Kishkindha Kanda Sarga 35 – kiṣkindhākāṇḍa pañcatriṁśaḥ sargaḥ (35)


|| tārāsamādhānam ||

tathā bruvāṇaṁ saumitriṁ pradīptamiva tējasā |
abravīllakṣmaṇaṁ tārā tārādhipanibhānanā || 1 ||

naivaṁ lakṣmaṇa vaktavyō nāyaṁ paruṣamarhati |
harīṇāmīśvaraḥ śrōtuṁ tava vaktrādviśēṣataḥ || 2 ||

naivākr̥tajñaḥ sugrīvō na śaṭhō nāpi dāruṇaḥ |
naivānr̥takathō vīra na jihmaśca kapīśvaraḥ || 3 ||

upakāraṁ kr̥taṁ vīrō nāpyayaṁ vismr̥taḥ kapiḥ |
rāmēṇa vīra sugrīvō yadanyairduṣkaraṁ raṇē || 4 ||

rāmaprasādātkīrtiṁ ca kapirājyaṁ ca śāśvatam |
prāptavāniha sugrīvō rumāṁ māṁ ca parantapa || 5 ||

suduḥkhaṁ śayitaḥ pūrvaṁ prāpyēdaṁ sukhamuttamam |
prāptakālaṁ na jānītē viśvāmitrō yathā muniḥ || 6 ||

ghr̥tācyāṁ kila saṁsaktō daśa varṣāṇi lakṣmaṇa |
ahō:’manyata dharmātmā viśvāmitrō mahāmuniḥ || 7 ||

sa hi prāptaṁ na jānītē kālaṁ kālavidāṁ varaḥ |
viśvāmitrō mahātējāḥ kiṁ punaryaḥ pr̥thagjanaḥ || 8 ||

dēhadharmaṁ gatasyāsya pariśrāntasya lakṣmaṇa |
avitr̥ptasya kāmēṣu kāmaṁ kṣantumihārhasi || 9 ||

na ca rōṣavaśaṁ tāta gantumarhasi lakṣmaṇa |
niścayārthamavijñāya sahasā prākr̥tō yathā || 10 ||

sattvayuktā hi puruṣāstvadvidhāḥ puruṣarṣabha |
avimr̥śya na rōṣasya sahasā yānti vaśyatām || 11 ||

prasādayē tvāṁ dharmajña sugrīvārthē samāhitā |
mahān rōṣasamutpannaḥ saṁrambhastyajyatāmayam || 12 ||

rumāṁ māṁ kapirājyaṁ ca dhanadhānyavasūni ca |
rāmapriyārthaṁ sugrīvastyajēditi matirmama || 13 ||

samānēṣyati sugrīvaḥ sītayā saha rāghavam |
śaśāṅkamiva rōhiṇyā nihatvā rāvaṇaṁ raṇē || 14 ||

śatakōṭisahasrāṇi laṅkāyāṁ kila rākṣasāḥ |
ayutāni ca ṣaṭtriṁśatsahasrāṇi śatāni ca || 15 ||

ahatvā tāṁśca durdharṣān rākṣasān kāmarūpiṇaḥ |
na śakyō rāvaṇō hantuṁ yēna sā maithilī hr̥tā || 16 ||

tē na śakyā raṇē hantumasahāyēna lakṣmaṇa |
rāvaṇaḥ krūrakarmā ca sugrīvēṇa viśēṣataḥ || 17 ||

ēvamākhyātavān vālī sa hyabhijñō harīśvaraḥ |
āgamastu na mē vyaktaḥ śravaṇāttadbravīmyaham || 18 ||

tvatsahāyanimittaṁ vai prēṣitā haripuṅgavāḥ |
ānētuṁ vānarān yuddhē subahūn hariyūthapān || 19 ||

tāṁśca pratīkṣamāṇō:’yaṁ vikrāntān sumahābalān |
rāghavasyārthasiddhyarthaṁ na niryāti harīśvaraḥ || 20 ||

kr̥tā:’tra saṁsthā saumitrē sugrīvēṇa yathā purā |
adya tairvānaraiḥ sarvairāgantavyaṁ mahābalaiḥ || 21 ||

r̥kṣakōṭisahasrāṇi gōlāṅgūlaśatāni ca |
adya tvāmupayāsyanti jahi kōpamarindama |
kōṭyō:’nēkāstu kākutstha kapīnāṁ dīptatējasām || 22 ||

tava hi mukhamidaṁ nirīkṣya kōpāt
kṣatajanibhē nayanē nirīkṣamāṇāḥ |
harivaravanitā na yānti śāntiṁ
prathamabhayasya hi śaṅkitāḥ sma sarvāḥ || 23 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē pañcatriṁśaḥ sargaḥ || 35 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed