Kishkindha Kanda Sarga 33 – kiṣkindhākāṇḍa trayastriṁśaḥ sargaḥ (33)


|| tārāsāntvavacanam ||

atha pratisamādiṣṭō lakṣmaṇaḥ paravīrahā |
pravivēśa guhāṁ ramyāṁ kiṣkindhāṁ rāmaśāsanāt || 1 ||

dvārasthā harayastatra mahākāyā mahābalāḥ |
babhūvurlakṣmaṇaṁ dr̥ṣṭvā sarvē prāñjalayaḥ sthitāḥ || 2 ||

niḥśvasantaṁ tu taṁ dr̥ṣṭvā kruddhaṁ daśarathātmajam |
babhūvurharayastrastā na cainaṁ paryavārayan || 3 ||

sa tāṁ ratnamayīṁ śrīmān divyāṁ puṣpitakānanām |
ramyāṁ ratnasamākīrṇāṁ dadarśa mahatīṁ guhām || 4 ||

harmyaprāsādasambādhāṁ nānāpaṇyōpaśōbhitām |
sarvakāmaphalairvr̥kṣaiḥ puṣpitairupaśōbhitām || 5 ||

dēvagandharvaputraiśca vānaraiḥ kāmarūpibhiḥ |
divyamālyāmbaradharaiḥ śōbhitāṁ priyadarśanaiḥ || 6 ||

candanāgarupadmānāṁ gandhaiḥ surabhigandhinām |
mairēyāṇāṁ madhūnāṁ ca sammōditamahāpathām || 7 ||

vindhyamērugiriprakhyaiḥ prāsādairupaśōbhitām |
dadarśa girinadyaśca vimalāstatra rāghavaḥ || 8 ||

aṅgadasya gr̥haṁ ramyaṁ maindasya dvividasya ca |
gavayasya gavākṣasya gajasya śarabhasya ca || 9 ||

vidyunmālēśca sampātēḥ sūryākṣasya hanūmataḥ |
vīrabāhōḥ subāhōśca nalasya ca mahātmanaḥ || 10 ||

kumudasya suṣēṇasya tārajāmbavatōstathā |
dadhivaktrasya nīlasya supāṭalasunētrayōḥ || 11 ||

ētēṣāṁ kapimukhyānāṁ rājamārgē mahātmanām |
dadarśa gr̥hamukhyāni mahāsārāṇi lakṣmaṇaḥ || 12 ||

pāṇḍurābhraprakāśāni divyamālyayutāni ca |
prabhūtadhanādhānyāni strīratnaiḥ śōbhitāni ca || 13 ||

pāṇḍurēṇa tu sālēna parikṣiptaṁ durāsadam |
vānarēndragr̥haṁ ramyaṁ mahēndrasadanōpamam || 14 ||

śuklaiḥ prāsādaśikharaiḥ kailāsaśikharōpamaiḥ |
sarvakāmaphalairvr̥kṣaiḥ puṣpitairupaśōbhitam || 15 ||

mahēndradattaiḥ śrīmadbhirnīlajīmūtasannibhaiḥ |
divyapuṣpaphalairvr̥kṣaiḥ śītacchāyairmanōharaiḥ || 16 ||

haribhiḥ saṁvr̥tadvāraṁ balibhiḥ śastrapāṇibhiḥ |
divyamālyāvr̥taṁ śubhraṁ taptakāñcanatōraṇam || 17 ||

sugrīvasya gr̥haṁ ramyaṁ pravivēśa mahābalaḥ |
avāryamāṇaḥ saumitrirmahābhramiva bhāskaraḥ || 18 ||

sa sapta kakṣyā dharmātmā nānājanasamākulāḥ |
praviśya sumahadguptaṁ dadarśāntaḥpuraṁ mahat || 19 ||

haimarājataparyaṅkairbahubhiśca varāsanaiḥ |
mahārhāstaraṇōpētaistatra tatrōpaśōbhitam || 20 ||

praviśannēva satataṁ śuśrāva madhurasvaram |
tantrīgītasamākīrṇaṁ samagītapadākṣaram || 21 ||

bahvīśca vividhākārā rūpayauvanagarvitāḥ |
striyaḥ sugrīvabhavanē dadarśa sa mahābalaḥ || 22 ||

dr̥ṣṭvā:’bhijanasampannāścitramālyakr̥tasrajaḥ |
phalamālyakr̥tavyagrā bhūṣaṇōttamabhūṣitāḥ || 23 ||

