Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| tārāsamādhānam ||
tathā bruvāṇaṁ saumitriṁ pradīptamiva tējasā |
abravīllakṣmaṇaṁ tārā tārādhipanibhānanā || 1 ||
naivaṁ lakṣmaṇa vaktavyō nāyaṁ paruṣamarhati |
harīṇāmīśvaraḥ śrōtuṁ tava vaktrādviśēṣataḥ || 2 ||
naivākr̥tajñaḥ sugrīvō na śaṭhō nāpi dāruṇaḥ |
naivānr̥takathō vīra na jihmaśca kapīśvaraḥ || 3 ||
upakāraṁ kr̥taṁ vīrō nāpyayaṁ vismr̥taḥ kapiḥ |
rāmēṇa vīra sugrīvō yadanyairduṣkaraṁ raṇē || 4 ||
rāmaprasādātkīrtiṁ ca kapirājyaṁ ca śāśvatam |
prāptavāniha sugrīvō rumāṁ māṁ ca parantapa || 5 ||
suduḥkhaṁ śayitaḥ pūrvaṁ prāpyēdaṁ sukhamuttamam |
prāptakālaṁ na jānītē viśvāmitrō yathā muniḥ || 6 ||
ghr̥tācyāṁ kila saṁsaktō daśa varṣāṇi lakṣmaṇa |
ahō:’manyata dharmātmā viśvāmitrō mahāmuniḥ || 7 ||
sa hi prāptaṁ na jānītē kālaṁ kālavidāṁ varaḥ |
viśvāmitrō mahātējāḥ kiṁ punaryaḥ pr̥thagjanaḥ || 8 ||
dēhadharmaṁ gatasyāsya pariśrāntasya lakṣmaṇa |
avitr̥ptasya kāmēṣu kāmaṁ kṣantumihārhasi || 9 ||
na ca rōṣavaśaṁ tāta gantumarhasi lakṣmaṇa |
niścayārthamavijñāya sahasā prākr̥tō yathā || 10 ||
sattvayuktā hi puruṣāstvadvidhāḥ puruṣarṣabha |
avimr̥śya na rōṣasya sahasā yānti vaśyatām || 11 ||
prasādayē tvāṁ dharmajña sugrīvārthē samāhitā |
mahān rōṣasamutpannaḥ saṁrambhastyajyatāmayam || 12 ||
rumāṁ māṁ kapirājyaṁ ca dhanadhānyavasūni ca |
rāmapriyārthaṁ sugrīvastyajēditi matirmama || 13 ||
samānēṣyati sugrīvaḥ sītayā saha rāghavam |
śaśāṅkamiva rōhiṇyā nihatvā rāvaṇaṁ raṇē || 14 ||
śatakōṭisahasrāṇi laṅkāyāṁ kila rākṣasāḥ |
ayutāni ca ṣaṭtriṁśatsahasrāṇi śatāni ca || 15 ||
ahatvā tāṁśca durdharṣān rākṣasān kāmarūpiṇaḥ |
na śakyō rāvaṇō hantuṁ yēna sā maithilī hr̥tā || 16 ||
tē na śakyā raṇē hantumasahāyēna lakṣmaṇa |
rāvaṇaḥ krūrakarmā ca sugrīvēṇa viśēṣataḥ || 17 ||
ēvamākhyātavān vālī sa hyabhijñō harīśvaraḥ |
āgamastu na mē vyaktaḥ śravaṇāttadbravīmyaham || 18 ||
tvatsahāyanimittaṁ vai prēṣitā haripuṅgavāḥ |
ānētuṁ vānarān yuddhē subahūn hariyūthapān || 19 ||
tāṁśca pratīkṣamāṇō:’yaṁ vikrāntān sumahābalān |
rāghavasyārthasiddhyarthaṁ na niryāti harīśvaraḥ || 20 ||
kr̥tā:’tra saṁsthā saumitrē sugrīvēṇa yathā purā |
adya tairvānaraiḥ sarvairāgantavyaṁ mahābalaiḥ || 21 ||
r̥kṣakōṭisahasrāṇi gōlāṅgūlaśatāni ca |
adya tvāmupayāsyanti jahi kōpamarindama |
kōṭyō:’nēkāstu kākutstha kapīnāṁ dīptatējasām || 22 ||
tava hi mukhamidaṁ nirīkṣya kōpāt
kṣatajanibhē nayanē nirīkṣamāṇāḥ |
harivaravanitā na yānti śāntiṁ
prathamabhayasya hi śaṅkitāḥ sma sarvāḥ || 23 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē pañcatriṁśaḥ sargaḥ || 35 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.