Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| prācīprēṣaṇam ||
atha rājā samr̥ddhārthaḥ sugrīvaḥ plavagādhipaḥ |
uvāca naraśārdūlaṁ rāmaṁ parabalārdanam || 1 ||
āgatā viniviṣṭāśca balinaḥ kāmarūpiṇaḥ |
vānarā vāraṇēndrābhā yē madviṣayavāsinaḥ || 2 ||
ta imē bahuvikrāntairharibhirbhīmavikramaiḥ |
āgatā vānarā ghōrā daityadānavasannibhāḥ || 3 ||
khyātakarmāpadānāśca balavantō jitaklamāḥ |
parākramēṣu vikhyātā vyavasāyēṣu cōttamāḥ || 4 ||
pr̥thivyambucarā rāma nānānaganivāsinaḥ |
kōṭyagraśa imē prāptā vānarāstava kiṅkarāḥ || 5 ||
nidēśavartinaḥ sarvē sarvē guruhitē ratāḥ |
abhiprētamanuṣṭhātuṁ tava śakṣyantyarindama || 6 ||
ta imē bahusāhasrairanīkairbhīmavikramaiḥ |
yanmanyasē naravyāghra prāptakālaṁ taducyatām || 7 ||
tvatsainyaṁ tvadvaśē yuktamājñāpayitumarhasi |
kāmamēṣāmidaṁ kāryaṁ viditaṁ mama tattvataḥ || 8 ||
tathāpi tu yathātattvamājñāpayitumarhasi |
tathā bruvāṇaṁ sugrīvaṁ rāmō daśarathātmajaḥ || 9 ||
bāhubhyāṁ sampariṣvajya idaṁ vacanamabravīt |
jñāyatāṁ mama vaidēhī yadi jīvati vā na vā || 10 ||
sa ca dēśō mahāprājña yasmin vasati rāvaṇaḥ |
adhigamya tu vaidēhīṁ nilayaṁ rāvaṇasya ca || 11 ||
prāptakālaṁ vidhāsyāmi tasmin kālē saha tvayā |
nāhamasmin prabhuḥ kāryē vānarēśa na lakṣmaṇaḥ || 12 ||
tvamasya hētuḥ kāryasya prabhuśca plavagēśvara |
tvamēvājñāpaya vibhō mama kāryaviniścayam || 13 ||
tvaṁ hi jānāsi yatkāryaṁ mama vīra na saṁśayaḥ |
suhr̥ddvitīyō vikrāntaḥ prājñaḥ kālaviśēṣavit || 14 ||
bhavānasmaddhitē yuktaḥ suhr̥dāptō:’rthavittamaḥ |
ēvamuktastu sugrīvō vinataṁ nāma yūthapam || 15 ||
abravīdrāmasānnidhyē lakṣmaṇasya ca dhīmataḥ |
śailābhaṁ mēghanirghōṣamūrjitaṁ plavagēśvaraḥ || 16 ||
sōmasūryātmajaiḥ sārdhaṁ vānarairvānarōttama |
dēśakālanayairyuktaḥ kāryākāryaviniścayē || 17 ||
vr̥taḥ śatasahasrēṇa vānarāṇāṁ tarasvinām |
adhigaccha diśaṁ pūrvāṁ saśailavanakānanām || 18 ||
tatra sītāṁ ca vaidēhīṁ nilayaṁ rāvaṇasya ca |
mārgadhvaṁ giriśr̥ṅgēṣu vanēṣu ca nadīṣu ca || 19 ||
nadīṁ bhāgīrathīṁ ramyāṁ sarayūṁ kauśikīṁ tathā |
kālindīṁ yamunāṁ ramyāṁ yāmunaṁ ca mahāgirim || 20 ||
sarasvatīṁ ca sindhuṁ ca śōṇaṁ maṇinibhōdakam |
mahīṁ kālamahīṁ caiva śailakānanaśōbhitām || 21 ||
brahmamālān vidēhāṁśca mālavān kāśikōsalān |
māgadhāṁśca mahāgrāmān puṇḍrān vaṅgāṁstathaiva ca || 22 ||
pattanaṁ kōśakārāṇāṁ bhūmiṁ ca rajatākarām |
sarvamētadvicētavyaṁ mārgayadbhistatastataḥ || 23 ||
rāmasya dayitāṁ bhāryāṁ sītāṁ daśarathasnuṣām |
samudramavagāḍhāṁśca parvatān pattanāni ca || 24 ||
mandarasya ca yē kōṭiṁ saṁśritāḥ kēcidāyatām |
karṇaprāvaraṇāścaiva tathā cāpyōṣṭhakarṇakāḥ || 25 ||
ghōralōhamukhāścaiva javanāścaikapādakāḥ |
akṣayā balavantaśca puruṣāḥ puruṣādakāḥ || 26 ||
kirātāḥ karṇacūḍāśca hēmāṅgāḥ priyadarśanāḥ |
āmamīnāśanāstatra kirātā dvīpavāsinaḥ || 27 ||
antarjalacarā ghōrā naravyāghrā iti śrutāḥ |
ētēṣāmālayāḥ sarvē vicēyāḥ kānanaukasaḥ || 28 ||
giribhiryē ca gamyantē plavanēna plavēna ca |
ratnavantaṁ yavadvīpaṁ saptarājyōpaśōbhitam || 29 ||
suvarṇarūpyakaṁ caiva suvarṇākaramaṇḍitam |
yavadvīpamatikramya śiśirō nāma parvataḥ || 30 ||
divaṁ spr̥śati śr̥ṅgēṇa dēvadānavasēvitaḥ |
ētēṣāṁ giridurgēṣu prapātēṣu vanēṣu ca || 31 ||
mārgadhvaṁ sahitāḥ sarvē rāmapatnīṁ yaśasvinīm |
tatō raktajalaṁ śōṇamagādhaṁ śīghragāhinam || 32 ||
gatvā pāraṁ samudrasya siddhacāraṇasēvitam |
tasya tīrthēṣu ramyēṣu vicitrēṣu vanēṣu ca || 33 ||
rāvaṇaḥ saha vaidēhyā mārgitavyastatastataḥ |
parvataprabhavā nadyaḥ suramyā bahuniṣkuṭāḥ || 34 ||
mārgitavyā darīmantaḥ parvatāśca vanāni ca |
tataḥ samudradvīpāṁśca subhīmān draṣṭumarhatha || 35 ||
ūrmimantaṁ samudraṁ ca krōśantamanilōddhatam |
tatrāsurā mahākāyāśchāyāṁ gr̥hṇanti nityaśaḥ || 36 ||
brahmaṇā samanujñātā dīrghakālaṁ bubhukṣitāḥ |
taṁ kālamēghapratimaṁ mahōraganiṣēvitam || 37 ||
abhigamya mahānādaṁ tīrthēnaiva mahōdadhim |
tatō raktajalaṁ bhīmaṁ lōhitaṁ nāma sāgaram || 38 ||
gatā drakṣyatha tāṁ caiva br̥hatīṁ kūṭaśālmalīm |
gr̥haṁ ca vainatēyasya nānāratnavibhūṣitam || 39 ||
tatra kailāsasaṅkāśaṁ vihitaṁ viśvakarmaṇā |
tatra śailanibhā bhīmā mandēhā nāma rākṣasāḥ || 40 ||
śailaśr̥ṅgēṣu lambantē nānārūpā bhayāvahāḥ |
tē patanti jalē nityaṁ sūryasyōdayanaṁ prati || 41 ||
nihatā brahmatējōbhirahanyahani rākṣasāḥ |
abhitaptāśca sūryēṇa lambantē sma punaḥ punaḥ || 42 ||
tataḥ pāṇḍuramēghābhaṁ kṣīrōdaṁ nāma sāgaram |
gatā drakṣyatha durdharṣā muktāhāramivōrmibhiḥ || 43 ||
tasya madhyē mahān śvēta r̥ṣabhō nāma parvataḥ |
divyagandhaiḥ kusumitai rājataiśca nagērvr̥taḥ || 44 ||
saraśca rājataiḥ padmairjvalitairhēmakēsaraiḥ |
nāmnā sudarśanaṁ nāma rājahaṁsaiḥ samākulam || 45 ||
vibudhāścāraṇā yakṣāḥ kinnarāḥ sāpsarōgaṇāḥ |
hr̥ṣṭāḥ samabhigacchanti nalinīṁ tāṁ riraṁsavaḥ || 46 ||
kṣīrōdaṁ samatikramya tatō drakṣyatha vānarāḥ |
jalōdaṁ sāgaraśrēṣṭhaṁ sarvabhūtabhayāvaham || 47 ||
tatra tatkōpajaṁ tējaḥ kr̥taṁ hayamukhaṁ mahat |
asyāhustanmahāvēgamōdanaṁ sacarācaram || 48 ||
tatra vikrōśatāṁ nādō bhūtānāṁ sāgaraukasām |
