Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīmān vēṅkaṭanāthāryaḥ kavitārkikakēsarī |
vēdāntācāryavaryō mē sannidhattāṁ sadāhr̥di ||
namaḥ pannaganaddhāya vaikuṇṭhavaśavartinē |
śrutisindhusudhōtpādamandarāya garutmatē ||
garuḍamakhilavēdanīḍādhirūḍhaṁ dviṣatpīḍanōtkaṇṭhitākuṇṭha vaikuṇṭhapīṭhīkr̥ta skandhamīḍē svanīḍā gatiprītarudrā sukīrtistanābhōga gāḍhōpagūḍhaṁ sphuratkaṇṭaka vrāta vēdhavyathā vēpamāna dvijihvādhipā kalpaviṣphāryamāṇa sphaṭāvāṭikā ratnarōciśchaṭā rājinīrājitaṁ kāntikallōlinī rājitam || 1 ||
jaya garuḍa suparṇa darvīkarāhāra dēvādhipā hārahārin divaukaspati kṣiptadambhōli dhārākiṇā kalpakalpānta vātūla kalpōdayānalpa vīrāyitōdyat camatkāra daityāri jaitradhvajārōha nirdhāritōtkarṣa saṅkarṣaṇātman garutman marutpañcakādhīśa satyādimūrtē na kaścit samastē namastē punastē namaḥ || 2 ||
nama idamajahat saparyāya paryāyaniryāta pakṣānilāsphālanōdvēlapāthōdhi vīcī capēṭāhatā gādha pātāla bhāṅkāra saṅkruddha nāgēndra pīḍā sr̥ṇībhāva bhāsvannakhaśrēṇayē caṇḍa tuṇḍāya nr̥tyadbhujaṅgabhruvē vajriṇē daṁṣṭrayā tubhyamadhyātmavidyā vidhēyā vidhēyā bhavaddāsyamāpādayēthā dayēthāśca mē || 3 ||
manuranugata pakṣivaktra sphurattārakastāvakaścitrabhānupriyā śēkharastrāyatāṁ nastrivargāpavarga prasūtiḥ paravyōmadhāman valadvēṣidarpa jvaladvālakhilya pratijñāvatīrṇa sthirāṁ tattvabuddhiṁ parāṁ bhaktidhēnuṁ jaganmūlakandē mukundē mahānandadōgdhrīṁ dadhīthā mudhā kāmahīnāmahīnāmahīnāntaka || 4 ||
ṣaṭtriṁśadgaṇacaraṇō naraparipāṭīnavīnagumbhagaṇaḥ |
viṣṇurathadaṇḍakō:’yaṁ vighaṭayatu vipakṣavāhinīvyūham || 5 ||
vicitrasiddhidaḥ sō:’yaṁ vēṅkaṭēśavipaścitā |
garuḍadhvajatōṣāya gītō garuḍadaṇḍakaḥ || 6 ||
kavitārkikasiṁhāya kalyāṇaguṇaśālinē |
śrīmatē vēṅkaṭēśāya vēdāntaguravē namaḥ ||
śrīmatē nigamāntamahādēśikāya namaḥ |
iti śrī garuḍa daṇḍakam |
See more śrī viṣṇu stōtrāṇi for chanting. See more nāgadēvata stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
Prayer for god’s. To much valuable information.for me.