Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| udīcīprēṣaṇam ||
tataḥ sandiśya sugrīvaḥ śvaśuraṁ paścimāṁ diśam |
vīraṁ śatavaliṁ nāma vānaraṁ vānararṣabhaḥ || 1 ||
uvāca rājā dharmajñaḥ sarvavānarasattamam |
vākyamātmahitaṁ caiva rāmasya ca hitaṁ tathā || 2 ||
vr̥taḥ śatasahasrēṇa tvadvidhānāṁ vanaukasām |
vaivasvatasutaiḥ sārdhaṁ pratiṣṭhasva svamantribhiḥ || 3 ||
diśaṁ hyudīcīṁ vikrāntāṁ himaśailāvataṁsakām |
sarvataḥ parimārgadhvaṁ rāmapatnīmaninditām || 4 ||
asmin kāryē vinirvr̥ttē kr̥tē dāśarathēḥ priyē |
r̥ṇānmuktā bhaviṣyāmaḥ kr̥tārthārthavidāṁ varāḥ || 5 ||
kr̥taṁ hi priyamasmākaṁ rāghavēṇa mahātmanā |
tasya cēt pratikārō:’sti saphalaṁ jīvitaṁ bhavēt || 6 ||
arthinaḥ kāryanirvr̥ttimakarturapi yaścarēt |
tasya syāt saphalaṁ janma kiṁ punaḥ pūrvakāriṇaḥ || 7 ||
ētāṁ buddhiṁ samāsthāya dr̥śyatē jānakī yathā |
tathā bhavadbhiḥ kartavyamasmatpriyahitaiṣibhiḥ || 8 ||
ayaṁ hi sarvabhūtānāṁ mānyastu narasattamaḥ |
asmāsu cāgataprītī rāmaḥ parapurañjayaḥ || 9 ||
imāni vanadurgāṇi nadyaḥ śailāntarāṇi ca |
bhavantaḥ parimārgantu buddhivikramasampadā || 10 ||
tatra mlēcchān pulindāṁśca śūrasēnāṁstathaiva ca |
prasthalān bharatāṁścaiva kurūṁśca saha madrakaiḥ || 11 ||
kāmbōjān yavanāṁścaiva śakānāraṭ-ṭakānapi |
bāhlīkānr̥ṣikāṁścaiva pauravānatha ṭaṅkaṇān || 12 ||
cīnān paramacīnāṁśca nīhārāṁśca punaḥ punaḥ |
anviṣya daradāṁścaiva himavantaṁ tathaiva ca || 13 ||
lōdhrapadmakaṣaṇḍēṣu dēvadāruvanēṣu ca |
rāvaṇaḥ saha vaidēhyā mārgitavyastatastataḥ || 14 ||
tataḥ sōmāśramaṁ gatvā dēvagandharvasēvitam |
kālaṁ nāma mahāsānuṁ parvataṁ tu gamiṣyatha || 15 ||
mahatsu tasya śr̥ṅgēṣu nirdarēṣu guhāsu ca |
vicinudhvaṁ mahābhāgāṁ rāmapatnīṁ tatastataḥ || 16 ||
tamatikramya śailēndraṁ hēmagarbhaṁ mahāgirim |
tataḥ sudarśanaṁ nāma gantumarhatha parvatam || 17 ||
tatō dēvasakhō nāma parvataḥ patagālayaḥ |
nānāpakṣigaṇākīrṇō vividhadrumabhūṣitaḥ || 18 ||
tasya kānanaṣaṇḍēṣu nirjharēṣu guhāsu ca |
rāvaṇaḥ saha vaidēhyā mārgitavyastatastataḥ || 19 ||
tamatikramya cākāśaṁ sarvataḥ śatayōjanam |
aparvatanadīvr̥kṣaṁ sarvasattvavivarjitam || 20 ||
taṁ tu śīghramatikramya kāntāraṁ rōmaharṣaṇam |
kailāsaṁ pāṇḍuraṁ śailaṁ prāpya hr̥ṣṭā bhaviṣyatha || 21 ||
tatra pāṇḍuramēghābhaṁ jāmbūnadapariṣkr̥tam |
kubērabhavanaṁ ramyaṁ nirmitaṁ viśvakarmaṇā || 22 ||
viśālā nalinī yatra prabhūtakamalōtpalā |
haṁsakāraṇḍavākīrṇā hyapsarōgaṇasēvitā || 23 ||
tatra vaiśravaṇō rājā sarvabhūtanamaskr̥taḥ |
dhanadō ramatē śrīmān guhyakaiḥ saha yakṣarāṭ || 24 ||
tasya candranikāśēṣu parvatēṣu guhāsu ca |
rāvaṇaḥ saha vaidēhyā mārgitavyastatastataḥ || 25 ||
krauñcaṁ tu girimāsādya bilaṁ tasya sudurgamam |
apramattaiḥ pravēṣṭavyaṁ duṣpravēśaṁ hi tat smr̥tam || 26 ||
vasanti hi mahātmānastatra sūryasamaprabhāḥ |
dēvairapyarcitāḥ samyagdēvarūpā maharṣayaḥ || 27 ||
kauñcasya tu guhāścānyāḥ sānūni śikhārāṇi ca |
nirdarāśca nitambāśca vicētavyāstatastataḥ || 28 ||
krauñcasya śikharaṁ cāpi nirīkṣya ca tatastataḥ |
avr̥kṣaṁ kāmaśailaṁ ca mānasaṁ vihagālayam || 29 ||
na gatistatra bhūtānāṁ dēvadānavarakṣasām |
sa ca sarvairvicētavyaḥ sasānuprasthabhūdharaḥ || 30 ||
krauñcaṁ girimatikramya mainākō nāma parvataḥ |
mayasya bhavanaṁ yatra dānavasya svayaṁ kr̥tam || 31 ||
mainākastu vicētavyaḥ sasānuprasthakandaraḥ |
strīṇāmaśvamukhīnāṁ ca nikētāstatra tatra tu || 32 ||
taṁ dēśaṁ samatikramya āśramaṁ siddhasēvitam |
siddhā vaikhānasāstatra vālakhilyāśca tāpasāḥ || 33 ||
vandyāstē tu tapastiddhāstapasā vītakalmaṣāḥ |
praṣṭavyā cāpi sītāyāḥ pravr̥ttirvinayānvitaiḥ || 34 ||
hēmapuṣkarasañchannaṁ tasmin vaikhānasaṁ saraḥ |
taruṇādityasaṅkāśairhaṁsairvicaritaṁ śubhaiḥ || 35 ||
aupavāhyaḥ kubērasya sārvabhauma iti smr̥taḥ |
gajaḥ paryēti taṁ dēśaṁ sadā saha karēṇubhiḥ || 36 ||
tatsaraḥ samatikramya naṣṭacandradivākaram |
anakṣatragaṇaṁ vyōma niṣpayōdamanāditam || 37 ||
gabhastibhirivārkasya sa tu dēśaḥ prakāśatē |
viśrāmyadbhistapaḥsiddhairdēvakalpaiḥ svayamprabhaiḥ || 38 ||
taṁ tu dēśamatikramya śailōdā nāma nimnagā |
ubhayōstīrayōstasyāḥ kīcakā nāma vēṇavaḥ || 39 ||
tē nayanti paraṁ tīraṁ siddhān pratyānayanti ca |
uttarāḥ kuravastatra kr̥tapuṇyapratiśrayāḥ || 40 ||
tataḥ kāñcanapadmābhiḥ padminībhiḥ kr̥tōdakāḥ |
nīlavaiḍūryapatrābhirnadyastatra sahasraśaḥ || 41 ||
raktōtpalavanaiścātra maṇḍitāśca hiraṇmayaiḥ |
taruṇādityasadr̥śairbhānti tatra jalāśayāḥ || 42 ||
mahārhamaṇipatraiśca kāñcanaprabhakēsaraiḥ |
nīlōtpalavanaiścitraiḥ sa dēśaḥ sarvatō vr̥taḥ || 43 ||
nistulābhiśca muktābhirmaṇibhiśca mahādhanaiḥ |
udbhūtapulināstatra jātarūpaiśca nimnagāḥ || 44 ||
