Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vānarabalapratiṣṭhā ||
sarvāṁścāhūya sugrīvaḥ plavagān plavagarṣabhaḥ |
samastānabravīdbhūyō rāmakāryārthasiddhayē || 1 ||
ēvamētadvicētavyaṁ yanmayā parikīrtitam |
tadugraśāsanaṁ bharturvijñāya haripuṅgavāḥ || 2 ||
śalabhā iva sañchādya mēdinīṁ sampratasthirē |
rāmaḥ prasravaṇē tasmin nyavasatsahalakṣmaṇaḥ || 3 ||
pratīkṣamāṇastaṁ māsaṁ yaḥ sītādhigamē kr̥taḥ |
uttarāṁ tu diśaṁ ramyāṁ girirājasamāvr̥tām || 4 ||
pratasthē haribhirvīrō hariḥ śatavalistadā |
pūrvāṁ diśaṁ prati yayau vinatō hariyūthapaḥ || 5 ||
tārāṅgadādisahitaḥ plavagaḥ pavanātmajaḥ |
agastyacaritāmāśāṁ dakṣiṇāṁ hariyūthapaḥ || 6 ||
paścimāṁ tu diśaṁ ghōrāṁ suṣēṇaḥ plavagēśvaraḥ |
pratasthē hariśārdūlō bhr̥śaṁ varuṇapālitām || 7 ||
tataḥ sarvā diśō rājā cōdayitvā yathātatham |
kapisēnāpatīn mukhyān mumōda sukhitaḥ sukham || 8 ||
ēvaṁ sañcōditāḥ sarvē rājñā vānarayūthapāḥ |
svāṁ svāṁ diśamabhiprētya tvaritāḥ sampratasthirē || 9 ||
ānayiṣyāmahē sītāṁ haniṣyāmaśca rāvaṇam |
nadantaścōnnadantaśca garjantaśca plavaṅgamāḥ || 10 ||
kṣvēlantō dhāvamānāśca vinadantō mahābalāḥ |
ahamēkō haniṣyāmi prāptaṁ rāvaṇamāhavē || 11 ||
tataścōnmathya sahasā hariṣyē janakātmajām |
vēpamānāṁ śramēṇādya bhavadbhiḥ sthīyatāmiti || 12 ||
ēka ēvāhariṣyāmi pātālādapi jānakīm |
vimathiṣyāmyahaṁ vr̥kṣān pātayiṣyāmyahaṁ girīn || 13 ||
dharaṇīṁ dārayiṣyāmi kṣōbhayiṣyāmi sāgarān |
ahaṁ yōjanasaṅkhyāyāḥ plavitā nātra saṁśayaḥ || 14 ||
śataṁ yōjanasaṅkhyāyāḥ śataṁ samadhikaṁ hyaham |
bhūtalē sāgarē vāpi śailēṣu ca vanēṣu ca || 15 ||
pātālasyāpi vā madhyē na mamācchidyatē gatiḥ |
ityēkaikaṁ tadā tatra vānarā baladarpitāḥ |
ūcuśca vacanaṁ tatra harirājasya sannidhau || 16 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē pañcacatvāriṁśaḥ sargaḥ || 45 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.