śrūyatē ca samarthānāṁ dr̥ṣṭvā tadbaḍabāmukham || 49 ||
svādūdasyōttarē dēśē yōjanāni trayōdaśa |
jātarūpaśilō nāma mahān kanakaparvataḥ || 50 ||
tatra candrapratīkāśaṁ pannagaṁ dharaṇīdharam |
padmapatraviśālākṣaṁ tatō drakṣyatha vānarāḥ || 51 ||
āsīnaṁ parvatasyāgrē sarvabhūtanamaskr̥tam |
sahasraśirasaṁ dēvamanantaṁ nīlavāsasam || 52 ||
triśirāḥ kāñcanaḥ kētustālastasya mahātmanaḥ |
sthāpitaḥ parvatasyāgrē virājati savēdikaḥ || 53 ||
pūrvasyāṁ diśi nirmāṇaṁ kr̥taṁ tat tridaśēśvaraiḥ |
tataḥ paraṁ hēmamayaḥ śrīmānudayaparvataḥ || 54 ||
tasya kōṭirdivaṁ spr̥ṣṭvā śatayōjanamāyatā |
jātarūpamayī divyā virājati savēdikā || 55 ||
sālaistālaistamālaiśca karṇikāraiśca puṣpitaiḥ |
jātarūpamayairdivyaiḥ śōbhatē sūryasannibhaiḥ || 56 ||
tatra yōjanavistāramucchritaṁ daśayōjanam |
śr̥ṅgaṁ saumanasaṁ nāma jātarūpamayaṁ dhruvam || 57 ||
tatra pūrvaṁ padaṁ kr̥tvā purā viṣṇustrivikramē |
dvitīyaṁ śikharē mērōścakāra puruṣōttamaḥ || 58 ||
uttarēṇa parikramya jambūdvīpaṁ divākaraḥ |
dr̥śyō bhavati bhūyiṣṭhaṁ śikharaṁ tanmahōcchrayam || 59 ||
tatra vaikhānasā nāma vālakhilyā maharṣayaḥ |
prakāśamānā dr̥śyantē sūryavarṇāstapasvinaḥ || 60 ||
ayaṁ sudarśanō dvīpaḥ purō yasya prakāśatē |
yasmiṁstējaśca cakṣuśca sarvaprāṇabhr̥tāmapi || 61 ||
śailasya tasya śr̥ṅgēṣu kandarēṣu vanēṣu ca |
rāvaṇaḥ saha vaidēhyā mārgitavyastatastataḥ || 62 ||
kāñcanasya ca śailasya sūryasya ca mahātmanaḥ |
āviṣṭā tējasā sandhyā pūrvā raktā prakāśatē || 63 ||
pūrvamētatkr̥taṁ dvāraṁ pr̥thivyā bhuvanasya ca |
sūryasyōdayanaṁ caiva pūrvā hyēṣā digucyatē || 64 ||
tasya śailasya pr̥ṣṭhēṣu nirjharēṣu guhāsu ca |
rāvaṇaḥ saha vaidēhyā mārgitavyastatastataḥ || 65 ||
tataḥ paramagamyā syāddik pūrvā tridaśāvr̥tā |
rahitā candrasūryābhyāmadr̥śyā timirāvr̥tā || 66 ||
śailēṣu tēṣu sarvēṣu kandarēṣu vanēṣu ca |
yē ca nōktā mayā dēśā vicēyā tēṣu jānakī || 67 ||
ētāvadvānaraiḥ śakyaṁ gantuṁ vānarapuṅgavāḥ |
abhāskaramamaryādaṁ na jānīmastataḥ param || 68 ||
adhigamya tu vaidēhīṁ nilayaṁ rāvaṇasya ca |
māsē pūrṇē nivartadhvamudayaṁ prāpya parvatam || 69 ||
ūrdhvaṁ māsānna vastavyaṁ vasan vadhyō bhavēnmama |
siddhārthāḥ sannivartadhvamadhigamya ca maithilīm || 70 ||
mahēndrakāntāṁ vanaṣaṇḍamaṇḍitāṁ
diśaṁ caritvā nipuṇēna vānarāḥ |
avāpya sītāṁ raghuvaṁśajapriyāṁ
tatō nivr̥ttāḥ sukhinō bhaviṣyatha || 71 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē catvāriṁśaḥ sargaḥ || 40 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.