Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kabandhagrāhaḥ ||
kr̥tvaivamudakaṁ tasmai prasthitau rāmalakṣmaṇau |
avēkṣantau vanē sītāṁ paścimāṁ jagmaturdiśam || 1 ||
tau diśaṁ dakṣiṇāṁ gatvā śaracāpāsidhāriṇau |
aviprahatamaikṣvākau panthānaṁ pratijagmatuḥ || 2 ||
gulmairvr̥kṣaiśca bahubhirlatābhiśca pravēṣṭitam |
āvr̥taṁ sarvatō durgaṁ gahanaṁ ghōradarśanam || 3 ||
vyatikramya tu vēgēna vyālasiṁhaniṣēvitam |
subhīmaṁ tanmahāraṇyaṁ vyatiyātau mahābalau || 4 ||
tataḥ paraṁ janasthānāt trikrōśaṁ gamya rāghavau |
krauñcāraṇyaṁ viviśaturgahanaṁ tau mahaujasau || 5 ||
nānāmēghaghanaprakhyaṁ prahr̥ṣṭamiva sarvataḥ |
nānāpakṣigaṇairjuṣṭaṁ nānāvyālamr̥gairyutam || 6 ||
didr̥kṣamāṇau vaidēhīṁ tadvanaṁ tau vicikyatuḥ |
tatra tatrāvatiṣṭhantau sītāharaṇakarśitau || 7 ||
tataḥ pūrvēṇa tau gatvā trikrōśaṁ bhrātarau tadā |
krauñcāraṇyamatikramya mataṅgāśramamantarē || 8 ||
dr̥ṣṭvā tu tadvanaṁ ghōraṁ bahubhīmamr̥gadvijam |
nānāsattvasamākīrṇaṁ sarvaṁ gahanapādapam || 9 ||
dadr̥śātē tu tau tatra darīṁ daśarathātmajau |
pātālasamagambhīrāṁ tamasā nityasaṁvr̥tām || 10 ||
āsādya tau naravyāghrau daryāstasyā vidūrataḥ |
dadr̥śātē mahārūpāṁ rākṣasīṁ vikr̥tānanām || 11 ||
bhayadāmalpasattvānāṁ bībhatsāṁ raudradarśanām |
lambōdarīṁ tīkṣṇadaṁṣṭrāṁ karālāṁ paruṣatvacam || 12 ||
bhakṣayantīṁ mr̥gān bhīmān vikaṭāṁ muktamūrdhajām |
praikṣētāṁ tau tatastatra bhrātarau rāmalakṣmaṇau || 13 ||
sā samāsādya tau vīrau vrajantaṁ bhrāturagrataḥ |
ēhi raṁsyāvahētyuktvā samālambata lakṣmaṇam || 14 ||
uvāca cainaṁ vacanaṁ saumitrimupagūhya sā |
ahaṁ tvayōmukhī nāma lābhastē tvamasi priyaḥ || 15 ||
nātha parvatakūṭēṣu nadīnāṁ pulinēṣu ca |
āyuḥśēṣamimaṁ vīra tvaṁ mayā saha raṁsyasē || 16 ||
ēvamuktastu kupitaḥ khaḍgamuddhr̥tya lakṣmaṇaḥ |
karṇanāsau stanau cāsyā nicakartārisūdanaḥ || 17 ||
karṇanāsē nikr̥ttē tu visvaraṁ sā vinadya ca |
yathāgataṁ pradudrāva rākṣasī bhīmadarśanā || 18 ||
tasyāṁ gatāyāṁ gahanaṁ viśantau vanamōjasā |
āsēdaturamitraghnau bhrātarau rāmalakṣmaṇau || 19 ||
lakṣmaṇastu mahātējāḥ sattvavāñchīlavāñchuciḥ |
abravītprāñjalirvākyaṁ bhrātaraṁ dīptatējasam || 20 ||
spandatē mē dr̥ḍhaṁ bāhurudvignamiva mē manaḥ |
prāyaśaścāpyaniṣṭāni nimittānyupalakṣayē || 21 ||
tasmātsajjībhavārya tvaṁ kuruṣva vacanaṁ hitam |
mamaiva hi nimittāni sadyaḥ śaṁsanti sambhramam || 22 ||
ēṣa vañculakō nāma pakṣī paramadāruṇaḥ |
āvayōrvijayaṁ yuddhē śaṁsanniva vinardati || 23 ||
tayōranvēṣatōrēvaṁ sarvaṁ tadvanamōjasā |
sañjajñē vipulaḥ śabdaḥ prabhañjanniva tadvanam || 24 ||
saṁvēṣṭitamivātyarthaṁ gaganaṁ mātariśvanā |
vanasya tasya śabdō:’bhūddivamāpūrayanniva || 25 ||
taṁ śabdaṁ kāṅkṣamāṇastu rāmaḥ kakṣē sahānujaḥ |
dadarśa sumahākāyaṁ rākṣasaṁ vipulōrasam || 26 ||
