mahātējā rākṣasaḥ piśitāśanaḥ |
anyē ca bahavaḥ śūrā labdhalakṣā niśācarāḥ || 3 ||
vasanti manniyōgēna nityavāsaṁ ca rākṣasāḥ |
bādhamānā mahāraṇyē munīn vai dharmacāriṇaḥ || 4 ||
caturdaśasahasrāṇi rakṣasāṁ bhīmakarmaṇām |
śūrāṇāṁ labdhalakṣāṇāṁ kharacittānuvartinām || 5 ||
tē tvidānīṁ janasthānē vasamānā mahābalāḥ |
saṅgatāḥ paramāyattā rāmēṇa saha samyugē || 6 ||
nānāpraharaṇōpētāḥ kharapramukharākṣasāḥ |
tēna sañjātarōṣēṇa rāmēṇa raṇamūrdhani || 7 ||
anuktvā paruṣaṁ kiñciccharairvyāpāritaṁ dhanuḥ |
caturdaśasahasrāṇi rakṣasāmugratējasām || 8 ||
nihatāni śaraistīkṣṇairmānuṣēṇa padātinā |
kharaśca nihataḥ saṅkhyē dūṣaṇaśca nipātitaḥ || 9 ||
hataśca triśirāścāpi nirbhayā daṇḍakāḥ kr̥tāḥ |
pitrā nirastaḥ kruddhēna sabhāryaḥ kṣīṇajīvitaḥ || 10 ||
sa hantā tasya sainyasya rāmaḥ kṣatriyapāṁsanaḥ |
duḥśīlaḥ karkaśastīkṣṇō mūrkhō lubdhō:’jitēndriyaḥ || 11 ||
tyaktvā dharmamadharmātmā bhūtānāmahitē rataḥ |
yēna vairaṁ vinā:’raṇyē sattvamāśritya kēvalam || 12 ||
karṇanāsāpaharaṇādbhaginī mē virūpitā |
tasya bhāryāṁ janasthānāt sītāṁ surasutōpamām || 13 ||
ānayiṣyāmi vikramya sahāyastatra mē bhava |
tvayā hyahaṁ sahāyēna pārśvasthēna mahābala || 14 ||
bhrātr̥bhiśca surān yuddhē samagrānnābhicintayē |
tatsahāyō bhava tvaṁ mē samarthō hyasi rākṣasa || 15 ||
vīryē yuddhē ca darpē ca na hyasti sadr̥śastava |
upāyajñō mahān śūraḥ sarvamāyāviśāradaḥ || 16 ||
ētadarthamahaṁ prāptastvatsamīpaṁ niśācara |
śr̥ṇu tat karma sāhāyyē yatkāryaṁ vacanānmama || 17 ||
sauvarṇastvaṁ mr̥gō bhūtvā citrō rajatabindubhiḥ |
āśramē tasya rāmasya sītāyāḥ pramukhē cara || 18 ||
tvāṁ tu niḥsaṁśayaṁ sītā dr̥ṣṭvā tu mr̥garūpiṇam |
gr̥hyatāmiti bhartāraṁ lakṣmaṇaṁ cābhidhāsyati || 19 ||
tatastayōrapāyē tu śūnyē sītāṁ yathāsukham |
nirābādhō hariṣyāmi rāhuścandraprabhāmiva || 20 ||
tataḥ paścātsukhaṁ rāmē bhāryāharaṇakarśitē |
visrabdhaḥ prahariṣyāmi kr̥tārthēnāntarātmanā || 21 ||
tasya rāmakathāṁ śrutvā mārīcasya mahātmanaḥ |
śuṣkaṁ samabhavadvaktraṁ paritrastō babhūva saḥ || 22 ||
ōṣṭhau parilihan śuṣkau nētrairanimiṣairiva |
mr̥tabhūta ivārtastu rāvaṇaṁ samudaikṣata || 23 ||
sa rāvaṇaṁ trastaviṣaṇṇacētā
mahāvanē rāmaparākramajñaḥ |
kr̥tāñjalistattvamuvāca vākyaṁ
hitaṁ ca tasmai hitamātmanaśca || 24 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ṣaṭtriṁśaḥ sargaḥ || 36 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.