Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vālivadhasamarthanam ||
ityuktaḥ praśritaṁ vākyaṁ dharmārthasahitaṁ hitam |
paruṣaṁ vālinā rāmō nihatēna vicētasā || 1 ||
taṁ niṣprabhamivādityaṁ muktatōyamivāmbudam |
uktavākyaṁ hariśrēṣṭhamupaśāntamivānalam || 2 ||
dharmārthaguṇasampannaṁ harīśvaramanuttamam |
adhikṣiptastadā rāmaḥ paścādvālinamabravīt || 3 ||
dharmamarthaṁ ca kāmaṁ ca samayaṁ cāpi laukikam |
avijñāya kathaṁ bālyānmāmihādya vigarhasē || 4 ||
apr̥ṣṭvā buddhisampannān vr̥ddhānācāryasammatān |
saumya vānara cāpalyātkiṁ māṁ vaktumihēcchasi || 5 ||
ikṣvākūṇāmiyaṁ bhūmiḥ saśailavanakānanā |
mr̥gapakṣimanuṣyāṇāṁ nigrahapragrahāvapi || 6 ||
tāṁ pālayati dharmātmā bharataḥ satyavāgr̥juḥ |
dharmakāmārthatattvajñō nigrahānugrahē rataḥ || 7 ||
nayaśca vinayaścōbhau yasmin satyaṁ ca susthitam |
vikramaśca yathādr̥ṣṭaḥ sa rājā dēśakālavit || 8 ||
tasya dharmakr̥tādēśā vayamanyē ca pārthivāḥ |
carāmō vasudhāṁ kr̥tsnāṁ dharmasantānamicchavaḥ || 9 ||
tasminnr̥patiśārdūlē bharatē dharmavatsalē |
pālayatyakhilāṁ bhūmiṁ kaścarēddharmanigraham || 10 ||
tē vayaṁ dharmavibhraṣṭaṁ svadharmē paramē sthitāḥ |
bharatājñāṁ puraskr̥tya nigr̥hṇīmō yathāvidhi || 11 ||
tvaṁ tu saṅkliṣṭadharmā ca karmaṇā ca vigarhitaḥ |
kāmatantrapradhānaśca na sthitō rājavartmani || 12 ||
jyēṣṭhō bhrātā pitā caiva yaśca vidyāṁ prayacchati |
trayastē pitarō jñēyā dharmē pathi hi vartinaḥ || 13 ||
yavīyānātmanaḥ putraḥ śiṣyaścāpi guṇōditaḥ |
putravattē trayaścintyā dharmaścēdatra kāraṇam || 14 ||
sūkṣmaḥ paramadurjñēyaḥ satāṁ dharmaḥ plavaṅgama |
hr̥disthaḥ sarvabhūtānāmātmā vēda śubhāśubham || 15 ||
capalaścapalaiḥ sārdhaṁ vānarairakr̥tātmabhiḥ |
jātyandha iva jātyandhairmantrayan drakṣyasē nu kim || 16 ||
ahaṁ tu vyaktatāmasya vacanasya bravīmi tē |
na hi māṁ kēvalaṁ rōṣāttvaṁ vigarhitumarhasi || 17 ||
tadētatkāraṇaṁ paśya yadarthaṁ tvaṁ mayā hataḥ |
bhrāturvartasi bhāryāyāṁ tyaktvā dharmaṁ sanātanam || 18 ||
asya tvaṁ dharamāṇasya sugrīvasya mahātmanaḥ |
rumāyāṁ vartasē kāmāt snuṣāyāṁ pāpakarmakr̥t || 19 ||
tadvyatītasya tē dharmātkāmavr̥ttasya vānara |
bhrātr̥bhāryāvamarśē:’smin daṇḍō:’yaṁ pratipāditaḥ || 20 ||
na hi dharmaviruddhasya lōkavr̥ttādapēyuṣaḥ |
daṇḍādanyatra paśyāmi nigrahaṁ hariyūthapa || 21 ||
na hi tē marṣayē pāpaṁ kṣatriyō:’haṁ kulōdbhavaḥ |
aurasīṁ bhaginīṁ vāpi bhāryāṁ vāpyanujasya yaḥ || 22 ||
pracarēta naraḥ kāmāttasya daṇḍō vadhaḥ smr̥taḥ |
bharatastu mahīpālō vayaṁ cādēśavartinaḥ || 23 ||
tvaṁ tu dharmādatikrāntaḥ kathaṁ śakyamupēkṣitum |
gururdharmavyatikrāntaṁ prājñō dharmēṇa pālayan || 24 ||
bharataḥ kāmavr̥ttānāṁ nigrahē paryavasthitaḥ |
vayaṁ tu bharatādēśaṁ vidhiṁ kr̥tvā harīśvara || 25 ||
tvadvidhān bhinnamaryādān niyantuṁ paryavasthitāḥ |
sugrīvēṇa ca mē sakhyaṁ lakṣmaṇēna yathā tathā || 26 ||
dārarājyanimittaṁ ca niḥśrēyasi rataḥ sa mē |
pratijñā ca mayā dattā tadā vānarasannidhau || 27 ||
pratijñā ca kathaṁ śakyā madvidhēnānavēkṣitum |
tadēbhiḥ kāraṇaiḥ sarvairmahadbhirdharmasaṁhitaiḥ || 28 ||
śāsanaṁ tava yadyuktaṁ tadbhavānanumanyatām |
sarvathā dharma ityēva draṣṭavyastava nigrahaḥ || 29 ||
vayasyasyāpi kartavyaṁ dharmamēvānupaśyataḥ |
śakyaṁ tvayāpi tatkāryaṁ dharmamēvānupaśyatā || 30 ||
śrūyatē manunā gītau ślōkau cāritravatsalau |
gr̥hītau dharmakuśalaistattathā caritaṁ harē || 31 ||
rājabhirdhr̥tadaṇḍāstu kr̥tvā pāpāni mānavāḥ |
nirmalāḥ svargamāyānti santaḥ sukr̥tinō yathā || 32 ||
śāsanādvā vimōkṣādvā stēnaḥ stēyādvimucyatē |
rājā tvaśāsanpāpasya tadavāpnōti kilbiṣam || 33 ||
āryēṇa mama māndhātrā vyasanaṁ ghōramīpsitam |
śramaṇēna kr̥tē pāpē yathā pāpaṁ kr̥taṁ tvayā || 34 ||
anyairapi kr̥taṁ pāpaṁ pramattairvasudhādhipaiḥ |
prāyaścittaṁ ca kurvanti tēna tacchāmyatē rajaḥ || 35 ||
tadalaṁ paritāpēna dharmataḥ parikalpitaḥ |
vadhō vānaraśārdūla na vayaṁ svavaśē sthitāḥ || 36 ||
śr̥ṇu cāpyaparaṁ bhūyaḥ kāraṇaṁ haripuṅgava |
yacchrutvā hētumadvīra na manyuṁ kartumarhasi || 37 ||
na mē tatra manastāpō na manyurhariyūthapa |
vāgurābhiśca pāśaiśca kūṭaiśca vividhairnarāḥ || 38 ||
praticchannāśca dr̥śyāśca gr̥hṇanti subahūn mr̥gān |
pradhāvitānvā vitrastān visrabdhāṁścāpi niṣṭhitān || 39 ||
pramattānapramattānvā narā māṁsārthinō bhr̥śam |
vidhyanti vimukhāṁścāpi na ca dōṣō:’tra vidyatē || 40 ||
yānti rājarṣayaścātra mr̥gayāṁ dharmakōvidaḥ |
tasmāttvaṁ nihatō yuddhē mayā bāṇēna vānara || 41 ||
ayudhyanpratiyudhyanvā yasmācchākhāmr̥gō hyasi |
durlabhasya ca dharmasya jīvitasya śubhasya ca || 42 ||
rājānō vānaraśrēṣṭha pradātārō na saṁśayaḥ |
tānna hiṁsyānna cākrōśēnnākṣipēnnāpriyaṁ vadēt || 43 ||
dēvā manuṣyarūpēṇa carantyētē mahītalē |
tvaṁ tu dharmamavijñāya kēvalaṁ rōṣamāsthitaḥ || 44 ||
pradūṣayasi māṁ dharmē pitr̥paitāmahē sthitam |
ēvamuktastu rāmēṇa vālī pravyathitō bhr̥śam || 45 ||
na dōṣaṁ rāghavē dadhyau dharmē:’dhigataniścayaḥ |
pratyuvāca tatō rāmaṁ prāñjalirvānarēśvaraḥ || 46 ||
yattvamāttha naraśrēṣṭha tadēvaṁ nātra saṁśayaḥ |
prativaktuṁ prakr̥ṣṭē hi nāprakr̥ṣṭastu śaknuyāt || 47 ||
tadayuktaṁ mayā pūrvaṁ pramādāduktamapriyam |
tatrāpi khalu mē dōṣaṁ kartuṁ nārhasi rāghava || 48 ||
tvaṁ hi dr̥ṣṭārthatattvajñaḥ prajānāṁ ca hitē rataḥ |
kāryakāraṇasiddhau tē prasannā buddhiravyayā || 49 ||
māmapyagatadharmāṇaṁ vyatikrāntapuraskr̥tam |
dharmasaṁhitayā vācā dharmajña paripālaya || 50 ||
na tvātmānamahaṁ śōcē na tārāṁ na ca bāndhavān |
yathā putraṁ guṇaśrēṣṭhamaṅgadaṁ kanakāṅgadam || 51 ||
sa mamādarśanāddīnō bālyātprabhr̥ti lālitaḥ |
taṭāka iva pītāmburupaśōṣaṁ gamiṣyati || 52 ||
bālaścākr̥tabuddhiśca ēkaputraśca mē priyaḥ |
tārēyō rāma bhavatā rakṣaṇīyō mahābalaḥ || 53 ||
sugrīvē cāṅgadē caiva vidhatsva matimuttamām |
tvaṁ hi śāstā ca gōptā ca kāryākāryavidhau sthitaḥ || 54 ||
yā tē narapatē vr̥ttirbharatē lakṣmaṇē ca yā |
sugrīvē cāṅgadē rājaṁstāṁ tvamādhātumarhasi || 55 ||
maddōṣakr̥tadōṣāṁ tāṁ yathā tārāṁ tapasvinīm |
sugrīvō nāvamanyēta tathā:’vasthātumarhasi || 56 ||
tvayā hyanugr̥hītēna rājyaṁ śakyamupāsitum |
tvadvaśē vartamānēna tava cittānuvartinā || 57 ||
śakyaṁ divaṁ cārjayituṁ vasudhāṁ cāpi śāsitum |
tvattō:’haṁ vadhamākāṅkṣanvāryamāṇō:’pi tārayā || 58 ||
sugrīvēṇa saha bhrātrā dvandvayuddhamupāgataḥ |
ityuktvā sannatō rāmaṁ virarāma harīśvaraḥ || 59 ||
sa tamāśvāsayadrāmō vālinaṁ vyaktadarśanam |
sāmasampannayā vācā dharmatattvārthayuktayā || 60 ||
na santāpastvayā kārya ētadarthaṁ plavaṅgama |
na vayaṁ bhavatā cintyā nāpyātmā harisattama || 61 ||
vayaṁ bhavadviśēṣēṇa dharmataḥ kr̥taniścayāḥ |
daṇḍyē yaḥ pātayēddaṇḍaṁ daṇḍyō yaścāpi daṇḍyatē || 62 ||
kāryakāraṇasiddhārthāvubhau tau nāvasīdataḥ |
tadbhavān daṇḍasamyōgādasmādvigatakilbiṣaḥ || 63 ||
gataḥ svāṁ prakr̥tiṁ dharmyāṁ dharmadr̥ṣṭēna vartmanā |
tyaja śōkaṁ ca mōhaṁ ca bhayaṁ ca hr̥dayē sthitam || 64 ||
tvayā vidhānaṁ haryagrya na śakyamativartitum |
yathā tvayyaṅgadō nityaṁ vartatē vānarēśvara |
tathā vartēta sugrīvē mayi cāpi na saṁśayaḥ || 65 ||
sa tasya vākyaṁ madhuraṁ mahātmanaḥ
samāhitaṁ dharmapathānuvartinaḥ |
niśamya rāmasya raṇāvamardinō
vacaḥ suyuktaṁ nijagāda vānaraḥ || 66 ||
śarābhitaptēna vicētasā mayā
pradūṣitastvaṁ yadajānatā prabhō |
idaṁ mahēndrōpama bhīmavikrama
prasāditastvaṁ kṣama mē narēśvara || 67 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē aṣṭādaśaḥ sargaḥ || 18 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.