sarvaratnamayaiścitrairavagāḍhā nagōttamaiḥ |
jātarūpamayaiścāpi hutāśanasamaprabhaiḥ || 45 ||
nityapuṣpaphalāstatra nagāḥ patrarathākulāḥ |
divyāgandharasasparśāḥ sarvakāmān sravanti ca || 46 ||
nānākārāṇi vāsāṁsi phalantyanyē nagōttamāḥ |
muktāvaiḍūryacitrāṇi bhūṣaṇāni tathaiva ca || 47 ||
strīṇāṁ cāpyanurūpāṇi puruṣāṇāṁ tathaiva ca |
sarvartusukhasēvyāni phalantyanyē nagōttamāḥ || 48 ||
mahārhāṇi ca citrāṇi haimānyanyē nagōttamāḥ |
śayanāni prasūyantē citrāstaraṇavanti ca || 49 ||
manaḥkāntāni mālyāni phalantyatrāparē drumāḥ |
pānāni ca mahārhāṇi bhakṣyāṇi vividhāni ca || 50 ||
striyaśca guṇasampannā rūpayauvanalakṣitāḥ |
gandharvāḥ kinnarāḥ siddhā nāgā vidyādharāstathā || 51 ||
ramantē sahitāstatra nārībhirbhāskaraprabhāḥ |
sarvē sukr̥takarmāṇaḥ sarvē ratiparāyaṇāḥ || 52 ||
sarvē kāmārthasahitā vasanti sahayōṣitaḥ |
gītavāditranirghōṣāḥ sōtkr̥ṣṭahasitasvanaḥ || 53 ||
śrūyatē satataṁ tatra sarvabhūtamanōharaḥ |
tatra nāmuditaḥ kaścinnāsti kaścidasatpriyaḥ || 54 ||
ahanyahani vardhantē guṇāstatra manōramāḥ |
samatikramya taṁ dēśamuttaraḥ payasāṁ nidhiḥ || 55 ||
tatra sōmagirirnāma madhyē hēmamayō mahān |
indralōkagatā yē ca brahmalōkagatāśca yē || 56 ||
dēvāstaṁ samavēkṣantē girirājaṁ divaṁ gatāḥ |
sa tu dēśō visūryō:’pi tasya bhāsā prakāśatē || 57 ||
sūryalakṣmyā:’bhivijñēyastapatēva vivasvatā |
bhagavānapi viśvātmā śambhurēkādaśātmakaḥ || 58 ||
brahmā vasati dēvēśō brahmarṣiparivāritaḥ |
na kathañcana gantavyaṁ kurūṇāmuttarēṇa vaḥ || 59 ||
anyēṣāmapi bhūtānāṁ nātikrāmati vai gatiḥ |
sa hi sōmagirirnāma dēvānāmapi durgamaḥ || 60 ||
tamālōkya tataḥ kṣipramupāvartitumarhatha |
ētāvadvānaraiḥ śakyaṁ gantuṁ vānarapuṅgavāḥ || 61 ||
abhāskaramamaryādaṁ na jānīmastataḥ param |
sarvamētadvicētavyaṁ yanmayā parikīrtitam |
yadanyadapi nōktaṁ ca tatrāpi kriyatāṁ matiḥ || 62 ||
tataḥ kr̥taṁ dāśarathērmahat priyaṁ
mahattaraṁ cāpi tatō mama priyam |
kr̥taṁ bhaviṣyatyanilānalōpamā
vidēhajādarśanajēna karmaṇā || 63 ||
tataḥ kr̥tārthāḥ sahitāḥ sabāndhāvā
mayā:’rcitāḥ sarvaguṇairmanōramaiḥ |
cariṣyathōrvīṁ pratiśāntaśatravaḥ
sahapriyā bhūtadharāḥ plavaṅgamāḥ || 64 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē tricatvāriṁśaḥ sargaḥ || 43 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.