Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śivā bhavānī kalyāṇī gaurī kālī śivapriyā |
kātyāyanī mahādēvī durgā:’:’ryā caṇḍikā bhavā || 1 ||
candracūḍā candramukhī candramaṇḍalavāsinī |
candrahāsakarā candrahāsinī candrakōṭibhā || 2 ||
cidrūpā citkalā nityā nirmalā niṣkalā kalā |
bhavyā bhavapriyā bhavyarūpiṇī kalabhāṣiṇī || 3 ||
kavipriyā kāmakalā kāmadā kāmarūpiṇī |
kāruṇyasāgarā kālī saṁsārārṇavatārakā || 4 ||
dūrvābhā duṣṭabhayadā durjayā duritāpahā |
lalitā rājyadā siddhā siddhēśī siddhidāyinī || 5 ||
śarmadā śāntiravyaktā śaṅkhakuṇḍalamaṇḍitā |
śāradā śāṅkarī sādhvī śyāmalā kōmalākr̥tiḥ || 6 ||
puṣpiṇī puṣpabāṇāmbā kamalā kamalāsanā |
pañcabāṇastutā pañcavarṇarūpā sarasvatī || 7 ||
pañcamī paramā lakṣmīḥ pāvanī pāpahāriṇī |
sarvajñā vr̥ṣabhārūḍhā sarvalōkavaśaṅkarī || 8 ||
sarvasvatantrā sarvēśī sarvamaṅgalakāriṇī |
niravadyā nīradābhā nirmalā niścayātmikā || 9 ||
nirmadā niyatācārā niṣkāmā nigamālayā |
anādibōdhā brahmāṇī kaumārī gururūpiṇī || 10 ||
vaiṣṇavī samayācārā kaulinī kuladēvatā |
sāmagānapriyā sarvavēdarūpā sarasvatī || 11 ||
antaryāgapriyā:’:’nandā bahiryāgaparārcitā |
vīṇāgānarasānandā cārdhōnmīlitalōcanā || 12 ||
divyacandanadigdhāṅgī sarvasāmrājyarūpiṇī |
taraṅgīkr̥tasvāpāṅgavīkṣārakṣitasajjanā || 13 ||
sudhāpānasamudvēlahēlāmōhitadhūrjaṭiḥ |
mataṅgamunisampūjyā mataṅgakulabhūṣaṇā || 14 ||
makuṭāṅgadamañjīramēkhalādāmabhūṣitā |
ūrmikākiṅkiṇīratnakaṅkaṇādipariṣkr̥tā || 15 ||
mallikāmālatīkundamandārāñcitamastakā |
tāmbūlakavalōdañcatkapōlatalaśōbhinī || 16 ||
trimūrtirūpā trailōkyasumōhanatanuprabhā |
śrīmaccakrādhinagarīsāmrājyaśrīsvarūpiṇī || 17 ||
idaṁ nāmnāṁ sāṣṭaśataṁ lalitāyāḥ matipradam |
vidyādhanayaśaḥ kāmapūrtidaṁ sarvamaṅgalam || 18 ||
iti śrīlalitāṣṭōttaraśatanāmastōtram |
See more śrī lalitā stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.