Kishkindha Kanda Sarga 43 – kiṣkindhākāṇḍa tricatvāriṁśaḥ sargaḥ (43)


|| udīcīprēṣaṇam ||

tataḥ sandiśya sugrīvaḥ śvaśuraṁ paścimāṁ diśam |
vīraṁ śatavaliṁ nāma vānaraṁ vānararṣabhaḥ || 1 ||

uvāca rājā dharmajñaḥ sarvavānarasattamam |
vākyamātmahitaṁ caiva rāmasya ca hitaṁ tathā || 2 ||

vr̥taḥ śatasahasrēṇa tvadvidhānāṁ vanaukasām |
vaivasvatasutaiḥ sārdhaṁ pratiṣṭhasva svamantribhiḥ || 3 ||

diśaṁ hyudīcīṁ vikrāntāṁ himaśailāvataṁsakām |
sarvataḥ parimārgadhvaṁ rāmapatnīmaninditām || 4 ||

asmin kāryē vinirvr̥ttē kr̥tē dāśarathēḥ priyē |
r̥ṇānmuktā bhaviṣyāmaḥ kr̥tārthārthavidāṁ varāḥ || 5 ||

kr̥taṁ hi priyamasmākaṁ rāghavēṇa mahātmanā |
tasya cēt pratikārō:’sti saphalaṁ jīvitaṁ bhavēt || 6 ||

arthinaḥ kāryanirvr̥ttimakarturapi yaścarēt |
tasya syāt saphalaṁ janma kiṁ punaḥ pūrvakāriṇaḥ || 7 ||

ētāṁ buddhiṁ samāsthāya dr̥śyatē jānakī yathā |
tathā bhavadbhiḥ kartavyamasmatpriyahitaiṣibhiḥ || 8 ||

ayaṁ hi sarvabhūtānāṁ mānyastu narasattamaḥ |
asmāsu cāgataprītī rāmaḥ parapurañjayaḥ || 9 ||

imāni vanadurgāṇi nadyaḥ śailāntarāṇi ca |
bhavantaḥ parimārgantu buddhivikramasampadā || 10 ||

tatra mlēcchān pulindāṁśca śūrasēnāṁstathaiva ca |
prasthalān bharatāṁścaiva kurūṁśca saha madrakaiḥ || 11 ||

kāmbōjān yavanāṁścaiva śakānāraṭ-ṭakānapi |
bāhlīkānr̥ṣikāṁścaiva pauravānatha ṭaṅkaṇān || 12 ||

cīnān paramacīnāṁśca nīhārāṁśca punaḥ punaḥ |
anviṣya daradāṁścaiva himavantaṁ tathaiva ca || 13 ||

lōdhrapadmakaṣaṇḍēṣu dēvadāruvanēṣu ca |
rāvaṇaḥ saha vaidēhyā mārgitavyastatastataḥ || 14 ||

tataḥ sōmāśramaṁ gatvā dēvagandharvasēvitam |
kālaṁ nāma mahāsānuṁ parvataṁ tu gamiṣyatha || 15 ||

mahatsu tasya śr̥ṅgēṣu nirdarēṣu guhāsu ca |
vicinudhvaṁ mahābhāgāṁ rāmapatnīṁ tatastataḥ || 16 ||

tamatikramya śailēndraṁ hēmagarbhaṁ mahāgirim |
tataḥ sudarśanaṁ nāma gantumarhatha parvatam || 17 ||

tatō dēvasakhō nāma parvataḥ patagālayaḥ |
nānāpakṣigaṇākīrṇō vividhadrumabhūṣitaḥ || 18 ||

tasya kānanaṣaṇḍēṣu nirjharēṣu guhāsu ca |
rāvaṇaḥ saha vaidēhyā mārgitavyastatastataḥ || 19 ||

tamatikramya cākāśaṁ sarvataḥ śatayōjanam |
aparvatanadīvr̥kṣaṁ sarvasattvavivarjitam || 20 ||

taṁ tu śīghramatikramya kāntāraṁ rōmaharṣaṇam |
kailāsaṁ pāṇḍuraṁ śailaṁ prāpya hr̥ṣṭā bhaviṣyatha || 21 ||

tatra pāṇḍuramēghābhaṁ jāmbūnadapariṣkr̥tam |
kubērabhavanaṁ ramyaṁ nirmitaṁ viśvakarmaṇā || 22 ||

viśālā nalinī yatra prabhūtakamalōtpalā |
haṁsakāraṇḍavākīrṇā hyapsarōgaṇasēvitā || 23 ||

tatra vaiśravaṇō rājā sarvabhūtanamaskr̥taḥ |
dhanadō ramatē śrīmān guhyakaiḥ saha yakṣarāṭ || 24 ||

tasya candranikāśēṣu parvatēṣu guhāsu ca |
rāvaṇaḥ saha vaidēhyā mārgitavyastatastataḥ || 25 ||

krauñcaṁ tu girimāsādya bilaṁ tasya sudurgamam |
apramattaiḥ pravēṣṭavyaṁ duṣpravēśaṁ hi tat smr̥tam || 26 ||

vasanti hi mahātmānastatra sūryasamaprabhāḥ |
dēvairapyarcitāḥ samyagdēvarūpā maharṣayaḥ || 27 ||

kauñcasya tu guhāścānyāḥ sānūni śikhārāṇi ca |
nirdarāśca nitambāśca vicētavyāstatastataḥ || 28 ||

krauñcasya śikharaṁ cāpi nirīkṣya ca tatastataḥ |
avr̥kṣaṁ kāmaśailaṁ ca mānasaṁ vihagālayam || 29 ||

na gatistatra bhūtānāṁ dēvadānavarakṣasām |
sa ca sarvairvicētavyaḥ sasānuprasthabhūdharaḥ || 30 ||

krauñcaṁ girimatikramya mainākō nāma parvataḥ |
mayasya bhavanaṁ yatra dānavasya svayaṁ kr̥tam || 31 ||

mainākastu vicētavyaḥ sasānuprasthakandaraḥ |
strīṇāmaśvamukhīnāṁ ca nikētāstatra tatra tu || 32 ||

taṁ dēśaṁ samatikramya āśramaṁ siddhasēvitam |
siddhā vaikhānasāstatra vālakhilyāśca tāpasāḥ || 33 ||

vandyāstē tu tapastiddhāstapasā vītakalmaṣāḥ |
praṣṭavyā cāpi sītāyāḥ pravr̥ttirvinayānvitaiḥ || 34 ||

hēmapuṣkarasañchannaṁ tasmin vaikhānasaṁ saraḥ |
taruṇādityasaṅkāśairhaṁsairvicaritaṁ śubhaiḥ || 35 ||

aupavāhyaḥ kubērasya sārvabhauma iti smr̥taḥ |
gajaḥ paryēti taṁ dēśaṁ sadā saha karēṇubhiḥ || 36 ||

tatsaraḥ samatikramya naṣṭacandradivākaram |
anakṣatragaṇaṁ vyōma niṣpayōdamanāditam || 37 ||

gabhastibhirivārkasya sa tu dēśaḥ prakāśatē |
viśrāmyadbhistapaḥsiddhairdēvakalpaiḥ svayamprabhaiḥ || 38 ||

taṁ tu dēśamatikramya śailōdā nāma nimnagā |
ubhayōstīrayōstasyāḥ kīcakā nāma vēṇavaḥ || 39 ||

tē nayanti paraṁ tīraṁ siddhān pratyānayanti ca |
uttarāḥ kuravastatra kr̥tapuṇyapratiśrayāḥ || 40 ||

tataḥ kāñcanapadmābhiḥ padminībhiḥ kr̥tōdakāḥ |
nīlavaiḍūryapatrābhirnadyastatra sahasraśaḥ || 41 ||

raktōtpalavanaiścātra maṇḍitāśca hiraṇmayaiḥ |
taruṇādityasadr̥śairbhānti tatra jalāśayāḥ || 42 ||

mahārhamaṇipatraiśca kāñcanaprabhakēsaraiḥ |
nīlōtpalavanaiścitraiḥ sa dēśaḥ sarvatō vr̥taḥ || 43 ||

nistulābhiśca muktābhirmaṇibhiśca mahādhanaiḥ |
udbhūtapulināstatra jātarūpaiśca nimnagāḥ || 44 ||

sarvaratnamayaiścitrairavagāḍhā nagōttamaiḥ |
jātarūpamayaiścāpi hutāśanasamaprabhaiḥ || 45 ||

nityapuṣpaphalāstatra nagāḥ patrarathākulāḥ |
divyāgandharasasparśāḥ sarvakāmān sravanti ca || 46 ||

nānākārāṇi vāsāṁsi phalantyanyē nagōttamāḥ |
muktāvaiḍūryacitrāṇi bhūṣaṇāni tathaiva ca || 47 ||

strīṇāṁ cāpyanurūpāṇi puruṣāṇāṁ tathaiva ca |
sarvartusukhasēvyāni phalantyanyē nagōttamāḥ || 48 ||

mahārhāṇi ca citrāṇi haimānyanyē nagōttamāḥ |
śayanāni prasūyantē citrāstaraṇavanti ca || 49 ||

manaḥkāntāni mālyāni phalantyatrāparē drumāḥ |
pānāni ca mahārhāṇi bhakṣyāṇi vividhāni ca || 50 ||

striyaśca guṇasampannā rūpayauvanalakṣitāḥ |
gandharvāḥ kinnarāḥ siddhā nāgā vidyādharāstathā || 51 ||

ramantē sahitāstatra nārībhirbhāskaraprabhāḥ |
sarvē sukr̥takarmāṇaḥ sarvē ratiparāyaṇāḥ || 52 ||

sarvē kāmārthasahitā vasanti sahayōṣitaḥ |
gītavāditranirghōṣāḥ sōtkr̥ṣṭahasitasvanaḥ || 53 ||

śrūyatē satataṁ tatra sarvabhūtamanōharaḥ |
tatra nāmuditaḥ kaścinnāsti kaścidasatpriyaḥ || 54 ||

ahanyahani vardhantē guṇāstatra manōramāḥ |
samatikramya taṁ dēśamuttaraḥ payasāṁ nidhiḥ || 55 ||

tatra sōmagirirnāma madhyē hēmamayō mahān |
indralōkagatā yē ca brahmalōkagatāśca yē || 56 ||

dēvāstaṁ samavēkṣantē girirājaṁ divaṁ gatāḥ |
sa tu dēśō visūryō:’pi tasya bhāsā prakāśatē || 57 ||

sūryalakṣmyā:’bhivijñēyastapatēva vivasvatā |
bhagavānapi viśvātmā śambhurēkādaśātmakaḥ || 58 ||

brahmā vasati dēvēśō brahmarṣiparivāritaḥ |
na kathañcana gantavyaṁ kurūṇāmuttarēṇa vaḥ || 59 ||

anyēṣāmapi bhūtānāṁ nātikrāmati vai gatiḥ |
sa hi sōmagirirnāma dēvānāmapi durgamaḥ || 60 ||

tamālōkya tataḥ kṣipramupāvartitumarhatha |
ētāvadvānaraiḥ śakyaṁ gantuṁ vānarapuṅgavāḥ || 61 ||

abhāskaramamaryādaṁ na jānīmastataḥ param |
sarvamētadvicētavyaṁ yanmayā parikīrtitam |
yadanyadapi nōktaṁ ca tatrāpi kriyatāṁ matiḥ || 62 ||

tataḥ kr̥taṁ dāśarathērmahat priyaṁ
mahattaraṁ cāpi tatō mama priyam |
kr̥taṁ bhaviṣyatyanilānalōpamā
vidēhajādarśanajēna karmaṇā || 63 ||

tataḥ kr̥tārthāḥ sahitāḥ sabāndhāvā
mayā:’rcitāḥ sarvaguṇairmanōramaiḥ |
cariṣyathōrvīṁ pratiśāntaśatravaḥ
sahapriyā bhūtadharāḥ plavaṅgamāḥ || 64 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē tricatvāriṁśaḥ sargaḥ || 43 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed