Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmakharabalasaṁnikarṣaḥ ||
āśramaṁ pratiyātē tu kharē kharaparākramē |
tānēvōtpātikān rāmaḥ saha bhrātrā dadarśa ha || 1 ||
tānutpātān mahāghōrānutthitān rōmaharṣaṇān |
prajānāmahitān dr̥ṣṭvā vākyaṁ lakṣmaṇamabravīt || 2 ||
imān paśya mahābāhō sarvabhūtāpahāriṇaḥ |
samutthitān mahōtpātān saṁhartuṁ sarvarākṣasān || 3 ||
amī rudhiradhārāstu visr̥jantaḥ kharasvanān |
vyōmni mēghā vivartantē paruṣā gardabhāruṇāḥ || 4 ||
sadhūmāśca śarāḥ sarvē mama ruddhābhinanditāḥ |
rukmapr̥ṣṭhāni cāpāni vivēṣṭantē ca lakṣmaṇa || 5 ||
yādr̥śā iha kūjanti pakṣiṇō vanacāriṇaḥ |
agratō nō bhayaṁ prāptaṁ saṁśayō jīvitasya ca || 6 ||
samprahārastu sumahān bhaviṣyati na saṁśayaḥ |
ayamākhyāti mē bāhuḥ sphuramāṇō muhurmuhuḥ || 7 ||
sannikarṣē tu naḥ śūra jayaṁ śatrōḥ parājayam |
saprabhaṁ ca prasannaṁ ca tava vaktraṁ hi lakṣyatē || 8 ||
udyatānāṁ hi yuddhārthaṁ yēṣāṁ bhavati lakṣmaṇa |
niṣprabhaṁ vadanaṁ tēṣāṁ bhavatyāyuḥparikṣayaḥ || 9 ||
rakṣasāṁ nardatāṁ ghōraḥ śrūyatē ca mahādhvaniḥ |
āhatānāṁ ca bhērīṇāṁ rākṣasaiḥ krūrakarmabhiḥ || 10 ||
anāgatavidhānaṁ tu kartavyaṁ śubhamicchatā |
āpadaṁ śaṅkamānēna puruṣēṇa vipaścitā || 11 ||
tasmādgr̥hītvā vaidēhīṁ śarapāṇirdhanurdharaḥ |
guhāmāśraya śailasya durgāṁ pādapasaṅkulām || 12 ||
pratikūlitumicchāmi na hi vākyamidaṁ tvayā |
śāpitō mama pādābhyāṁ gamyatāṁ vatsa mā ciram || 13 ||
tvaṁ hi śūraśca balavānhanyā hyētānna saṁśayaḥ |
svayaṁ tu hantumicchāmi sarvānēva niśācarān || 14 ||
ēvamuktastu rāmēṇa lakṣmaṇaḥ saha sītayā |
śarānādāya cāpaṁ ca guhāṁ durgāṁ samāśrayat || 15 ||
tasminpraviṣṭē tu guhāṁ lakṣmaṇē saha sītayā |
hanta niryuktamityuktvā rāmaḥ kavacamāviśat || 16 ||
sa tēnāgninikāśēna kavacēna vibhūṣitaḥ |
babhūva rāmastimirē vidhūmō:’gnirivōtthitaḥ || 17 ||
sa cāpamudyamya mahaccharānādāya vīryavān |
babhūvāvasthitastatra jyāsvanaiḥ pūrayan diśaḥ || 18 ||
tatō dēvāḥ sagandharvāḥ siddhāśca saha cāraṇaiḥ |
samēyuśca mahātmānō yuddhadarśanakāṅkṣiṇaḥ || 19 ||
r̥ṣayaśca mahātmānō lōkē brahmarṣisattamāḥ |
samētya cōcuḥ sahitā anyōnyaṁ puṇyakarmaṇaḥ || 20 ||
svasti gōbrāhmaṇēbhyō:’stu lōkānāṁ yē:’bhisaṅgatāḥ |
jayatāṁ rāghavō yuddhē paulastyānrajanīcarān || 21 ||
cakrahastō yathā yuddhē sarvānasurapuṅgavān |
ēvamuktvā punaḥ prōcurālōkya ca parasparam || 22 ||
caturdaśa sahasrāṇi rakṣasāṁ bhīmakarmaṇām |
ēkaśca rāmō dharmātmā kathaṁ yuddhaṁ bhaviṣyati || 23 ||
iti rājarṣayaḥ siddhāḥ sagaṇāśca dvijarṣabhāḥ |
jātakautūhalāstasthurvimānasthāśca dēvatāḥ || 24 ||
āviṣṭaṁ tējasā rāmaṁ saṅgrāmaśirasi sthitam |
dr̥ṣṭvā sarvāṇi bhūtāni bhayādvivyathirē tadā || 25 ||
rūpamapratimaṁ tasya rāmasyākliṣṭakarmaṇaḥ |
babhūva rūpaṁ kruddhasya rudrasyēva pinākinaḥ || 26 ||
iti sambhāṣyamāṇē tu dēvagandharvacāraṇaiḥ |
tatō gambhīranirhrādaṁ ghōravarmāyudhadhvajam || 27 ||
anīkaṁ yātudhānānāṁ samantātpratyadr̥śyata |
siṁhanādaṁ visr̥jatāmanyōnyamabhigarjatām || 28 ||
cāpāni visphārayatāṁ jr̥mbhatāṁ cāpyabhīkṣṇaśaḥ |
vipraghuṣṭasvanānāṁ ca dundubhīścāpi nighnatām || 29 ||
tēṣāṁ sutumulaḥ śabdaḥ pūrayāmāsa tadvanam |
tēna śabdēna vitrastāḥ śvāpadā vanacāriṇaḥ || 30 ||
dudruvuryatra niḥśabdaṁ pr̥ṣṭhatō na vyalōkayan |
tattvanīkaṁ mahāvēgaṁ rāmaṁ samupasarpata || 31 ||
ghr̥tanānāpraharaṇaṁ gambhīraṁ sāgarōpamam |
rāmō:’pi cārayaṁścakṣuḥ sarvatō raṇapaṇḍitaḥ || 32 ||
dadarśa kharasainyaṁ tadyuddhābhimukhamutthitam |
vitatya ca dhanurbhīmaṁ tūṇyōścōddhr̥tya sāyakān || 33 ||
krōdhamāhārayattīvraṁ vadhārthaṁ sarvarakṣasām |
duṣprēkṣaḥ sō:’bhavatkruddhō yugāntāgniriva jvalan || 34 ||
taṁ dr̥ṣṭvā tējasā:’:’viṣṭaṁ prādravanvadēvatāḥ |
tasya kruddhasya rūpaṁ tu rāmasya dadr̥śē tadā |
dakṣasyēva kratuṁ hantumudyatasya pinākinaḥ || 35 ||
[*
āviṣṭaṁ tējasā rāmaṁ saṅgrāmaśirasi sthitam |
dr̥ṣṭvā sarvāṇi bhūtāni bhayārtāni pradudruvuḥ ||
*]
tatkārmukairābharaṇairdhvajaiśca
tairvarmabhiścāgnisamānavarṇaiḥ |
babhūva sainyaṁ piśitāśanānāṁ
sūryōdayē nīlamivābhravr̥ndam || 36 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē caturviṁśaḥ sargaḥ || 24 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.