Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sugrīvatarjanam ||
tamapratihataṁ kruddhaṁ praviṣṭaṁ puruṣarṣabham |
sugrīvō lakṣmaṇaṁ dr̥ṣṭvā babhūva vyathitēndriyaḥ || 1 ||
kruddhaṁ niḥśvasamānaṁ taṁ pradīptamiva tējasā |
bhrāturvyasanasantaptaṁ dr̥ṣṭvā daśarathātmajam || 2 ||
utpapāta hariśrēṣṭhō hitvā sauvarṇamāsanam |
mahānmahēndrasya yathā svalaṅkr̥ta iva dhvajaḥ || 3 ||
utpatantamanūtpētū rumāprabhr̥tayaḥ striyaḥ |
sugrīvaṁ gaganē pūrṇacandraṁ tārāgaṇā iva || 4 ||
saṁraktanayanaḥ śrīmān vicacāla kr̥tāñjaliḥ |
babhūvāvasthitastatra kalpavr̥kṣō mahāniva || 5 ||
rumādvitīyaṁ sugrīvaṁ nārīmadhyagataṁ sthitam |
abravīllakṣmaṇaḥ kruddhaḥ satāraṁ śaśinaṁ yathā || 6 ||
sattvābhijanasampannaḥ sānukrōśō jitēndriyaḥ |
kr̥tajñaḥ satyavādī ca rājā lōkē mahīyatē || 7 ||
yastu rājā sthitē:’dharmē mitrāṇāmupakāriṇām |
mithyā pratijñāṁ kurutē kō nr̥śaṁsatarastataḥ || 8 ||
śatamaśvānr̥tē hanti sahasraṁ tu gavānr̥tē |
ātmānaṁ svajanaṁ hanti puraṣaḥ puruṣānr̥tē || 9 ||
pūrvaṁ kr̥tārthō mitrāṇāṁ na tatpratikarōti yaḥ |
kr̥taghnaḥ sarvabhūtānāṁ sa vadhyaḥ plavagēśvara || 10 ||
gītō:’yaṁ brahmaṇā ślōkaḥ sarvalōkanamaskr̥taḥ |
dr̥ṣṭvā kr̥taghnaṁ kruddhēna taṁ nibōdha plavaṅgama || 11 ||
brahmaghnē ca surāpē ca cōrē bhagnavratē tathā |
niṣkr̥tirvihitā sadbhiḥ kr̥taghnē nāsti niṣkr̥tiḥ || 12 ||
anāryastvaṁ kr̥taghnaśca mithyāvādī ca vānara |
pūrvaṁ kr̥tārthō rāmasya na tatpratikarōṣi yat || 13 ||
nanu nāma kr̥tārthēna tvayā rāmasya vānara |
sītāyā mārgaṇē yatnaḥ kartavyaḥ kr̥tamicchatā || 14 ||
sa tvaṁ grāmyēṣu bhōgēṣu saktō mithyāpratiśravaḥ |
na tvāṁ rāmō vijānītē sarpaṁ maṇḍūkarāviṇam || 15 ||
mahābhāgēna rāmēṇa pāpaḥ karuṇavēdinā |
harīṇāṁ prāpitō rājyaṁ tvaṁ durātmā mahātmanā || 16 ||
kr̥taṁ cēnnābhijānīṣē rāmasyākliṣṭakarmaṇaḥ |
sadyastvaṁ niśitairbāṇairhatō drakṣyasi vālinam || 17 ||
na ca saṅkucitaḥ panthā yēna vālī hatō gataḥ |
samayē tiṣṭha sugrīva mā vālipathamanvagāḥ || 18 ||
na nūnamikṣvākuvarasya kārmuka-
-cyutān śarān paśyasi vajrasannibhān |
tataḥ sukhaṁ nāma niṣēvasē sukhī
na rāmakāryaṁ manasā:’pyavēkṣasē || 19 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē catustriṁśaḥ sargaḥ || 34 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.