Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhyēyaṁ vadanti śivamēva hi kēcidanyē
śaktiṁ gaṇēśamaparē tu divākaraṁ vai |
rūpaistu tairapi vibhāsi yatastvamēva
tasmāttvamēva śaraṇaṁ mama śaṅkhapāṇē || 1 ||
nō sōdarō na janakō jananī na jāyā
naivātmajō na ca kulaṁ vipulaṁ balaṁ vā |
sandr̥śyatē na kila kō:’pi sahāyakō mē
tasmāttvamēva śaraṇaṁ mama śaṅkhapāṇē || 2 ||
nōpāsitā madamapāsya mayā mahānta-
-stīrthāni cāstikadhiyā nahi sēvitāni |
dēvārcanaṁ ca vidhivanna kr̥taṁ kadāpi
tasmāttvamēva śaraṇaṁ mama śaṅkhapāṇē || 3 ||
durvāsanā mama sadā parikarṣayanti
cittaṁ śarīramapi rōgagaṇā dahanti |
sañjīvanaṁ ca parahastagataṁ sadaiva
tasmāttvamēva śaraṇaṁ mama śaṅkhapāṇē || 4 ||
pūrvaṁ kr̥tāni duritāni mayā tu yāni
smr̥tvā:’khilāni hr̥dayaṁ parikampatē mē |
khyātā ca tē patitapāvanatā tu yasmā-
-ttasmāttvamēva śaraṇaṁ mama śaṅkhapāṇē || 5 ||
duḥkhaṁ jarājananajaṁ vividhāśca rōgāḥ
kākaśvasūkarajanirnicayē ca pātaḥ |
tadvismr̥tēḥ phalamidaṁ vitataṁ hi lōkē
tasmāttvamēva śaraṇaṁ mama śaṅkhapāṇē || 6 ||
nīcō:’pi pāpavalitō:’pi vininditō:’pi
brūyāttavāhamiti yastu kilaikavāram |
tasmai dadāsi nijalōkamiti vrataṁ tē
tasmāttvamēva śaraṇaṁ mama śaṅkhapāṇē || 7 ||
vēdēṣu dharmavacanēṣu tathāgamēṣu
rāmāyaṇē:’pi ca purāṇakadambakē vā |
sarvatra sarvavidhinā gaditastvamēva
tasmāttvamēva śaraṇaṁ mama śaṅkhapāṇē || 8 ||
iti śrīmatparamahaṁsa svāmi brahmānanda viracitaṁ śrī hari śaraṇāṣṭakam |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.