Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| khararāmasamprahāraḥ ||
nihataṁ dūṣaṇaṁ dr̥ṣṭvā raṇē triśirasā saha |
kharasyāpyabhavatrāsō dr̥ṣṭvā rāmasya vikramam || 1 ||
sa dr̥ṣṭvā rākṣasaṁ sainyamaviṣahyaṁ mahābalaḥ |
hatamēkēna rāmēṇa triśirōdūṣaṇāvapi || 2 ||
tadbalaṁ hatabhūyiṣṭhaṁ vimanāḥ prēkṣya rākṣasaḥ |
āsasāda kharō rāmaṁ namucirvāsavaṁ yathā || 3 ||
vikr̥ṣya balavaccāpaṁ nārācānraktabhōjanān |
kharaścikṣēpa rāmāya kruddhānāśīviṣāniva || 4 ||
jyāṁ vidhunvan subahuśaḥ śikṣayā:’strāṇi darśayan |
cakāra samarē mārgān śarai rathagataḥ kharaḥ || 5 ||
sa sarvāśca diśō bāṇaiḥ pradiśaśca mahārathaḥ |
pūrayāmāsa taṁ dr̥ṣṭvā rāmō:’pi sumahaddhanuḥ || 6 ||
sa sāyakairdurviṣahaiḥ sasphuliṅgairivāgnibhiḥ |
nabhaścakārāvivaraṁ parjanya iva vr̥ṣṭibhiḥ || 7 ||
tadbabhūva śitairbāṇaiḥ khararāmavisarjitaiḥ |
paryākāśamanākāśaṁ sarvataḥ śarasaṅkulam || 8 ||
śarajālāvr̥taḥ sūryō na tadā sma prakāśatē |
anyōnyavadhasaṁrambhādubhayōḥ samprayudhyatōḥ || 9 ||
tatō nālīkanārācaistīkṣṇāgraiśca vikarṇibhiḥ |
ājaghāna kharō rāmaṁ tōtrairiva mahādvipam || 10 ||
taṁ rathasthaṁ dhanuṣpāṇiṁ rākṣasaṁ paryavasthitam |
dadr̥śuḥ sarvabhūtāni pāśahastamivāntakam || 11 ||
hantāraṁ sarvasainyasya pauruṣē paryavasthitam |
pariśrāntaṁ mahāsattvaṁ mēnē rāmaṁ kharastadā || 12 ||
taṁ siṁhamiva vikrāntaṁ siṁhavikrāntagāminam |
dr̥ṣṭvā nōdvijatē rāmaḥ siṁhaḥ kṣudramr̥gaṁ yathā || 13 ||
tataḥ sūryanikāśēna rathēna mahatā kharaḥ |
āsasāda raṇē rāmaṁ pataṅga iva pāvakam || 14 ||
tatō:’sya saśaraṁ cāpaṁ muṣṭidēśē mahātmanaḥ |
kharaścicchēda rāmasya darśayan pāṇilāghavam || 15 ||
sa punastvaparān sapta śarānādāya varmaṇi |
nijaghāna kharaḥ kruddhaḥ śakrāśanisamaprabhān || 16 ||
tatastatprahataṁ bāṇaiḥ kharamuktaiḥ suparvabhiḥ |
papāta kavacaṁ bhūmau rāmasyādityavarcasaḥ || 17 ||
tataḥ śarasahasrēṇa rāmamapratimaujasam |
ardayitvā mahānādaṁ nanāda samērē kharaḥ || 18 ||
sa śarairarpitaḥ kruddhaḥ sarvagātrēṣu rāghavaḥ |
rarāja samarē rāmō vidhūmō:’gniriva jvalan || 19 ||
tatō gambhīranirhrādaṁ rāmaḥ śatrunibarhaṇaḥ |
cakārāntāya sa ripōḥ sajyamanyanmahaddhanuḥ || 20 ||
sumahadvaiṣṇavaṁ yattadatisr̥ṣṭaṁ maharṣiṇā |
varaṁ taddhanurudyamya kharaṁ samabhidhāvata || 21 ||
tataḥ kanakapuṅkhaistu śaraiḥ sannataparvabhiḥ |
bibhēda rāmaḥ saṅkruddhaḥ kharasya samarē dhvajam || 22 ||
sa darśanīyō bahudhā vikīrṇaḥ kāñcanadhvajaḥ |
jagāma dharaṇīṁ sūryō dēvatānāmivājñayā || 23 ||
taṁ caturbhiḥ kharaḥ kruddhō rāmaṁ gātrēṣu mārgaṇaiḥ |
vivyādha yudhi marmajñō mātaṅgamiva tōmaraiḥ || 24 ||
sa rāmō bahubhirbāṇaiḥ kharakārmukaniḥsr̥taiḥ |
viddhō rudhirasiktāṅgō babhūva ruṣitō bhr̥śam || 25 ||
sa dhanurdhanvināṁ śrēṣṭhaḥ pragr̥hya paramāhavē |
mumōca paramēṣvāsaḥ ṣaṭ śarānabhilakṣitān || 26 ||
śirasyēkēna bāṇēna dvābhyāṁ bāhvōrathārdayat |
tribhiścandrārdhavaktraiśca vakṣasyabhijaghāna ha || 27 ||
tataḥ paścānmahātējā nārācān bhāskarōpamān |
jighāṁsū rākṣasaṁ kruddhastrayōdaśa samādadē || 28 ||
tatō:’sya yugamēkēna caturbhiścaturō hayān |
ṣaṣṭhēna tu śiraḥ saṅkhyē kharasya rathasārathēḥ || 29 ||
tribhistrivēṇuṁ balavān dvābhyāmakṣaṁ mahābalaḥ |
dvādaśēna tu bāṇēna kharasya saśaraṁ dhanuḥ || 30 ||
chittvā vajranikāśēna rāghavaḥ prahasanniva |
trayōdaśēnēndrasamō bibhēda samarē kharam || 31 ||
prabhagnadhanvā virathō hatāśvō hatasārathiḥ |
gadāpāṇiravaplutya tasthau bhūmau kharastadā || 32 ||
tatkarma rāmasya mahārathasya
samētya dēvāśca maharṣayaśca |
apūjayan prāñjalayaḥ prahr̥ṣṭā-
-stadā vimānāgragatāḥ samētāḥ || 33 ||
ityārṣē śrīmadrāmāyaṇē vālmīkiyē araṇyakāṇḍē aṣṭāviṁśaḥ sargaḥ || 28 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.