nātr̥ptānnāpi cāvyagrānnānudāttaparicchadān |
sugrīvānucarāṁścāpi lakṣayāmāsa lakṣmaṇaḥ || 24 ||

kūjitaṁ nūpurāṇāṁ ca kāñcīnāṁ ninadaṁ tathā |
sanniśamya tataḥ śrīmān saumitrirlajjitō:’bhavat || 25 ||

rōṣavēgaprakupitaḥ śrutvā cābharaṇasvanam |
cakāra jyāsvanaṁ vīrō diśaḥ śabdēna pūrayan || 26 ||

cāritrēṇa mahābāhurapakr̥ṣṭaḥ sa lakṣmaṇaḥ |
tasthāvēkāntamāśritya rāmaśōkasamanvitaḥ || 27 ||

tēna cāpasvanēnātha sugrīvaḥ plavagādhipaḥ |
vijñāyā:’:’gamanaṁ trastaḥ sañcacāla varāsanāt || 28 ||

aṅgadēna yathā mahyaṁ purastātprativēditam |
suvyaktamēṣa samprāptaḥ saumitrirbhrātr̥vatsalaḥ || 29 ||

aṅgadēna samākhyātaṁ jyāsvanēna ca vānaraḥ |
bubudhē lakṣmaṇaṁ prāptaṁ mukhaṁ cāsya vyaśuṣyata || 30 ||

tatastārāṁ hariśrēṣṭhaḥ sugrīvaḥ priyadarśanām |
uvāca hitamavyagrastrāsasambhrāntamānasaḥ || 31 ||

kinnu tatkāraṇaṁ subhru prakr̥tyā mr̥dumānasaḥ |
sarōṣa iva samprāptō yēnāyaṁ rāghavānujaḥ || 32 ||

kiṁ paśyasi kumārasya rōṣasthānamaninditē |
na khalvakāraṇē kōpamāharēnnarasattamaḥ || 33 ||

yadasya kr̥tamasmābhirbudhyasē kiñcidapriyam |
tadbuddhyā sampradhāryāśu kṣipramarhasi bhāṣitum || 34 ||

athavā svayamēvainaṁ draṣṭumarhasi bhāmini |
vacanaiḥ sāntvayuktaiśca prasādayitumarhasi || 35 ||

tvaddarśanaviśuddhātmā na sa kōpaṁ kariṣyati |
na hi strīṣu mahātmānaḥ kvacitkurvanti dāruṇam || 36 ||

tvayā sāntvairupakrāntaṁ prasannēndriyamānasam |
tataḥ kamalapatrākṣaṁ drakṣyāmyahamarindamam || 37 ||

sā praskhalantī madavihvalākṣī
pralambakāñcīguṇahēmasūtrā |
sulakṣaṇā lakṣmaṇasannidhānaṁ
jagāma tārā namitāṅgayaṣṭiḥ || 38 ||

sa tāṁ samīkṣyaiva harīśapatnīṁ
tasthāvudāsīnatayā mahātmā |
avāṅmukhō:’bhūnmanujēndraputraḥ
strīsannikarṣādvinivr̥ttakōpaḥ || 39 ||

sā pānayōgādvinivr̥ttalajjā
dr̥ṣṭiprasādācca narēndrasūnōḥ |
uvāca tārā praṇayapragalbhaṁ
vākyaṁ mahārthaṁ parisāntvapūrvam || 40 ||

kiṁ kōpamūlaṁ manujēndraputra
kastē na santiṣṭhati vāṅnidēśē |
kaḥ śuṣkavr̥kṣaṁ vanamāpatantaṁ
davāgnimāsīdati nirviśaṅkaḥ || 41 ||

sa tasyā vacanaṁ śrutvā sāntvapūrvamaśaṅkitam |
bhūyaḥ praṇayadr̥ṣṭārthaṁ lakṣmaṇō vākyamabravīt || 42 ||

kimayaṁ kāmavr̥ttastē luptadharmārthasaṅgrahaḥ |
bhartā bhartr̥hitē yuktē na cainamavabudhyasē || 43 ||

na cintayati rājyārthaṁ nāsmān śōkaparāyaṇān |
sāmātyapariṣattārē pānamēvōpasēvatē || 44 ||

sa māsāṁścaturaḥ kr̥tvā pramāṇaṁ plavagēśvaraḥ |
vyatītāṁstānmadavyagrō viharannāvabudhyatē || 45 ||

na hi dharmārthasiddhyarthaṁ pānamēvaṁ praśasyatē |
pānādarthaśca dharmaśca kāmaśca parihīyatē || 46 ||

dharmalōpō mahāṁstāvatkr̥tē hyapratikurvataḥ |
arthalōpaśca mitrasya nāśē guṇavatō mahān || 47 ||

mitraṁ hyarthaguṇaśrēṣṭhaṁ satyadharmaparāyaṇam |
taddvayaṁ tu parityaktaṁ na tu dharmē vyavasthitam || 48 ||

tadēvaṁ prastutē kāryē kāryamasmābhiruttaram |
yatkāryaṁ kāryatattvajñē tadudāhartumarhasi || 49 ||

sā tasya dharmārthasamādhiyuktaṁ
niśamya vākyaṁ madhurasvabhāvam |
tārā gatārthē manujēndrakāryē
viśvāsayuktaṁ tamuvāca bhūyaḥ || 50 ||

na kōpakālaḥ kṣitipālaputra
na cātikōpaḥ svajanē vidhēyaḥ |
tvadarthakāmasya janasya tasya
pramādamapyarhasi vīra sōḍhum || 51 ||

kōpaṁ kathaṁ nāma guṇaprakr̥ṣṭaḥ
kumāra kuryādapakr̥ṣṭasattvē |
kastvadvidhaḥ kōpavaśaṁ hi gacchē-
-tsattvāvaruddhastapasaḥ prasūtiḥ || 52 ||

jānāmi rōṣaṁ harivīrabandhō-
-rjānāmi kāryasya ca kālasaṅgam |
jānāmi kāryaṁ tvayi yatkr̥taṁ na-
-staccāpi jānāmi yadatra kāryam || 53 ||

taccāpi jānāmi yathā:’viṣahyaṁ
balaṁ naraśrēṣṭha śarīrajasya |
jānāmi yasmiṁśca janē:’vabaddhaṁ
kāmēna sugrīvamasaktamadya || 54 ||

na kāmatantrē tava buddhirasti
tvaṁ vai yathā manyuvaśaṁ prapannaḥ |
na dēśakālau hi na cārthadharmā-
-vapēkṣatē kāmaratirmanuṣyaḥ || 55 ||

taṁ kāmavr̥ttaṁ mama sannikr̥ṣṭaṁ
kāmābhiyōgācca nivr̥ttalajjam |
kṣamasva tāvatparavīrahanta-
-stvadbhrātaraṁ vānaravaṁśanātham || 56 ||

maharṣayō dharmatapōbhikāmāḥ
kāmānukāmāḥ pratibaddhamōhāḥ |
ayaṁ prakr̥tyā capalaḥ kapistu
kathaṁ na sajjēta sukhēṣu rājā || 57 ||

ityēvamuktvā vacanaṁ mahārthaṁ
sā vānarī lakṣmaṇamapramēyam |
punaḥ sakhēlaṁ madavihvalaṁ ca
bharturhitaṁ vākyamidaṁ babhāṣē || 58 ||

udyōgastu cirājñaptaḥ sugravēṇa narōttama |
kāmasyāpi vidhēyēna tavārthapratisādhanē || 59 ||

āgatā hi mahāvīryā harayaḥ kāmarūpiṇaḥ |
kōṭīśatasahasrāṇi nānānaganivāsinaḥ || 60 ||

tadāgaccha mahābāhō cāritraṁ rakṣitaṁ tvayā |
acchalaṁ mitrabhāvēna satāṁ dārāvalōkanam || 61 ||

tārayā cābhyanujñātastvarayā cāpi cōditaḥ |
pravivēśa mahābāhurabhyantaramarindamaḥ || 62 ||

tataḥ sugravamāsīnaṁ kāñcanē paramāsanē |
mahārhāstaraṇōpētē dadarśādityasannibham || 63 ||

divyābharaṇacitrāṅgaṁ divyarūpaṁ yaśasvinam |
divyamālyāmbaradharaṁ mahēndramiva durjayam || 64 ||

divyābharaṇamālyābhiḥ pramadābhiḥ samāvr̥tam |
saṁrabdhatararaktākṣō babhūvāntakasannibhaḥ || 65 ||

rumāṁ tu vīraḥ parirabhya gāḍhaṁ
varāsanasthō varahēmavarṇaḥ |
dadarśa saumitrimadīnasattvaṁ
viśālanētraḥ suviśālanētram || 66 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē trayastriṁśaḥ sargaḥ || 33 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed