Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
brahmōvāca |
nāmabhiḥ saṁstutō dēvō yairarkaḥ parituṣyati |
tāni tē kīrtayāmyēṣa yathāvadanupūrvaśaḥ || 1 ||
namaḥ sūryāya nityāya ravayē kāryabhānavē |
bhāskarāya mataṅgāya mārtaṇḍāya vivasvatē || 2 ||
ādityāyādidēvāya namastē raśmimālinē |
divākarāya dīptāya agnayē mihirāya ca || 3 ||
prabhākarāya mitrāya namastē:’ditisambhava |
namō gōpatayē nityaṁ diśāṁ ca patayē namaḥ || 4 ||
namō dhātrē vidhātrē ca aryamṇē varuṇāya ca |
pūṣṇē bhagāya mitrāya parjanyāyāṁśavē namaḥ || 5 ||
namō hitakr̥tē nityaṁ dharmāya tapanāya ca |
harayē haritāśvāya viśvasya patayē namaḥ || 6 ||
viṣṇavē brahmaṇē nityaṁ tryambakāya tathātmanē |
namastē saptalōkēśa namastē saptasaptayē || 7 ||
ēkasmai hi namastubhyamēkacakrarathāya ca |
jyōtiṣāṁ patayē nityaṁ sarvaprāṇabhr̥tē namaḥ || 8 ||
hitāya sarvabhūtānāṁ śivāyārtiharāya ca |
namaḥ padmaprabōdhāya namō dvādaśamūrtayē || 9 || [vēdādimūrtayē]
kavijāya namastubhyaṁ namastārāsutāya ca |
bhīmajāya namastubhyaṁ pāvakāya ca vai namaḥ || 10 ||
dhiṣaṇāya namō nityaṁ namaḥ kr̥ṣṇāya nityadā |
namō:’stvaditiputrāya namō lakṣyāya nityaśaḥ || 11 ||
ētānyādityanāmāni mayā prōktāni vai purā |
ārādhanāya dēvasya sarvakāmēna suvrata || 12 ||
sāyaṁ prātaḥ śucirbhūtvā yaḥ paṭhētsusamāhitaḥ |
sa prāpnōtyakhilān kāmān yathāhaṁ prāptavān purā || 13 ||
prasādāttasya dēvasya bhāskarasya mahātmanaḥ |
śrīkāmaḥ śriyamāpnōti dharmārthī dharmamāpnuyāt || 14 ||
āturō mucyatē rōgādbaddhō mucyēta bandhanāt |
rājyārthī rājyamāpnōti kāmārthī kāmamāpnuyāt || 15 ||
ētajjapyaṁ rahasyaṁ ca sandhyōpāsanamēva ca |
ētēna japamātrēṇa naraḥ pāpāt pramucyatē || 16 ||
iti śrībhaviṣyamahāpurāṇē brāhmē parvaṇi saptamīkalpē brahmaprōkta sūrya nāma varṇanaṁ nāmaikasaptatitamō:’dhyāyaḥ ||
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.