Sri Rama Pancharatnam – śrī rāma pañcaratnam


kañjātapatrāyatalōcanāya
karṇāvataṁsōjjvalakuṇḍalāya |
kāruṇyapātrāya suvaṁśajāya
namō:’stu rāmāya salakṣmaṇāya || 1 ||

vidyunnibhāmbhōdasuvigrahāya
vidyādharaiḥ saṁstutasadguṇāya |
vīrāvatārāya virōdhihantrē
namō:’stu rāmāya salakṣmaṇāya || 2 ||

saṁsaktadivyāyudhakārmukāya
samudragarvāpaharāyudhāya |
sugrīvamitrāya surārihantrē
namō:’stu rāmāya salakṣmaṇāya || 3 ||

pītāmbarālaṅkr̥tamadhyakāya
pitāmahēndrāmaravanditāya |
pitrē svabhaktasya janasya mātrē
namō:’stu rāmāya salakṣmaṇāya || 4 ||

namō namastē:’khilapūjitāya
namō namaścandranibhānanāya |
namō namastē raghuvaṁśajāya
namō:’stu rāmāya salakṣmaṇāya || 5 ||

imāni pañcaratnāni trisandhyaṁ yaḥ paṭhēnnaraḥ |
sarvapāpavinirmuktaḥ sa yāti paramāṁ gatim || 6 ||

iti śrīrāmakarṇāmr̥tāntargataṁ śrīrāmapañcaratnam |


See more śrī rāma stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed