Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dēvō naḥ śubhamātanōtu daśadhā nirvartayan bhūmikāṁ
raṅgē dhāmani labdhanirbhararasairadhyakṣitō bhāvukaiḥ |
yadbhāvēṣu pr̥thagvidhēṣvanuguṇān bhāvān svayaṁ bibhratī
yaddharmairiha dharmiṇī viharatē nānākr̥tirnāyikā || 1 ||
nirmagnaśrutijālamārgaṇadaśādattakṣaṇairvīkṣaṇai-
-rantastanvadivāravindamahanānyaudanvatīnāmapām |
niṣpratyūhataraṅgariṅgaṇamithaḥ pratyūḍhapāthaśchaṭā-
-ḍōlārōhasadōhalaṁ bhagavatō mātsyaṁ vapuḥ pātu naḥ || 2 ||
avyāsurbhuvanatrayīmanibhr̥taṁ kaṇḍūyanairadriṇā
nidrāṇasya parasya kūrmavapuṣō niḥśvāsavātōrmayaḥ |
yadvikṣēpaṇasaṁskr̥tōdadhipayaḥ prēṅkhōlaparyaṅkikā-
-nityārōhaṇanirvr̥tō viharatē dēvaḥ sahaiva śriyā || 3 ||
gōpāyēdaniśaṁ jaganti kuhanāpōtrī pavitrīkr̥ta-
-brahmāṇḍaḥ pralayōrmighōṣagurubhirghōṇāravairghurghuraiḥ |
yaddaṁṣṭrāṅkurakōṭigāḍhaghaṭanāniṣkampanityasthiti-
-rbrahmastambamasaudasau bhagavatī mustēva viśvambharā || 4 ||
pratyādiṣṭapurātanapraharaṇagrāmaḥ kṣaṇaṁ pāṇijai-
-ravyāt trīṇi jagantyakuṇṭhamahimā vaikuṇṭhakaṇṭhīravaḥ |
yatprādurbhavanādavandhyajaṭharā yādr̥cchikādvēdhasāṁ
yā kācit sahasā mahāsuragr̥hasthūṇā pitāmahyabhūt || 5 ||
vrīḍāviddhavadānyadānavayaśōnāsīradhāṭībhaṭaḥ
traiyakṣaṁ mukuṭaṁ punannavatu nastraivikramō vikramaḥ |
yatprastāvasamucchritadhvajapaṭīvr̥ttāntasiddhāntibhiḥ
srōtōbhiḥ surasindhuraṣṭasu diśāsaudhēṣu dōdhūyatē || 6 ||
krōdhāgniṁ jamadagnipīḍanabhavaṁ santarpayiṣyan kramā-
-dakṣatrāmiha santatakṣa ya imāṁ triḥsaptakr̥tvaḥ kṣitim |
dattvā karmaṇi dakṣiṇāṁ kvacana tāmāskandya sindhuṁ vasan
abrahmaṇyamapākarōtu bhagavānābrahmakīṭaṁ muniḥ || 7 ||
pārāvārapayōviśōṣaṇakalāpārīṇakālānala-
-jvālājālavihārahāriviśikhavyāpāraghōrakramaḥ |
sarvāvasthasakr̥tprapannajanatāsaṁrakṣaṇaikavratī
dharmō vigrahavānadharmaviratiṁ dhanvī sa tanvīta naḥ || 8 ||
phakkatkauravapaṭṭaṇaprabhr̥tayaḥ prāstapralambādaya-
-stālāṅkasya tathāvidhā vihr̥tayastanvantu bhadrāṇi naḥ |
kṣīraṁ śarkarayēva yābhirapr̥thagbhūtāḥ prabhūtairguṇai-
-rākaumārakamasvadanta jagatē kr̥ṣṇasya tāḥ kēlayaḥ || 9 ||
nāthāyaiva namaḥ padaṁ bhavatu naścitraiścaritrakramai-
-rbhūyōbhirbhuvanānyamūni kuhanāgōpāya gōpāyatē |
kālindīrasikāya kāliyaphaṇisphārasphaṭāvāṭikā-
-raṅgōtsaṅgaviśaṅkacakramadhurāparyāyacaryāya tē || 10 ||
bhāvinyā daśayā bhavanniha bhavadhvaṁsāya naḥ kalpatāṁ
kalkī viṣṇuyaśaḥ sutaḥ kalikathākāluṣyakūlaṅkaṣaḥ |
niḥśēṣakṣatakaṇṭakē kṣititalē dhārājalaughairdhruvaṁ
dharmaṁ kārtayugaṁ prarōhayati yannistriṁśadhārādharaḥ || 11 ||
icchāmīna vihārakacchapa mahāpōtrin yadr̥cchāharē
rakṣāvāmana rōṣarāma karuṇākākutstha hēlāhalin |
krīḍāvallava kalkavāhana daśākalkinniti pratyahaṁ
jalpantaḥ puruṣāḥ punanti bhuvanaṁ puṇyaughapaṇyāpaṇāḥ || 12 ||
vidyōdanvati vēṅkaṭēśvarakavau jātaṁ jaganmaṅgalaṁ
dēvēśasya daśāvatāraviṣayaṁ stōtraṁ vivakṣēta yaḥ |
vaktraṁ tasya sarasvatī bahumukhī bhaktiḥ parā mānasē
śuddhiḥ kā:’pi tanau diśāsu daśasu khyātiḥ śubhā jr̥mbhatē || 13 ||
iti śrīmadvēṅkaṭanāthasya vēdāntācāryasya kr̥tiṣu daśāvatāra stōtram |
See more śrī viṣṇu stōtrāṇi for chanting.
See more daśāvatāra stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.