Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sāvitryuvāca |
tapasā dharmamārādhya puṣkarē bhāskaraḥ purā |
dharmaṁ sūryaḥsutaṁ prāpa dharmarājaṁ namāmyaham || 1 ||
samatā sarvabhūtēṣu yasya sarvasya sākṣiṇaḥ |
atō yannāma śamanamiti taṁ praṇamāmyaham || 2 ||
yēnāntaśca kr̥tō viśvē sarvēṣāṁ jīvināṁ param |
kāmānurūpaṁ kālēna taṁ kr̥tāntaṁ namāmyaham || 3 ||
bibharti daṇḍaṁ daṇḍāya pāpināṁ śuddhihētavē |
namāmi taṁ daṇḍadharaṁ yaḥ śāstā sarvajīvinām || 4 ||
viśvaṁ ca kalayatyēva yaḥ sarvēṣu ca santatam |
atīva durnivāryaṁ ca taṁ kālaṁ praṇamāmyaham || 5 ||
tapasvī brahmaniṣṭhō yaḥ samyamī sañjitēndriyaḥ |
jīvānāṁ karmaphaladastaṁ yamaṁ praṇamāmyaham || 6 ||
svātmārāmaśca sarvajñō mitraṁ puṇyakr̥tāṁ bhavēt |
pāpināṁ klēśadō yastaṁ puṇyamitraṁ namāmyaham || 7 ||
yajjanma brahmaṇōṁ:’śēna jvalantaṁ brahmatējasā |
yō dhyāyati paraṁ brahma tamīśaṁ praṇamāmyaham || 8 ||
ityuktvā sā ca sāvitrī praṇanāma yamaṁ munē |
yamastāṁ śaktibhajanaṁ karmapākamuvāca ha || 9 ||
idaṁ yamaṣṭakaṁ nityaṁ prātarutthāya yaḥ paṭhēt |
yamāttasya bhayaṁ nāsti sarvapāpātpramucyatē || 10 ||
mahāpāpī yadi paṭhēnnityaṁ bhaktisamanvitaḥ |
yamaḥ karōti saṁśuddhaṁ kāyavyūhēna niścitam || 11 ||
iti śrīmaddēvībhāgavatē mahāpurāṇē navamaskandhē ēkatriṁśō:’dhyāyaḥ |
See more vividha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.