Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
yasmādidaṁ jagadudēti caturmukhādyaṁ
yasminnavasthitamaśēṣamaśēṣamūlē |
yatrōpayāti vilayaṁ ca samastamantē
dr̥ggōcarō bhavatu mē:’dya sa dīnabandhuḥ || 1 ||
cakraṁ sahasrakaracāru karāravindē
gurvī gadā daravaraśca vibhāti yasya |
pakṣīndrapr̥ṣṭhaparirōpitapādapadmō
dr̥ggōcarō bhavatu mē:’dya sa dīnabandhuḥ || 2 ||
yēnōddhr̥tā vasumatī salilē nimagnā
nagnā ca pāṇḍavavadhūḥ sthagitā dukūlaiḥ |
sammōcitō jalacarasya mukhādgajēndrō
dr̥ggōcarō bhavatu mē:’dya sa dīnabandhuḥ || 3 ||
yasyārdradr̥ṣṭivaśatastu surāḥ samr̥ddhiṁ
kōpēkṣaṇēna danujā vilayaṁ vrajanti |
bhītāścaranti ca yatō:’rkayamānilādyāḥ
dr̥ggōcarō bhavatu mē:’dya sa dīnabandhuḥ || 4 ||
gāyanti sāmakuśalā yamajaṁ makhēṣu
dhyāyanti dhīramatayō yatayō viviktē |
paśyanti yōgipuruṣāḥ puruṣaṁ śarīrē
dr̥ggōcarō bhavatu mē:’dya sa dīnabandhuḥ || 5 ||
ākārarūpaguṇayōgavivarjitō:’pi
bhaktānukampananimittagr̥hītamūrtiḥ |
yaḥ sarvagō:’pi kr̥taśēṣaśarīraśayyō
dr̥ggōcarō bhavatu mē:’dya sa dīnabandhuḥ || 6 ||
yasyāṅghripaṅkajamanidramunīndrabr̥ndai-
-rārādhyatē bhavadavānaladāhaśāntyai |
sarvāparādhamavicintya mamākhilātmā
dr̥ggōcarō bhavatu mē:’dya sa dīnabandhuḥ || 7 ||
yannāmakīrtanaparaḥ śvapacō:’pi nūnaṁ
hitvākhilaṁ kalimalaṁ bhuvanaṁ punāti |
dagdhvā mamāghamakhilaṁ karuṇēkṣaṇēna
dr̥ggōcarō bhavatu mē:’dya sa dīnabandhuḥ || 8 ||
dīnabandhvaṣṭakaṁ puṇyaṁ brahmānandēna bhāṣitam |
yaḥ paṭhēt prayatō nityaṁ tasya viṣṇuḥ prasīdati || 9 ||
iti śrīmatparamahaṁsa svāmi brahmānanda viracitaṁ dīnabandhvaṣṭakam |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.