Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrībudhastōtramahāmantrasya vasiṣṭha r̥ṣiḥ, anuṣṭup chandaḥ, budhō dēvatā, budha prītyarthē japē viniyōgaḥ ||
dhyānam –
bhujaiścaturbhirvaradābhayāsi-
-gadaṁ vahantaṁ sumukhaṁ praśāntam |
pītaprabhaṁ candrasutaṁ surēḍhyaṁ
siṁhē niṣaṇṇaṁ budhamāśrayāmi ||
atha stōtram –
pītāmbaraḥ pītavapuḥ pītadhvajarathasthitaḥ |
pīyūṣaraśmitanayaḥ pātu māṁ sarvadā budhaḥ || 1 ||
siṁhavāhaṁ siddhanutaṁ saumyaṁ saumyaguṇānvitam |
sōmasūnuṁ surārādhyaṁ sarvadaṁ saumyamāśrayē || 2 ||
budhaṁ buddhipradātāraṁ bāṇabāṇāsanōjjvalam |
bhadrapradaṁ bhītiharaṁ bhaktapālanamāśrayē || 3 ||
ātrēyagōtrasañjātamāśritārtinivāraṇam |
āditēyakulārādhyamāśusiddhidamāśrayē || 4 ||
kalānidhitanūjātaṁ karuṇārasavāridhim |
kalyāṇadāyinaṁ nityaṁ kanyārāśyadhipaṁ bhajē || 5 ||
mandasmitamukhāmbhōjaṁ manmathāyutasundaram |
mithunādhīśamanaghaṁ mr̥gāṅkatanayaṁ bhajē || 6 ||
caturbhujaṁ cārurūpaṁ carācarajagatprabhum |
carmakhaḍgadharaṁ vandē candragrahatanūbhavam || 7 ||
pañcāsyavāhanagataṁ pañcapātakanāśanam |
pītagandhaṁ pītamālyaṁ budhaṁ budhanutaṁ bhajē || 8 ||
budhastōtramidaṁ guhyaṁ vasiṣṭhēnōditaṁ purā |
yaḥ paṭhēcchr̥ṇūyādvāpi sarvābhīṣṭamavāpnuyāt || 9 ||
iti śrī budha stōtram |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.