āsēdatustatastatra tāvubhau pramukhē sthitam |
vivr̥ddhamaśirōgrīvaṁ kabandhamudarēmukham || 27 ||
rōmabhirnicitaistīkṣṇairmahāgirimivōcchritam |
nīlamēghanibhaṁ raudraṁ mēghastanitaniḥsvanam || 28 ||
agnijvālānikāśēna lalāṭasthēna dīpyatā |
mahāpakṣmēṇa piṅgēna vipulēnāyatēna ca || 29 ||
ēkēnōrasi ghōrēṇa nayanēnāśudarśinā |
mahādaṁṣṭrōpapannaṁ taṁ lēlihānaṁ mahāmukham || 30 ||
bhakṣayantaṁ mahāghōrānr̥kṣasiṁhamr̥gadvipān |
ghōrau bhujau vikurvāṇamubhau yōjanamāyatau || 31 ||
karābhyāṁ vividhān gr̥hya r̥kṣān pakṣigaṇān mr̥gān |
ākarṣantaṁ vikarṣantamanēkān mr̥gayūthapān || 32 ||
sthitamāvr̥tya panthānaṁ tayōrbhrātrōḥ prapannayōḥ |
atha tau samabhikramya krōśamātrē dadarśatuḥ || 33 ||
mahāntaṁ dāruṇaṁ bhīmaṁ kabandhaṁ bhujasaṁvr̥tam |
kabandhamiva saṁsthānādatighōrapradarśanam || 34 ||
sa mahābāhuratyarthaṁ prasārya vipulau bhūjau |
jagrāha sahitāvēva rāghavau pīḍayan balāt || 35 ||
khaḍginau dr̥ḍhadhanvānau tigmatējōvapurdharau |
bhrātarau vivaśaṁ prāptau kr̥ṣyamāṇau mahābalau || 36 ||
tatra dhairyēṇa śūrastu rāghavō naiva vivyathē |
bālyādanāśrayatvācca lakṣmaṇastvativivyathē || 37 ||
uvāca ca viṣaṇṇaḥ san rāghavaṁ rāghavānujaḥ |
paśya māṁ vīra vivaśaṁ rākṣasasya vaśaṁ gatam || 38 ||
mayaikēna viniryuktaḥ parimuñcasva rāghava |
māṁ hi bhūtabaliṁ dattvā palāyasva yathāsukham || 39 ||
adhigantā:’si vaidēhīmacirēṇēti mē matiḥ |
pratilabhya ca kākutstha pitr̥paitāmahīṁ mahīm || 40 ||
tatra māṁ rāma rājyasthaḥ smartumarhisi sarvadā |
lakṣmaṇēnaivamuktastu rāmaḥ saumitrimabravīt || 41 ||
mā sma trāsaṁ kr̥thā vīra na hi tvādr̥gviṣīdati |
ētasminnantarē krūrō bhrātarau rāmalakṣmaṇau || 42 ||
papraccha ghananirghōṣaḥ kabandhō dānavōttamaḥ |
kau yuvāṁ vr̥ṣabhaskandhau mahākhaḍgadhanurdharau || 43 ||
ghōraṁ dēśamimaṁ prāptau mama bhakṣāvupasthitau |
vadataṁ kāryamiha vāṁ kimarthaṁ cāgatau yuvām || 44 ||
imaṁ dēśamanuprāptau kṣudhārtasyēha tiṣṭhataḥ |
sabāṇacāpakhaḍgau ca tīkṣṇaśr̥ṅgāvivarṣabhau || 45 ||
mamāsyamanusamprāptau durlabhaṁ jīvitaṁ punaḥ |
tasya tadvacanaṁ śrutvā kabandhasya durātmanaḥ || 46 ||
uvāca lakṣmaṇaṁ rāmō mukhēna pariśuṣyatā |
kr̥cchrāt kr̥cchrataraṁ prāpya dāruṇaṁ satyavikrama || 47 ||
vyasanaṁ jīvitāntāya prāptamaprāpya tāṁ priyām |
kālasya sumahadvīryaṁ sarvabhūtēṣu lakṣmaṇa || 48 ||
tvāṁ ca māṁ ca naravyāghra vyasanaiḥ paśya mōhitau |
nātibhārō:’sti daivasya sarvabhūtēṣu lakṣaṇa || 49 ||
śūrāśca balavantaśca kr̥tāstrāśca raṇājirē |
kālābhipannāḥ sīdanti yathā vālukasētavaḥ || 50 ||
iti bruvāṇō dr̥ḍhasatyavikramō
mahāyaśā dāśarathiḥ pratāpavān |
avēkṣya saumitrimudagrapauruṣaṁ
sthirāṁ tadā svāṁ matimātmanā:’karōt || 51 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ēkōnasaptatitamaḥ sargaḥ || 69 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.